Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agricultural rites

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13826
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
puṇyāhe lāṅgalayojanaṃ jyeṣṭhayā vendradaivatyam // (1) Par.?
indraṃ parjanyamaśvinau maruta udalākāśyapaṃ svātikārīṃ sītām anumatiṃ ca dadhnā taṇḍulair gandhair akṣatair iṣṭvānaḍuho madhughṛte prāśayet // (2) Par.?
sīrā yuñjantīti yojayet // (3) Par.?
śunaṃ su phālā iti kṛṣet phālaṃ vālabheta // (4) Par.?
na vāgnyupadeśāvapanānuṣaṅgācca // (5) Par.?
agryam abhiṣicyākṛṣṭaṃ tadā kṛṣeyuḥ // (6) Par.?
sthālīpākasya pūrvavad devatā yajed ubhayor vrīhiyavayoḥ pravapan sītāyajñe ca // (7) Par.?
tato brāhmaṇabhojanam // (8) Par.?
Duration=0.012113094329834 secs.