Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upākaraṇa, upākarman, start

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athāto 'dhyāyopākarma // (1) Par.?
oṣadhīnāṃ prādurbhāve śravaṇena śrāvaṇyāṃ paurṇamāsyāṃ śrāvaṇasya pañcamīṃ hastena vā // (2) Par.?
ājyabhāgāviṣṭvājyāhutīr juhoti // (3) Par.?
pṛthivyā agnaya ityṛgvede // (4) Par.?
antarikṣāya vāyava iti yajurvede // (5) Par.?
dive sūryāyeti sāmavede // (6) Par.?
digbhyaś candramasa ityatharvavede // (7) Par.?
brahmaṇe chandobhyaśceti sarvatra // (8) Par.?
prajāpataye devebhya ṛṣibhyaḥ śraddhāyai medhāyai sadasaspataye 'numataya iti ca // (9) Par.?
etadeva vratādeśanavisargeṣu // (10) Par.?
sadasaspatim ity akṣatadhānāstriḥ // (11) Par.?
sarve 'nupaṭheyuḥ // (12) Par.?
hutvā hutvaudumbaryas tisras tisraḥ samidha ādadhyur ārdrāḥ sapalāśā ghṛtāktāḥ sāvitryā // (13) Par.?
brahmacāriṇaśca pūrvakalpena // (14) Par.?
śaṃ no bhavantv ity akṣatadhānā akhādantaḥ prāśnīyuḥ // (15) Par.?
dadhikrāvṇa iti dadhi bhakṣayeyuḥ // (16) Par.?
sa yāvantaṃ gaṇam icchet tāvatas tilān ākarṣaphalakena juhuyāt sāvitryā śukrajyotir ity anuvākena vā // (17) Par.?
prāśanānte pratyaṅmukhebhya upaviṣṭebhya oṃkāram uktvā triśca sāvitrīm adhyāyādīn prabrūyāt // (18) Par.?
ṛṣimukhāni bahvṛcānām // (19) Par.?
parvāṇi chandogānām // (20) Par.?
sūktānyatharvaṇānām // (21) Par.?
sarve japanti saha no 'stu saha no 'vatu saha na idaṃ vīryavadastu brahma / (22.1) Par.?
indras tad veda yena yathā na vidviṣāmaha iti // (22.2) Par.?
trirātraṃ nādhīyīran // (23) Par.?
lomanakhānām anikṛntanam // (24) Par.?
eke prāg utsargāt // (25) Par.?
Duration=0.07000207901001 secs.