UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13547
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
athāto bauḍhyavihāra eva // (1.1)
Par.?
gṛhapopaspṛśa gṛhapāya svāhā / (2.1)
Par.?
gṛhapyupaspṛśa gṛhapyai svāhā / (2.2)
Par.?
dvārapopaspṛśa dvārapāya svāhā / (2.3)
Par.?
dvārapyupaspṛśa dvārapyai svāheti catvāri palāśāni dadāti / (2.4)
Par.?
ghoṣiṇa upaspṛśata ghoṣibhyaḥ svāhā / (2.5)
Par.?
niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāhā / (2.6)
Par.?
anvāsāriṇa upaspṛśatānvāsāribhyaḥ svāhā / (2.7)
Par.?
prayunvanta upaspṛśata prayunvadbhyaḥ svāhā / (2.8)
Par.?
vicinvanta upaspṛśata vicinvadbhyaḥ svāhā / (2.9)
Par.?
samaśnanta upaspṛśata samaśnadbhyaḥ svāheti // (2.10)
Par.?
daśāthāparāṇi / (3.1)
Par.?
devasenā upaspṛśata devasenābhyaḥ svāheti // (3.2)
Par.?
daśaivāthāparāṇi / (4.1)
Par.?
yā ākhyātā devasenā yāścānākhyātā upaspṛśata tābhyaḥ svāheti // (4.2)
Par.?
atha parṇapuṭaṃ kṛtvā tasminnupastīrṇābhighāritamodanapiṇḍam avadāya paro gavyūtiṃ gatvā vṛkṣa āsajati / (5.1) Par.?
niṣaṅgiṇa upaspṛśata niṣaṅgibhyaḥ svāheti // (5.2)
Par.?
athopatiṣṭhate / (6.1)
Par.?
namo niṣaṅgiṇa iṣudhimate taskarāṇāṃ pataya iti // (6.2)
Par.?
atha cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvatthena govāleneti gāḥ prokṣati vṛṣāṇamevāgre / (7.1)
Par.?
śivo bhava śivo bhava / (7.2)
Par.?
ityatha śivo haiva bhavati // (7.3)
Par.?
athainaṃ kṣaitrapatyaṃ payasi sthālīpākaṃ śrapayitvābhighāryodvāsya gavāṃ mārge 'nagnau kṣetrasya patiṃ yajati // (8.1)
Par.?
caturṣu saptasu vā palāśeṣu taṃ tathaivāvāhayati yathā śūlagavam // (9.1)
Par.?
nūrte yajate / (10.1)
Par.?
pāko devaḥ // (10.2)
Par.?
athopatiṣṭhate / (11.1)
Par.?
kṣetrasya patinā vayaṃ / (11.2)
Par.?
kṣetrasya pata iti // (11.3)
Par.?
athaitasya kṣaitrapatyasya ye sanābhayo bhavanti te prāśnanti yathaivaiṣāṃ kuladharmo bhavati // (12)
Par.?
Duration=0.22146987915039 secs.