Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4104
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śrībhagavānuvāca / (1.1) Par.?
asya mantrasya kavacaṃ śṛṇu vetālabhairava / (1.2) Par.?
vaiṣṇavītantrasaṃjñasya vaiṣṇavyāśca viśeṣataḥ // (1.3) Par.?
tatra mantrādyakṣaraṃ tu vāsudevasvarūpadhṛk / (2.1) Par.?
varṇo dvitīyo brahmaiva tṛtīyaścandraśekharaḥ // (2.2) Par.?
caturtho gajavaktraśca pañcamastu divākaraḥ / (3.1) Par.?
śaktiṃ svayaṃ pakāraśca mahāmāyā jaganmayī // (3.2) Par.?
yakārastu mahālakṣmīḥ śeṣavarṇaḥ sarasvatī / (4.1) Par.?
yoginīpūrvavarṇasya śailaputrī prakīrtitā // (4.2) Par.?
dvitīyasya tu varṇasya caṇḍikā yoginī matā / (5.1) Par.?
candraghaṇṭā tṛtīyasya kuṣmāṇḍī tatparasya ca // (5.2) Par.?
skandamātā takārasya paśya kātyāyanī svayam / (6.1) Par.?
kālarātriḥ saptamasya mahādevīti saṃsthitā // (6.2) Par.?
prathamaṃ varṇakavacaṃ yoginīkavacaṃ tathā / (7.1) Par.?
devaughakavacaṃ paścād devīdikkavacaṃ tathā // (7.2) Par.?
tatastu pārśvakavacaṃ dvitīyāntāvyayasya ca / (8.1) Par.?
kavacaṃ tu tataḥ paścāt ṣaḍvarṇaṃ kavacaṃ tathā // (8.2) Par.?
abhedyakavacaṃ ceti sarvatrāṇaparāyaṇam / (9.1) Par.?
imāni kavacānyaṣṭau yo jānāti narottamaḥ // (9.2) Par.?
so'hameva mahādevī devīrūpaśca śaktimān / (10.1) Par.?
asya vaiṣṇavītantrakavacasya nāradarṣir anuṣṭupchandaḥ // (10.2) Par.?
kātyāyanī devatā sarvakāmārthasādhane viniyogaḥ / (11.1) Par.?
aḥ pātu pūrvakāṣṭhāyāmāgneyyāṃ pātu kaḥ sadā // (11.2) Par.?
pātu co yamakāṣṭhāyāṃ do nairṛtyāṃ ca sarvadā / (12.1) Par.?
māṃ pātu to'sau pāścātye śaktir vāyavyadiggatā // (12.2) Par.?
yaḥ pātu māṃ cottarasyāmaiśānyāṃ yastathāvatu / (13.1) Par.?
mūrdhni rakṣatu māṃ so'sau bāhau māṃ dakṣiṇe tu kaḥ // (13.2) Par.?
māṃ vāmabāhau caḥ pātu hṛdi ṭo māṃ sadāvatu / (14.1) Par.?
taḥ pātu kaṇṭhadeśe māṃ kaṭyoḥ śaktistathāvatu // (14.2) Par.?
yaḥ pātu dakṣiṇe pāde ṣo māṃ vāmapāde tathā / (15.1) Par.?
śailaputrī tu pūrvasyāmāgneyyāṃ pātu caṇḍikā // (15.2) Par.?
candraghaṇṭā pātu yāmyāṃ yamabhītivivardhinī / (16.1) Par.?
nairṛtye tvatha kūṣmāṇḍī pātu māṃ jagatāṃ prasūḥ // (16.2) Par.?
skandamātā paścimāyāṃ māṃ rakṣatu sadaiva hi / (17.1) Par.?
kātyāyanī māṃ vāyavye pātu lokeśvarī sadā // (17.2) Par.?
kālarātrī tu kauberyāṃ sadā rakṣatu māṃ svayam / (18.1) Par.?
mahāgaurī tathaiśānyāṃ satataṃ pātu pāvanī // (18.2) Par.?
netrayorvāsudevo māṃ pātu nityaṃ sanātanaḥ / (19.1) Par.?
brahmā māṃ pātu vadane padmayonir ayonijaḥ // (19.2) Par.?
