Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 3960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhaktebhyo bhuvanādhipatyavaradaṃ devair mahendrādibhiḥ siddhaiścāraṇaguhyakair munigaṇaiḥ proddiṣṭapādāmbujam / (1.1) Par.?
saṃsārabhramabhīruṇā ca manasā dhyāyanti yaṃ yoginaḥ taṃ vande śaśikhaṇḍamaṇḍitajaṭājūṭaṃ bhavaṃ dhūrjaṭim // (1.2) Par.?
tu ya purīṣa datvā ratnadhenudidṛkṣayā / (2.1) Par.?
cakre caṇḍeśvaraḥ śrīmān vicitrāṃ ratnadīpikām // (2.2) Par.?
navaratneṣu dhātūnāmutpattiguṇajātibhiḥ / (3.1) Par.?
guṇo nirīkṣyate teṣu śodhanaṃ cātra kathyate // (3.2) Par.?
vyāsāgastyavarāhādimunayo ratnasāgare / (4.1) Par.?
nirmathya jñānaśailena navaratnasudhā // (4.2) Par.?
tatra ratnāni mahāratnoparatnabhedena vividhaprakārāṇi bhavanti / (5.1) Par.?
tatra pañca ratnāni mukhyāni toparatnacatuṣṭayam / (5.2) Par.?
likhyate cātra saṃbhidya yathāmūlyaṃ yathāguṇam / (5.3) Par.?
mahāratna
vajraṃ ca mauktikaṃ caiva māṇikyaṃ nīlameva ca // (5.4) Par.?
marakataṃ caiva vijñeyaṃ mahāratnāni pañcadhā / (6.1) Par.?
uparatna
uparatnāni catvāri kathayāmi śṛṇuṣva tat // (6.2) Par.?
gomedaṃ puṣparāgaṃ ca vaiḍūryaṃ ca pravālakam / (7.1) Par.?
vajraṃ ca mauktikaṃ śvetaṃ māṇikyaṃ rohitaṃ viduḥ // (7.2) Par.?
nīlaṃ nīlaṃ samākhyātaṃ marakataṃ haritaṃ viduḥ / (8.1) Par.?
śvetaṃ pītaṃ ca gomedaṃ puṣparāgaṃ ca piñjaram // (8.2) Par.?
pravālaṃ lohitaṃ proktaṃ vaiḍūryaṃ pāṇḍuraṃ harit / (9.1) Par.?
tatra vajraparīkṣā
siṃhale ca kaliṅge ca mātaṅge ca himālaye / (9.2) Par.?
pāraskare ca saurāṣṭre vajrasyotpattibhūmayaḥ // (9.3) Par.?
śvetaraktapītakṛṣṇādivajrajātayaḥ / (10.1) Par.?
strīpuṃnapuṃsakaṃ ceti lakṣaṇena tu lakṣaye / (10.2) Par.?
dhṛtānyajalasampūrṇāste bhavanti bṛhattarā // (10.3) Par.?
puruṣāste samākhyātāḥ rekhābinduvivarjitāḥ / (11.1) Par.?
rekhābindusamāyuktāḥ ṣaṭkoṇāste striyo matāḥ // (11.2) Par.?
trikoṇāstanavo'dīrghāḥ vijñeyāste napuṃsakāḥ / (12.1) Par.?
sarveṣāṃ puruṣāḥ śreṣṭhāḥ te'dhikā rasabandhakāḥ // (12.2) Par.?
strīvajraṃ dehaśuddhyarthaṃ klībasaṅkhyā napuṃsake / (13.1) Par.?
vipro rasāyane proktaḥ kṣatriyo roganāśane // (13.2) Par.?
gadādau vaiśyajātīyaḥ vīryastambhe turīyakaḥ / (14.1) Par.?
strī tu strīṇāṃ pradātavyā klībaṃ klībe tathaiva ca // (14.2) Par.?
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ / (15.1) Par.?
jepurjitāni ratnāni svāṅge kurvanti mānavāḥ // (15.2) Par.?
putradāradhanaṃ teṣāṃ bhavennityotsavaṃ gṛhe / (16.1) Par.?
tuṅgavajraṃ praśaṃsanti ṣaṭkoṇālaghubhāskaram // (16.2) Par.?
sutīkṣṇādhāram aṣṭāstraṃ sarvatoraśmicikkaṇam / (17.1) Par.?
