Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): against serpents, snakebites, śravaṇākarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13827
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śravaṇākarma // (1) Par.?
śrāvaṇyāṃ paurṇamāsyām // (2) Par.?
sthālīpākaṃ śrapayitvākṣatadhānāścaikakapālam puroḍāśaṃ dhānānāṃ bhūyasīḥ piṣṭvājyabhāgāviṣṭvājyāhutī juhoti // (3) Par.?
apa śveta padā jahi pūrveṇa cāpareṇa ca / (4.1) Par.?
sapta ca vāruṇīr imāḥ prajāḥ sarvāśca rājabāndhavaiḥ svāhā // (4.2) Par.?
na vai śvetasyādhyācāre 'hir dadarśa kaṃcana / (5.1) Par.?
śvetāya vaidarvyāya namaḥ svāheti // (5.2) Par.?
sthālīpākasya juhoti viṣṇave śravaṇāya śrāvaṇyai paurṇamāsyai varṣābhyaśceti // (6) Par.?
dhānāvantamiti dhānānām // (7) Par.?
ghṛtāktānsaktūnsarpebhyo juhoti // (8) Par.?
āgneyapāṇḍupārthivānāṃ sarpāṇām adhipataye svāhā śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipataye svāhābhibhūḥ sauryadivyānāṃ sarpāṇām adhipataye svāheti // (9) Par.?
sarvahutamekakapālaṃ dhruvāya bhaumāya svāheti // (10) Par.?
prāśanānte saktūnāmekadeśaṃ śūrpe nyupyopaniṣkramya bahiḥ śālāyāḥ sthaṇḍilam upalipyolkāyāṃ dhriyamāṇāyāṃ māntarā gamatety uktvā vāgyataḥ sarpān avanejayati // (11) Par.?
āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipate 'vanenikṣva śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipate 'vanenikṣvābhibhūḥ sauryadivyānāṃ sarpāṇāmadhipate 'vanenikṣveti // (12) Par.?
yathāvaniktaṃ darvyopaghātaṃ saktūn sarpebhyo baliṃ harati // (13) Par.?
āgneyapāṇḍupārthivānāṃ sarpāṇāmadhipata eṣa te baliḥ śvetavāyavāntarikṣāṇāṃ sarpāṇāmadhipata eṣa te balir abhibhūḥ sauryadivyānāṃ sarpāṇām adhipata eṣa te baliriti // (14) Par.?
avanejya pūrvavat kaṅkataiḥ pralikhati // (15) Par.?
āgneyapāṇḍupārthivānāṃ sarpāṇām adhipate pralikhasva śvetavāyavāntarikṣāṇāṃ sarpāṇām adhipate pralikhasvābhibhūḥ sauryadivyānāṃ sarpāṇām adhipate pralikhasveti // (16) Par.?
añjanānulepanaṃ srajaś cāñjasvānulimpasva srajo 'pinahyasveti // (17) Par.?
saktuśeṣaṃ sthaṇḍile nyupyodapātreṇopaninīyopatiṣṭhate namo 'stu sarpebhya iti tisṛbhiḥ // (18) Par.?
sa yāvat kāmayeta na sarpā abhyupeyuriti tāvat saṃtatayodadhārayā niveśanaṃ triḥ pariṣiñcan parīyād apa śveta padā jahīti dvābhyām // (19) Par.?
darvīṃ śūrpaṃ prakṣālya pratapya prayacchati // (20) Par.?
dvāradeśe mārjayanta āpo hi ṣṭheti tisṛbhiḥ // (21) Par.?
anuguptam etaṃ saktuśeṣaṃ nidhāya tato 'stamite 'stamite 'gniṃ paricarya darvyopaghātaṃ saktūnsarpebhyo baliṃ hared āgrahāyaṇyāḥ // (22) Par.?
taṃ harantaṃ nāntareṇa gaccheyuḥ // (23) Par.?
darvyācamanaṃ prakṣālya nidadhāti // (24) Par.?
dhānāḥ prāśnanty asaṃsyūtāḥ // (25) Par.?
tato brāhmaṇabhojanam // (26) Par.?
Duration=0.094588994979858 secs.