Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): birth, pregnancy, for a good birth, for long life, longevity, old age, healing rituals, against diseases, long live, āyus, medhājanana, pediatrics, child diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13741
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
supporting a woman during the birth
soṣyantīm adbhir abhyukṣati / (1.1) Par.?
ejatu daśamāsya iti prāgyasyai ta iti // (1.2) Par.?
athāvarāvapatanam / (2.1) Par.?
avaitu pṛśniśevalaṃ śune jarāyvattave / (2.2) Par.?
naiva māṃsena pīvarīṃ na kasmiṃścanāyatanam ava jarāyu padyatāmiti // (2.3) Par.?
medhājanana, āyuṣya
jātasya kumārasyācchinnāyāṃ nāḍyāṃ medhājananāyuṣye karoti // (3) Par.?
anāmikayā suvarṇāntarhitayā madhughṛte prāśayati ghṛtaṃ vā bhūs tvayi dadhāmi bhuvas tvayi dadhāmi svas tvayi dadhāmi bhūr bhuvaḥ svaḥ sarvaṃ tvayi dadhāmīti // (4) Par.?
athāsyāyuṣyaṃ karoti // (5) Par.?
nābhyāṃ dakṣiṇe vā karṇe japati agnir āyuṣmānt sa vanaspatibhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi / (6.1) Par.?
soma āyuṣmānt sa oṣadhībhir āyuṣmāṃs tenatvāyuṣāyuṣmantaṃ karomi / (6.2) Par.?
brahmāyuṣmat tad brāhmaṇair āyuṣmat tena tvāyuṣāyuṣmantaṃ karomi / (6.3) Par.?
devā āyuṣmantas te 'mṛtenāyuṣmantas tena tvāyuṣāyuṣmantaṃ karomi / (6.4) Par.?
ṛṣaya āyuṣmantaste vratair āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi / (6.5) Par.?
pitara āyuṣmantaste svadhābhir āyuṣmantastena tvāyuṣāyuṣmantaṃ karomi / (6.6) Par.?
yajña āyuṣmānt sa dakṣiṇābhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomi / (6.7) Par.?
samudra āyuṣmānt sa sravantībhir āyuṣmāṃstena tvāyuṣāyuṣmantaṃ karomīti // (6.8) Par.?
tris tris tryāyuṣamiti ca // (7) Par.?
sa yadi kāmayeta sarvamāyuriyāditi vātsapreṇainam abhimṛśet // (8) Par.?
divas parīty etasyānuvākasyottamām ṛcaṃ pariśinaṣṭi // (9) Par.?
pratidiśaṃ pañca brāhmaṇān avasthāpya brūyād imam anuprāṇiteti // (10) Par.?
pūrvo brūyāt prāṇeti // (11) Par.?
vyāneti dakṣiṇaḥ // (12) Par.?
apānetyaparaḥ // (13) Par.?
udānetyuttaraḥ // (14) Par.?
samāneti pañcama upariṣṭādavekṣamāṇo brūyāt // (15) Par.?
svayam vā kuryād anuparikrāmam avidyamāneṣu // (16) Par.?
sa yasmin deśe jāto bhavati tam abhimantrayate veda te bhūmi hṛdayaṃ divi candramasi śritam / (17.1) Par.?
vedāhaṃ tanmāṃ tad vidyāt paśyema śaradaḥ śataṃ jīvema śaradaḥ śataṃ śṛṇuyāma śaradaḥ śatam iti // (17.2) Par.?
athainam abhimṛśaty aśmā bhava paraśur bhava hiraṇyam asrutaṃ bhava / (18.1) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti // (18.2) Par.?
athāsya mātaram abhimantrayata iḍāsi maitrāvaruṇī vīre vīramajījanathāḥ / (19.1) Par.?
sā tvaṃ vīravatī bhava yāsmān vīravato 'karaditi // (19.2) Par.?
athāsyai dakṣiṇaṃ stanaṃ prakṣālya prayacchatīmaṃ stanamiti // (20) Par.?
yaste stana ityuttaram etābhyām // (21) Par.?
udapātraṃ śirasto nidadhāty āpo deveṣu jāgratha yathā deveṣu jāgratha / (22.1) Par.?
evam asyāṃ sūtikāyāṃ saputrikāyāṃ jāgratheti // (22.2) Par.?
against demons causing disease
dvāradeśe sūtikāgnim upasamādhāyotthānāt saṃdhivelayoḥ phalīkaraṇamiśrān sarṣapān agnāv āvapati śaṇḍāmarkā upavīraḥ śauṇḍikeya ulūkhalaḥ / (23.1) Par.?
malimluco droṇāsaś cyavano naśyatāditaḥ svāhā / (23.2) Par.?
ālikhannanimiṣaḥ kiṃvadanta upaśrutirharyakṣaḥ kumbhī śatruḥ pātrapāṇirnṛmaṇirhantrīmukhaḥ sarṣapāruṇaś cyavano naśyatād itaḥ svāheti // (23.3) Par.?
yadi kumāra upadravejjālena pracchādyottarīyeṇa vā pitāṅka ādhāya japati kūrkuraḥ sukūrkuraḥ kūrkuro bālabandhanaḥ / (24.1) Par.?
ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tat satyam / (24.2) Par.?
yat te devā varam adaduḥ sa tvaṃ kumārameva vā vṛṇīthāḥ / (24.3) Par.?
ceccecchunaka sṛja namaste astu sīsaro lapetāpahvara tatsatyam / (24.4) Par.?
yat te saramā mātā sīsaraḥ pitā śyāmaśabalau bhrātarau ceccecchunaka sṛja namaste astu sīsaro lapetāpahvareti // (24.5) Par.?
abhimṛśati na nāmayati na rudati na hṛṣyati na glāyati yatra vayaṃ vadāmo yatra cābhimṛśāmasīti // (25) Par.?
Duration=0.11828303337097 secs.