ṣaṭkoṇamaṣṭapārṣṇī ca dhārā dvādaśa bhāskaraiḥ // (17.2) Par.?
uttamaṃ madhyamaṃ tīkṣṇamityākārabhavā guṇāḥ / (18.1) Par.?
vidyād indradhanurdīptaṃ svacchāyā śreyam eva ca // (18.2) Par.?
laghutā vāritaraṇe dṛḍhāghātasahiṣṇutā / (19.1) Par.?
cirāvasthānajaṃ śaucaṃ vajre va [... au3 Zeichenjh] kā guṇāḥ // (19.2) Par.?
stasmi [... au2 Zeichenjh] svaṣṭākaprabhava śaśikalāṅkāśavarṇo dvijaś cāraktadyutimatpriyaṅgukusumacchāyastathā kṣatriyaḥ / (20.1) Par.?
vaiśyaḥ śvetaniśāprasūnasadṛśaḥ śītāṃśudīptirbhavet śūdraḥ kṛṣṇarucistathāpi śivasteṣāṃ caturṇāṃ kramāt // (20.2) Par.?
śakracāpasamajyotir indukāntisamaprabhaḥ / (21.1) Par.?
prabhinnaraviraściraṃ vyaktaṃ cāśrayalekhanam // (21.2) Par.?
akālamṛtyusarpāgnisarvavyādhibhayāni ca / (22.1) Par.?
tathāśubhāni naśyanti vajraṃ yasya gṛhe sthitam // (22.2) Par.?
ūrdhve nivārayed vajraṃ vane siṃhāṃśca vārayet / (23.1) Par.?
rātrau nivārayedbhūtān naro hi karadhāraṇāt // (23.2) Par.?
ṣaṭkoṇaṃ śuddhatīkṣṇāgraṃ sarvadoṣairvivarjitam / (24.1) Par.?
tīkṣṇadhāraṃ ca yad vajraṃ lakṣamūlyaṃ tu tadbhavet // (24.2) Par.?
jalabinduyavarekhā vaiśyānāṃ kākapādavat / (25.1) Par.?
ete doṣāḥ parityājyā nānādṛśyaphalapradāḥ // (25.2) Par.?
tadvajraṃ tulayāyojya paścānmūlyaṃ vinirdiśet / (26.1) Par.?
brāhmaṇānāṃ hitaṃ śvetaṃ pītābhaṃ bhūbhujāṃ hitam // (26.2) Par.?
āraktābhaṃ tu vaiśyānāṃ śūdrāṇām asitaṃ hitam / (27.1) Par.?
aṣṭābhiḥ sitasiddhārthaiḥ yavataṇḍulamucyate // (27.2) Par.?
tasya piṇḍāsāreṇa vajramūlyaṃ vinirdiśet / (28.1) Par.?
pātreṇa yavamātreṇa durūhaṃ taṇḍulena tu // (28.2) Par.?
nirdoṣaṃ yavamātraṃ ca kāntiḥ sarvatra dūṣyate / (29.1) Par.?
mūlyaṃ pañcaśataṃ tasya ratnasāre'pyudāhṛtam // (29.2) Par.?
piṇḍaṃ ca dviguṇaṃ [... au2 Zeichenjh] mūlye vajra [... au2 Zeichenjh] va tathā bhavet / (30.1) Par.?
caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam // (30.2) Par.?
catuḥpañcaṣaḍādīnāṃ kramavṛddhir bhavedyadi / (31.1) Par.?
tanmūlyaṃ dviguṇaṃ caiva ratnaśāstra udāhṛtam // (31.2) Par.?
gurutve cādhanāmaṃ mūlyaṃ sāmānye madhyamaṃ smṛtam / (32.1) Par.?
lāghave uttamaṃ mūlyamuttamādhamamadhyamāḥ // (32.2) Par.?
manasā bhāvayet piṇḍaṃ paścānmūlyaṃ vinirdiśet / (33.1) Par.?
śvetapītaṃ ca raktābhaṃ kṛṣṇaṃ vā kuliśaṃ bhavet // (33.2) Par.?
brāhmaṇādikrameṇaiva jātibhedaṃ prakalpayet / (34.1) Par.?
uttamaṃ brāhmaṇe mūlyaṃ madhyamaṃ kṣatriye śrutam // (34.2) Par.?
sāmānyaṃ vaiśyajātīye śūdrajanmani cādhamam / (35.1) Par.?
yanmūlyaṃ brāhmaṇaṃ proktaṃ pādādhaḥ kṣatriye bhavet // (35.2) Par.?
anenaiva krameṇāha parīkṣākāra eva naḥ / (36.1) Par.?
kṛtrimatvaṃ yadā vajre śakyate sūribhiḥ kvacit // (36.2) Par.?
kṣārāmlair lepayed vajraṃ raudre caiva parikṣipet / (37.1) Par.?
kṛtrimajātivaivarṇyaṃ saha paścāttu dṛśyate // (37.2) Par.?
kṣīyate cātisaṃgharṣāt taccūrṇaṃ yāti cūrṇatām / (38.1) Par.?
yattu vāritaraṃ nāma dūrvādalasamacchavi // (38.2) Par.?
cūrṇamāyatanaṃ yatra tadratnaṃ koṭibhājanam / (39.1) Par.?
māhendro'yaṃ maṇirdhāryo dhanadhānyasamṛddhidaḥ // (39.2) Par.?
putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ balapuṣṭidam / (40.1) Par.?
atha jīvitaratnasāreṇa ucyate
putradaṃ pāvanaṃ pūjyaṃ śatrughnaṃ samare'bhayam // (40.2) Par.?
ga [... au4 Zeichenjh] nidhātavyastavalābharayamaṇim / (41.1) Par.?
udare vajrasaṃyogāt garbhastu śiva līyate // (41.2) Par.?
