Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): snāna, bathing

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13784
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
snāna
vedaṃ samāpya snāyāt // (1) Par.?
brahmacaryaṃ vāṣṭācatvāriṃśakam // (2) Par.?
dvādaśake 'pyeke // (3) Par.?
guruṇānujñātaḥ // (4) Par.?
Veda
vidhir vidheyastarkaśca vedaḥ // (5) Par.?
ṣaḍaṅgam eke // (6) Par.?
na kalpamātre // (7) Par.?
kāmaṃ tu yājñikasya // (8) Par.?
upasaṃgṛhya guruṃ samidho 'bhyādhāya pariśritasyottarataḥ kuśeṣu prāgagreṣu purastātsthitvāṣṭānām udakumbhānām // (9) Par.?
ye apsvantaragnayaḥ praviṣṭā gohya upagohyo mayūṣo manohā skhalo virujas tanūdūṣur indriyahātān vijahāmi yo rocanastamiha gṛhṇāmītyekasmād apo gṛhītvā // (10) Par.?
tenābhiṣiñcate / (11.1) Par.?
tena māmabhiṣiñcāmi śriyai yaśase brahmaṇe brahmavarcasāyeti // (11.2) Par.?
yena śriyamakṛṇutāṃ yenāvamṛśatāṃ surām / (12.1) Par.?
yenākṣyāvabhyaṣiñcatāṃ yadvāṃ tad aśvinā yaśa iti // (12.2) Par.?
āpo hi ṣṭheti ca pratyṛcam // (13) Par.?
tribhistūṣṇīm itaraiḥ // (14) Par.?
ud uttamam iti mekhalāmunmucya daṇḍaṃ nidhāya vāso 'nyat paridhāyādityamupatiṣṭhate // (15) Par.?
udyan bhrājabhṛṣṇur indro marudbhir asthāt prātaryāvabhir asthād daśasanir asi daśasaniṃ mā kurv āvidaṃ mā gamaya / (16.1) Par.?
udyan bhrājabhṛṣṇur indro marudbhirasthād divāyāvabhir asthācchatasanirasi śatasaniṃ mā kurv āvidaṃ mā gamaya / (16.2) Par.?
udyan bhrājabhṛṣṇur indro marudbhir asthāt sāyaṃyāvabhir asthāt sahasrasanirasi sahasrasaniṃ mā kurv āvidaṃ mā gamayeti // (16.3) Par.?
dadhitilānvā prāśya jaṭālomanakhāni saṃhṛtyaudumbareṇa dantān dhāveta / (17.1) Par.?
annādyāya vyūhadhvaṃ somo rājāyam āgamat / (17.2) Par.?
sa me mukhaṃ pramārkṣyate yaśasā ca bhagena ceti // (17.3) Par.?
utsādya punaḥ snātvānulepanaṃ nāsikayormukhasya copagṛhṇīte prāṇāpānau me tarpaya cakṣurme tarpaya śrotraṃ me tarpayeti // (18) Par.?
pitaraḥ śundhadhvamiti pāṇyor avanejanaṃ dakṣiṇā niṣicyānulipya japet / (19.1) Par.?
sucakṣā ahamakṣībhyāṃ bhūyāsaṃ suvarcā mukhena / (19.2) Par.?
suśrut karṇābhyāṃ bhūyāsamiti // (19.3) Par.?
ahataṃ vāso dhautaṃ vāmautreṇāchādayīta / (20.1) Par.?
paridhāsyai yaśodhāsyai dīrghāyutvāya jaradaṣṭirasmi / (20.2) Par.?
śataṃ ca jīvāmi śaradaḥ purūcī rāyaspoṣam abhisaṃvyayiṣya iti // (20.3) Par.?
athottarīyam / (21.1) Par.?
yaśasā mā dyāvāpṛthivī yaśasendrābṛhaspatī / (21.2) Par.?
yaśo bhagaśca māvindad yaśo mā pratipadyatāmiti // (21.3) Par.?
ekaṃ cet pūrvasyottaravargeṇa pracchādayīta // (22) Par.?
sumanasaḥ pratigṛhṇāti / (23.1) Par.?
yā āharajjamadagniḥ śraddhāyai medhāyai kāmāyendriyāya / (23.2) Par.?
tā ahaṃ pratigṛhṇāmi yaśasā ca bhagena ceti // (23.3) Par.?
athāvabadhnīte yad yaśo 'psarasām indraścakāra vipulaṃ pṛthu / (24.1) Par.?
tena saṃgrathitāḥ sumanasa ābadhnāmi yaśo mayīti // (24.2) Par.?
uṣṇīṣeṇa śiro veṣṭayate yuvā suvāsā iti // (25) Par.?
alaṅkaraṇamasi bhūyo 'laṅkaraṇaṃ bhūyāditi karṇaveṣṭakau // (26) Par.?
vṛtrasyetyaṅkte 'kṣiṇī // (27) Par.?
rociṣṇur asīty ātmānam ādarśe prekṣate // (28) Par.?
chatraṃ pratigṛhṇāti / (29.1) Par.?
bṛhaspateśchadirasi pāpmano mām antardhehi tejaso yaśaso māntardhehīti // (29.2) Par.?
pratiṣṭhe stho viśvato mā pātam ity upānahau pratimuñcate // (30) Par.?
viśvābhyo mā nāṣṭrābhyas paripāhi sarvata iti vaiṇavaṃ daṇḍamādatte // (31) Par.?
dantaprakṣālanādīni nityamapi vāsaśchatropānahaścāpūrvāṇi cenmantraḥ // (32) Par.?
Duration=0.13569498062134 secs.