Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): medhājanana
Show parallels Show headlines
Use dependency labeler
Chapter id: 12895
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
yathaiva vāyuḥ pavate yathā samudra ejati / (1.1) Par.?
evaṃ te garbha ejatu saha jarāyuṇāvasarpatu / (1.2) Par.?
ityavāṅavamārṣṭi // (1.3) Par.?
jāte 'śmani paraśuṃ nidhāyopariṣṭāddhiraṇyaṃ teṣūttarādhareṣūpariṣṭāt kumāraṃ dhārayati / (2.1) Par.?
aśmā bhava paraśur bhava hiraṇyam astṛtaṃ bhava / (2.2) Par.?
vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam / (2.3) Par.?
aṅgādaṅgāt sambhavasi hṛdayādadhijāyase / (2.4) Par.?
ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti // (2.5) Par.?
yadyaparā na patedañjalinodakamādāya mūrdhānam asyāvasiñcet / (3.1) Par.?
tiladeva padyasva na māṃsamasi no dalam / (3.2) Par.?
avapadyasva svapathād iti // (3.3) Par.?
upanirharantyaupāsanam atiharanti sūtikāgnim // (4.1) Par.?
sa eṣa uttapanīya eva // (5.1) Par.?
nāsminkiṃcana karma kriyate 'nyatroddhūpanāt // (6.1) Par.?
athainaṃ kaṇaiḥ sarṣapamiśrair uddhūpayati / (7.1) Par.?
śaṇḍo marka upavīraḥ śāṇḍīkera ulūkhalaḥ / (7.2) Par.?
cyavano naśyatāditaḥ / (7.3) Par.?
svāhā / (7.4) Par.?
ālikhan vilikhann animiṣan kiṃvadanta upaśrutiḥ / (7.5) Par.?
svāhā / (7.6) Par.?
aryamṇaḥ kumbhī śatruḥ pātrapāṇir nipuṇiḥ / (7.7) Par.?
svāhā / (7.8) Par.?
āntrīmukhaḥ sarṣapāruṇo naśyatāditaḥ / (7.9) Par.?
svāhā / (7.10) Par.?
keśinī śvalominī bajābojopakāśinī / (7.11) Par.?
apeta naśyatād itaḥ / (7.12) Par.?
svāhā / (7.13) Par.?
kauberakā viśvavāso rakṣorājena preṣitāḥ / (7.14) Par.?
grāmānsajātayo yantīpsantaḥ parijākṛtān / (7.15) Par.?
svāhā / (7.16) Par.?
etān hataitān badhnītety ayaṃ brahmaṇo dūtas tānagniḥ paryasarat / (7.17) Par.?
tānindras tān bṛhaspatis tānahaṃ veda brāhmaṇaḥ / (7.18) Par.?
pramṛśataḥ kūṭadantān vikeśāṃllambastanān / (7.19) Par.?
svāhā / (7.20) Par.?
naktaṃcāriṇa uraspeśāñchūlahastān kapālapān / (7.21) Par.?
svāhā / (7.22) Par.?
pūrva eṣām pitety uccaiḥśrāvyakarṇakaḥ / (7.23) Par.?
mātā jaghanyā gacchanti grāme vikhuram icchantī / (7.24) Par.?
svāhā / (7.25) Par.?
naktaṃcāriṇī svasā sandhinā prekṣate kulam / (7.26) Par.?
yā svapatsu jāgarti yasyai vijātāyāṃ manaḥ / (7.27) Par.?
svāhā / (7.28) Par.?
tāsāṃ tvaṃ kṛṣṇavartmane klomānaṃ hṛdayaṃ yakṛt / (7.29) Par.?
agneyakṣīṇi nirdaha / (7.30) Par.?
svāheti pratimantram aṅgāreṣvāvapati // (7.31) Par.?
tataḥ pāṇī prakṣālya bhūmim ālabhate / (8.1) Par.?
yatte susīme hṛdayaṃ divi candramasi śritam / (8.2) Par.?
tasyāmṛtatvasya no dhehi māhaṃ pautram aghaṃ rudam / (8.3) Par.?
veda te bhūmi hṛdayaṃ divi candramasi śritam / (8.4) Par.?
tathāmṛtatvasyeśāno māhaṃ pautram aghaṃ rudam / (8.5) Par.?
iti // (8.6) Par.?
medhājanana
athāto medhājananaṃ darbheṇa hiraṇyaṃ prabadhya tad antardhāyopariṣṭāt prāñcaṃ kumāraṃ dhāryamāṇaṃ ghṛtaṃ prāśayati / (9.1) Par.?
bhūrṛcas tvayi juhomi svāhā / (9.2) Par.?
bhuvo yajūṃṣi tvayi juhomi svāhā / (9.3) Par.?
suvaḥ sāmāni tvayi juhomi svāhā / (9.4) Par.?
bhūrbhuvaḥ suvaratharvāṅgirasas tvayi juhomi svāheti // (9.5) Par.?
athainam uṣṇaśītābhir adbhiḥ snāpayati / (10.1) Par.?
kṣetriyai tvā nirṛtyai tvā druho muñcāmi varuṇasya pāśāt / (10.2) Par.?
anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpṛthivī ubhe ime / (10.3) Par.?
śaṃ te agniḥ sahādbhir astu śaṃ dyāvāpṛthivī sahauṣadhībhiḥ / (10.4) Par.?
śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bhavantu / (10.5) Par.?
sūryamṛtaṃ tamaso grāhyā yaddevā amuñcann asṛjan vyenasaḥ / (10.6) Par.?
evamahamimaṃ kṣetriyājjāmiśaṃsād druho muñcāmi varuṇasya pāśāt / (10.7) Par.?
iti // (10.8) Par.?
athainaṃ mātur upastha ādadhāti // (11.1) Par.?
Duration=0.21761298179626 secs.