UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12891
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gṛhā mā bibhīta mā vepiḍhvam ūrjaṃ bibhrata emasi / (1.1)
Par.?
ūrjaṃ bibhrad vasuvaniḥ sumedhā gṛhānemi manasā modamānaḥ / (1.2)
Par.?
yeṣāmadhyeti pravasanneti saumanaso babhuḥ / (1.3)
Par.?
gṛhān upahvayāmahe te no jānantu jānataḥ / (1.4)
Par.?
upahūtā iha gāva upahūtā ajāvayaḥ / (1.5)
Par.?
atho annasya kīlāla upahūto gṛheṣu naḥ / (1.6)
Par.?
upahūtā bhūrisakhāḥ sakhāyaḥ svādusaṃmudaḥ / (1.7)
Par.?
ariṣṭāḥ sarvapūruṣā gṛhā naḥ santu sarvadā / (1.8)
Par.?
ūrjasvantaḥ payasvanta irāvanto hasāmudaḥ / (1.9)
Par.?
anaśyā atṛṣyā gṛhā māsmad bibhītana / (1.10)
Par.?
iti gṛhānabhyeti // (1.11)
Par.?
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ / (2.1) Par.?
iti praviśati na tadaharāgataḥ kalahaṃ karoti / (2.2)
Par.?
gṛhānahaṃ sumanasaḥ prapadye avīraghno vīratamaḥ suśevān / (2.3)
Par.?
irāṃ vahantaḥ sumanasyamānās teṣvahaṃ sumanāḥ saṃviśāmi / (2.4)
Par.?
iti saṃviśati / (2.5)
Par.?
viśvā uta tvayā vayaṃ dhārā udanyā ivātigāhemahi dviṣaḥ / (2.6)
Par.?
iti bhāryāṃ samīkṣate samīkṣate // (2.7)
Par.?
Duration=0.052335977554321 secs.