śūdrāṇāmapi dhartavyaḥ gnīvakṣadrakṣate maṇiḥ / (42.1) Par.?
jaṭhare garbhasaṃsargāt jñe tadāsā balīyate // (42.2) Par.?
yadi dhārayate paścādajñānā [... au2 Zeichenjh] stu varjitaḥ / (43.1) Par.?
tathaiva vajraṃ śirasi vajra enāśani // (43.2) Par.?
adhamasyottamaṃ tulyam uttamasyādhamaṃ tathā / (44.1) Par.?
madhyamo hi bhayātkuryāt sarvakṛṣṭaṃ bhayonmukhe // (44.2) Par.?
atha ratnānāṃ parīkṣām āha
vajrāṇi cihnabhūtāni vṛdhā kurvanti cādhamāḥ / (45.1) Par.?
parīkṣayeta śāstrajñaiḥ śāṇagharṣaṇalekhanaiḥ // (45.2) Par.?
lauhāni yāni ratnāni sarvaratnāni yāni ca / (46.1) Par.?
tāni vajreṇa lekhyāni tair vajraṃ ca na likhyate // (46.2) Par.?
rasāyane bhavedvipraḥ śubhasiddhyarthaṃdāyakaḥ / (47.1) Par.?
kṣatriyo mṛtyujidrakto valīpalitarogahā // (47.2) Par.?
bhadrakārī bhavedvaiśyaḥ pītadeho hyarogakṛt / (48.1) Par.?
kṛṣṇaḥ śūdro rujaṃ hanti vīryastambhaṃ karoti ca // (48.2) Par.?
strīpuṃnapuṃsakā ye ca lakṣaṇena tu lakṣyate / (49.1) Par.?
yathāpūrvamime śreṣṭhāḥ śuddhāpāradavarṇakāḥ // (49.2) Par.?
śarīrakāntijanakā bhogadā bahuyoṣitaḥ / (50.1) Par.?
napuṃsakāḥ svalpavīryāḥ pramadā kāmukāḥ sattvavarjitāḥ // (50.2) Par.?
jalabinduryavo rekhā vaiśyasya kākapādavat / (51.1) Par.?
doṣāḥ pañca samākhyātāścāśubhaikaphalapradāḥ // (51.2) Par.?
aṅke kākapadākāraṃ raktabindukalāñcitam / (52.1) Par.?
saṃtānaṃ naśyate vajraṃ kṣemakāryāya na kvacit // (52.2) Par.?
rekhāsu malinaṃ sphoṭaṃ ratnamadhye bhavedyadi / (53.1) Par.?
tadratnaṃ niṣphalaṃ proktaṃ ratnaśāstraviśāradaiḥ // (53.2) Par.?
dhāgaṇī padārāya ūrdhvaṃ cāsiprahārāya chedacchedāya bindubhiḥ / (54.1) Par.?
gajavājijayo raktaḥ pīto vairakṣayo bhavet // (54.2) Par.?
āyur dhānyaṃ dhanaṃ lakṣmīṃ kṛṣṇo nāmapadaṃ kṣayet / (55.1) Par.?
savyaṃ syādapasavyaṃ ca chedacchedordhvago 'pi ca // (55.2) Par.?
vajre caturvidhā rekhā budhairlekhopalakṣitā / (56.1) Par.?
laghavo'ṣṭau ca ṣaṭ koṇās tīkṣṇadhārāsunirmalā // (56.2) Par.?
vajraṃ kākapadopetaṃ dhruvaṃ mṛtyuṃ vinirdiśet / (57.1) Par.?
sa bahyabhūtasaṃbhinnaṃ bhagnaṃ koṇaṃ suvartulam // (57.2) Par.?
na samarthaṃ bhavettasya śubhāśubhaphalodaye / (58.1) Par.?
raktabindusamāyuktaṃ bhagnaṃ kākapadānvitam // (58.2) Par.?
vajraṃ na śasyate puṃsāṃ kṣemāya vijayāya ca / (59.1) Par.?
aśuddhavajraṃ hṛtpārśvapīḍākuṣṭharujākaram // (59.2) Par.?
pāṇḍutāpagurutvaṃ ca tasmin vajraviśodhane / (60.1) Par.?
pāṇḍurogaṃ pārśvapīḍāṃ kīlasaṃdāhasaṃtatiḥ // (60.2) Par.?
rogādikaṃ gurutvaṃ ca dhatte vajram aśodhitam // (61) Par.?
Duration=0.32539415359497 secs.