UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13555
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ye ceha pitaro ye ca neha yāṃśca vidma yāṁ u ca na pravidmāgne tānvettha yadi te jātavedastayā prattaṃ svadhayā madantu / (1.1)
Par.?
svadhā namaḥ / (1.2)
Par.?
yadvaḥ kravyād aṅgam adahallokān ayaṃ praṇayañjātavedāḥ / (1.3)
Par.?
tad vo 'haṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbhavata pitaraḥ / (1.4)
Par.?
svadhā namaḥ / (1.5)
Par.?
vahājyaṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke / (1.6)
Par.?
ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ / (1.7) Par.?
svadhā namaḥ / (1.8)
Par.?
evaṃ dvitīyāṃ tathā tṛtīyāṃ pitāmahebhyaḥ / (1.10)
Par.?
prapitāmahebhyaḥ / (1.11)
Par.?
iti mantraṃ saṃnamati // (1.12)
Par.?
evamannasya juhoti / (2.1)
Par.?
iti mantraṃ saṃnamati // (2.3)
Par.?
atha sauviṣṭakṛtīṃ juhoti / (3.1)
Par.?
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ / (3.2)
Par.?
athānnamabhimṛśati / (4.1)
Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi / (4.2)
Par.?
akṣitamasi mā pitṝṇāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.3)
Par.?
pṛthivī samā tasyāgnirupadraṣṭā dattasyāpramādāya / (4.4)
Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayor juhomi / (4.5)
Par.?
akṣitamasi mā pitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.6)
Par.?
antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya / (4.7)
Par.?
pṛthivī te pātraṃ dyaurapidhānaṃ brahmaṇastvā mukhe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi / (4.8)
Par.?
akṣitamasi mā prapitāmahānāṃ kṣeṣṭhā amutrāmuṣmiṃlloke / (4.9)
Par.?
dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya / (4.10)
Par.?
iti brāhmaṇānupasparśayati // (4.11)
Par.?
prāṇe niviśyāmṛtaṃ juhomi / (5.1)
Par.?
Duration=0.16308903694153 secs.