Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): death rites, funeral rites, aurdhvadehika, pitṛmedha, udaka ritual

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13874
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athodakakarma // (1) Par.?
advivarṣe prete mātāpitrorāśaucam // (2) Par.?
śaucam evetareṣām // (3) Par.?
ekarātraṃ trirātraṃ vā // (4) Par.?
śarīram adagdhvā nikhananti // (5) Par.?
antaḥsūtake ced otthānād āśaucaṃ sūtakavat // (6) Par.?
nātrodakakarma // (7) Par.?
dvivarṣaprabhṛti pretam ā śmaśānāt sarve 'nugaccheyuḥ // (8) Par.?
yamagāthāṃ gāyanto yamasūktam ca japanta ityeke // (9) Par.?
yadyupeto bhūmijoṣaṇādisamānam āhitāgner odakāntasya gamanāt // (10) Par.?
śālāgninā dahanty enamāhitaścet // (11) Par.?
tūṣṇīṃ grāmāgninetaram // (12) Par.?
saṃyuktaṃ maithunaṃ vodakam yācerann udakaṃ kariṣyāmaha iti // (13) Par.?
kurudhvaṃ mā caivaṃ punar ity aśatavarṣe prete // (14) Par.?
kurudhvam ityevetarasmin // (15) Par.?
sarve jñātayo 'po 'bhyavayanty ā saptamāt puruṣād daśamādvā // (16) Par.?
samānagrāmavāse yāvat saṃbandham anusmareyuḥ // (17) Par.?
ekavastrāḥ prācīnāvītinaḥ // (18) Par.?
savyasyānāmikayāpanodyāpa naḥ śośucadaghamiti // (19) Par.?
dakṣiṇāmukhā nimajjanti // (20) Par.?
pretāyodakam sakṛt prasiñcanty añjalināsāv etat ta udakamiti // (21) Par.?
uttīrṇāñchucau deśe śāḍvalavaty upaviṣṭāṃs tatraitān apavadeyuḥ // (22) Par.?
anavekṣamāṇā grāmam āyānti rītībhūtāḥ kaniṣṭhapūrvāḥ // (23) Par.?
niveśanadvāre picumandapatrāṇi vidaśyācamyodakam agniṃ gomayaṃ gaurasarṣapāṃstailam ālabhyāśmānam ākramya praviśanti // (24) Par.?
trirātraṃ brahmacāriṇo 'dhaḥśāyino na kiṃcana karma kurvanti na prakurvanti // (25) Par.?
krītvā labdhvā vā divaivānnamaśnīyur amāṃsam // (26) Par.?
pretāya piṇḍaṃ dattvāvanejanadānapratyavanejaneṣu nāmagrāham // (27) Par.?
mṛnmaye tāṃ rātrīṃ kṣīrodake vihāyasi nidadhyuḥ pretātra snāhīti // (28) Par.?
trirātraṃ śāvamāśaucam // (29) Par.?
daśarātramityeke // (30) Par.?
na svādhyāyamadhīyīran // (31) Par.?
nityāni nivarteran vaitānavarjam // (32) Par.?
śālāgnau caike // (33) Par.?
anya etāni kuryuḥ // (34) Par.?
pretasparśino grāmaṃ na praviśeyur ā nakṣatradarśanāt // (35) Par.?
rātrau cedādityasya // (36) Par.?
praveśanādi samānamitaraiḥ // (37) Par.?
pakṣaṃ dvau vāśaucam // (38) Par.?
ācārye caivam // (39) Par.?
mātāmahayośca // (40) Par.?
strīṇāṃ cāprattānām // (41) Par.?
prattānām itare kurvīran // (42) Par.?
tāśca teṣām // (43) Par.?
proṣitaś cet preyācchravaṇaprabhṛti kṛtodakāḥ kālaśeṣamāsīran // (44) Par.?
atītaścedekarātraṃ trirātraṃ vā // (45) Par.?
atha kāmodakāny ṛtvikśvaśurasakhisaṃbandhimātulabhāgineyānām // (46) Par.?
prattānāṃ ca // (47) Par.?
ekādaśyāmayugmānbrāhmaṇānbhojayitvā māṃsavat // (48) Par.?
pretāyoddiśya gāmapyeke ghnanti // (49) Par.?
piṇḍakaraṇe prathamaḥ pitṝṇāṃ pretaḥ syāt putravāṃścet // (50) Par.?
nivarteta caturthaḥ // (51) Par.?
saṃvatsaraṃ pṛthageke // (52) Par.?
nyāyastu na caturthaḥ piṇḍo bhavatīti śruteḥ // (53) Par.?
aharaharannamasmai brāhmaṇāyodakumbhaṃ ca dadyāt // (54) Par.?
piṇḍamapyeke nipṛṇanti // (55) Par.?
Duration=0.15360593795776 secs.