nāsābhāge rakṣatu māṃ sarvadā candraśekharaḥ / (20.1) Par.?
gajavaktraḥ stanayugme pātu nityaṃ harātmajaḥ // (20.2) Par.?
vāmadakṣiṇapāṇyormāṃ nityaṃ pātu divākaraḥ / (21.1) Par.?
mahāmāyā svayaṃ nābhau māṃ pātu parameśvarī // (21.2) Par.?
mahālakṣmīḥ pātu guhye jānunośca sarasvatī / (22.1) Par.?
mahāmāyā pūrvabhāge nityaṃ rakṣatu māṃ // (22.2) Par.?
agnijvālā tathāgneyyāṃ pāyānnityaṃ varāsinī / (23.1) Par.?
rudrāṇī pātu māṃ yāmyāṃ nairṛtyāṃ caṇḍanāyikā // (23.2) Par.?
ugracaṇḍā paścimāyāṃ pātu nityaṃ maheśvarī / (24.1) Par.?
pracaṇḍā pātu vāyavye kauberyāṃ ghorarūpiṇī // (24.2) Par.?
īśvarī ca tathaiśānyāṃ pātu nityaṃ sanātanī / (25.1) Par.?
ūrdhvaṃ pātu mahāmāyā pātvadhaḥ parameśvarī // (25.2) Par.?
agrataḥ pātu māmugrā pṛṣṭhato vaiṣṇavī tathā / (26.1) Par.?
brahmāṇī dakṣiṇe pārśve nityaṃ rakṣatu śobhanā // (26.2) Par.?
māheśvarī vāmapārśve nityaṃ pāyād vṛṣadhvajā / (27.1) Par.?
kaumārī parvate pātu vārāhī salile ca mām // (27.2) Par.?
nārasiṃhī daṃṣṭribhaye pātu māṃ vipineṣu ca / (28.1) Par.?
aindrī māṃ pātu cākāśe tathā sarvajale sthale // (28.2) Par.?
setuḥ sarvāṅgulīḥ pātu devādiḥ pātu karṇayoḥ / (29.1) Par.?
devāntaścibuke pātu pārśvayoḥ śaktipañcamaḥ // (29.2) Par.?
hā pātu māṃ tathaivorvormāyā rakṣatu jaṅghayoḥ / (30.1) Par.?
sarvendriyāṇi yaḥ pātu romakūpeṣu sarvadā // (30.2) Par.?
tvaci māṃ vai sadā pātu māṃ śambhuḥ pātu sarvadā / (31.1) Par.?
nakhadantakaroṣṭhapādau rāṃ māṃ pātu sadaiva hi // (31.2) Par.?
devādiḥ pātu māṃ vastau devāntaḥ stanakakṣayoḥ / (32.1) Par.?
etadādau tu yaḥ seturbāhye māṃ pātu dehataḥ // (32.2) Par.?
ājñācakre suṣumnāyāṃ ṣaṭcakre hṛdi sandhiṣu / (33.1) Par.?
ādiṣoḍaśacakre ca lalāṭākāśa eva ca // (33.2) Par.?
vaiṣṇavī tantramantro māṃ nityaṃ rakṣaṃśca tiṣṭhatu / (34.1) Par.?
karṇanāḍīṣu sarvāsu pārśvakakṣaśikhāsu ca // (34.2) Par.?
rudhirasnāyumajjāsu mastiṣkeṣu ca parvasu / (35.1) Par.?
dvitīyāṣṭākṣaro mantraḥ kavacaṃ pātu sarvataḥ // (35.2) Par.?
reto vāyau nābhirandhre pṛṣṭhasandhiṣu sarvataḥ / (36.1) Par.?
ṣaḍakṣarastṛtīyo 'yaṃ mantro māṃ pātu sarvadā // (36.2) Par.?
nāsārandhre mahāmāyā kaṇṭharandhre tu vaiṣṇavī / (37.1) Par.?
sarvasandhiṣu māṃ pātu durgā durgārtihāriṇī // (37.2) Par.?
