Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): upanayana, initiation

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7363
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dakṣiṇe karṇe japati // (1) Par.?
āyurdā agna ityuttare // (2) Par.?
agnau pṛthivyāṃ pratitiṣṭha vāyāvantarikṣe sūrye divi yāṃ svastim agnir vāyur ādityaś candramā āpo 'nusaