UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12883
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu / (1.1)
Par.?
āsiñcatu prajāpatir dhātā garbhaṃ dadhātu te / (1.2)
Par.?
garbhaṃ dhehi sinīvāli garbhaṃ dhehi sarasvati / (1.3)
Par.?
garbhaṃ te aśvināvubhāvādhattāṃ puṣkarasrajau / (1.4)
Par.?
hiraṇyayī araṇī yaṃ nirmanthato aśvinā / (1.5) Par.?
taṃ te garbhaṃ havāmahe daśamāsyāya sūtavai / (1.6)
Par.?
yathāgnigarbhā pṛthivī dyauryathendreṇa garbhiṇī / (1.7)
Par.?
vāyuryathā diśāṃ garbha evaṃ garbhaṃ dadhāmi te / (1.8)
Par.?
yasya yoniṃ prati reto gṛhāṇa pumānputro jāyatāṃ garbho antaḥ / (1.9)
Par.?
taṃ mātā daśa māso bibhartu sa jāyatāṃ vīratamaḥ svānām / (1.10)
Par.?
ā te garbho yonimetu pumānbāṇa iveṣudhim / (1.11)
Par.?
ā vīro atra jāyatāṃ putraste daśamāsyaḥ / (1.12)
Par.?
karomi te prājāpatyam ā garbho yonimetu te / (1.13)
Par.?
anūnaḥ pūrṇo jāyatām anandho 'śloṇo 'piśācadhīraḥ / (1.14)
Par.?
yāni prabhūṇi vīryāṇyṛṣabhā janayantu naḥ / (1.15)
Par.?
taistvaṃ garbhiṇī bhava sa jāyatāṃ vīratamaḥ svānām / (1.16)
Par.?
yo vaśāyāṃ garbho yaśca vehatīndrastaṃ nidadhe vanaspatau / (1.17)
Par.?
tena tvaṃ garbhiṇī bhava sā prasūr dhenugā bhava / (1.18)
Par.?
saṃ nāmnaḥ / (1.19)
Par.?
cākravākam / (1.20)
Par.?
bhūḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau / (2.1)
Par.?
bhuvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau / (2.2)
Par.?
suvaḥ prajāpatinātyṛṣabheṇa skandayāmi vīraṃ dhatsvāsau / (2.3)
Par.?
iti vīraṃ haiva janayati // (2.4)
Par.?
sarvāṇyupagamanāni mantravanti bhavantītyātreyaḥ // (3.1)
Par.?
yaccādau yaccartāv iti bādarāyaṇaḥ // (4.1)
Par.?
Duration=0.10006713867188 secs.