śrotrayor hūṃ phaḍityevaṃ nityaṃ rakṣatu kālikā / (38.1) Par.?
netrabījatrayaṃ netre sadā tiṣṭhatu rakṣitum // (38.2) Par.?
oṃ aiṃ hrīṃ hrauṃ nāsikāyāṃ rakṣantī cāstu caṇḍikā / (39.1) Par.?
oṃ hrīṃ hūṃ māṃ sadā tārā jihvāmūle tu tiṣṭhatu // (39.2) Par.?
hṛdi tiṣṭhatu me seturjñānaṃ rakṣitum uttamam / (40.1) Par.?
oṃ kṣauṃ phaṭ ca mahāmāyā pātu māṃ sarvataḥ sadā // (40.2) Par.?
oṃ yuṃ saḥ prāṇān kauśikī māṃ prāṇānrakṣatu rakṣikā / (41.1) Par.?
hrīṃ hūṃ sauṃ bhargadayitā dehaśūnyeṣu pātu mām // (41.2) Par.?
oṃ namaḥ sadā śailaputrī sarvān rogān pramṛjyatām / (42.1) Par.?
oṃ hrīṃ saḥ spheṃ kṣaḥ phaḍastrāya siṃhavyāghrabhayādraṇāt // (42.2) Par.?
śivadūtī pātu nityaṃ hrīṃ sarvāstreṣu tiṣṭhatu / (43.1) Par.?
oṃ hāṃ hīṃ saścaṇḍaghaṇṭā karṇacchidreṣu pātu mām // (43.2) Par.?
oṃ krīṃ saḥ kāmeśvarī kāmānabhitiṣṭhatu rakṣatu / (44.1) Par.?
oṃ āṃ hūṃ phaḍugracaṇḍā ripūn vighnān vimardatām // (44.2) Par.?
oṃ aṃ śūlātpātu nityaṃ vaiṣṇavī jagadīśvarī / (45.1) Par.?
oṃ kaṃ brahmāṇī pātu cakrāt ca rudrāṇī tu śaktitaḥ // (45.2) Par.?
oṃ ṭaṃ kaumārī pātu vajrāttaṃ vārāhī tu kāṇḍataḥ / (46.1) Par.?
oṃ paṃ pātu nārasiṃhī māṃ kravyādebhyastathāstrataḥ // (46.2) Par.?
śastrāstrebhyaḥ samastebhyo yantrebhyo'niṣṭamantrataḥ / (47.1) Par.?
caṇḍikā māṃ sadā pātu yaṃ saṃ devyai namo namaḥ / (47.2) Par.?
viśvāsaghātakebhyo māmaindrī rakṣatu manmanaḥ // (47.3) Par.?
oṃ namo mahāmāyāyai oṃ vaiṣṇavyai namo namaḥ / (48.1) Par.?
rakṣa māṃ sarvabhūtebhyaḥ sarvatra parameśvari // (48.2) Par.?
ādhāre vāyumārge hṛdi kamaladale candravat smerasūrye vastau vahnau samiddhe viśatu varadayā mantramaṣṭākṣaraṃ tat / (49.1) Par.?
yadbrahmā mūrdhni dhatte harir avati gale candracūḍo hṛdisthaṃ taṃ māṃ pātu pradhānaṃ nikhilamatiśayaṃ padmagarbhābhabījam // (49.2) Par.?
ādyāḥ śeṣāḥ svaraughair mamayavalavarair asvareṇāpi yuktaiḥ sānusvārāvisargair hariharaviditaṃ yatsahasraṃ ca sāṣṭam / (50.1) Par.?
mantrāṇāṃ setubandhaṃ nivasati satataṃ vaiṣṇavītantramantre tanmāṃ pāyātpavitraṃ paramaparamajaṃ bhūtalavyomabhāge // (50.2) Par.?
aṅgānyaṣṭau tathāṣṭau vasava iha tathaivāṣṭamūrtir dalāni proktānyaṣṭau tathāṣṭau madhumatiracitāḥ siddhayo 'ṣṭau tathaiva / (51.1) Par.?
aṣṭāvaṣṭāṣṭasaṃkhyā jagati ratikalāḥ kṣiprakāṣṭhāṅgayogā mayyaṣṭāvakṣarāṇi kṣaratu na hi gaṇo yaddhṛdo yastvamūṣām // (51.2) Par.?
iyi tatkavacaṃ proktaṃ dharmakāmārthasādhanam / (52.1) Par.?
idaṃ rahasyaṃ paramamidaṃ sarvārthasādhakam // (52.2) Par.?
yaḥ sakṛcchṛṇuyādetat kavacaṃ mayakoditam / (53.1) Par.?
sa sarvāṃllabhate kāmān paratra śivarūpatām // (53.2) Par.?
sakṛd yastu paṭhedetat kavacaṃ mayakoditam / (54.1) Par.?
sa sarvayajñasya phalaṃ labhate nātra saṃśayaḥ // (54.2) Par.?
saṃgrāmeṣu jayecchatruṃ mātaṅgāniva keśarī / (55.1) Par.?
dahettṛṇaṃ yathā vahnistathā śatruṃ dahet sadā // (55.2) Par.?
nāstrāṇi tasya śastrāṇi śarīre praviśanti vai / (56.1) Par.?
na tasya jāyate vyādhirna ca duḥkhaṃ kadācana // (56.2) Par.?
guṭikāñjanapātālapādaleparasāñjanam / (57.1) Par.?
uccāṭanādyāstāḥ sarvāḥ prasīdanti ca siddhayaḥ // (57.2) Par.?
vāyor iva matistasya bhaved anyair avāritā / (58.1) Par.?
dīrghāyuḥ kāmabhogī ca dhanavānabhijāyate // (58.2) Par.?
aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām / (59.1) Par.?
pūjayitvā vidhānena vicintya manasā śivām // (59.2) Par.?
yo nyaset kavacaṃ dehe tasya puṇyaphalaṃ śṛṇu / (60.1) Par.?
jitavyādhiḥ śatāyuśca rūpavān guṇavān sadā // (60.2) Par.?
dhanaratnaughasampūrṇo vidyāvān sa ca jāyate / (61.1) Par.?
nāgnirdahati tatkāyaṃ nāpaḥ saṃkledayanti ca // (61.2) Par.?
na śoṣayati taṃ vāyuḥ kravyāt taṃ na hinasti ca / (62.1) Par.?
śastrāṇi nainaṃ chindanti na tāpayati bhāskaraḥ // (62.2) Par.?
na tasya jāyate vighno nāsti tasya ca saṃjvaraḥ / (63.1) Par.?
vetālāśca piśācāśca rākṣasā gaṇanāyakāḥ // (63.2) Par.?
sarve tasya vaśaṃ yānti bhūtagrāmāścaturvidhāḥ / (64.1) Par.?
nityaṃ paṭhati yo bhaktyā kavacaṃ haranirmitam // (64.2) Par.?
so'hameva mahādevo mahāmāyā ca mātṛkā / (65.1) Par.?
dharmārthakāmamokṣāśca tasya nityaṃ kare sthitāḥ // (65.2) Par.?
anyasya varadaḥ so 'rthairnityaṃ bhavati paṇḍitaḥ / (66.1) Par.?
kavitvaṃ satyavāditvaṃ satataṃ tasya jāyate // (66.2) Par.?
vadecchlokasahasrāṇi bhavecchrutidharastathā / (67.1) Par.?
likhitaṃ yasya gehe tu kavacaṃ bhairavasthitam // (67.2) Par.?
na tasya durgatiḥ kvāpi jāyate tasya dūṣaṇam / (68.1) Par.?
grahāśca sarve tuṣyanti vaśaṃ gacchanti bhūmipāḥ // (68.2) Par.?
yadrājye kavacajño 'sti jāyante tatra netayaḥ / (69.1) Par.?
seturdevaḥ śaktibījaṃ pañcamohāya te namaḥ // (69.2) Par.?
vāyurbalena caitāyai dvitīyāṣṭākṣaraṃ tvidam / (70.1) Par.?
seturdevo'tha vaiṣṇavyai ṣaḍakṣaramidaṃ smṛtam // (70.2) Par.?
etad dvayaṃ tu jihvāgre satataṃ yasya vartate / (71.1) Par.?
tasya devī mahāmāyā kāye tiṣṭhati vai sadā // (71.2) Par.?
mantrāṇāṃ praṇavaṃ setustatsetuḥ praṇavaḥ smṛtaḥ / (72.1) Par.?
kṣaratyanoṃkṛtaḥ pūrvaṃ parastācca viśīryate // (72.2) Par.?
Duration=0.35842800140381 secs.