Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Brideship and marriage, house building, correct residence, śālākarman, vastukarman, marriage, wedding

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12891
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi / (1.1) Par.?
ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ / (1.2) Par.?
yeṣāmadhyeti pravasanneti saumanaso babhuḥ / (1.3) Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (1.4) Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (1.5) Par.?
atho annasya kīlāla upahūto gṛheṣu naḥ / (1.6) Par.?
upahūtā bhūrisakhāḥ sakhāyaḥ svādusaṃmudaḥ / (1.7) Par.?
ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā / (1.8) Par.?
ūrjasvantaḥ payasvanta irāvanto hasāmudaḥ / (1.9) Par.?
anaśyā atṛṣyā gṛhā māsmad bibhītana / (1.10) Par.?
iti gṛhānabhyeti // (1.11) Par.?
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ / (2.1) Par.?
iti praviśati na tadaharāgataḥ kalahaṃ karoti / (2.2) Par.?
gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān / (2.3) Par.?
irāṃ vahantaḥ sumanasyamānās teṣvahaṃ sumanāḥ saṃviśāmi / (2.4) Par.?
iti saṃviśati / (2.5) Par.?
viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ / (2.6) Par.?
iti bhāryāṃ samīkṣate samīkṣate // (2.7) Par.?
Duration=0.052335977554321 secs.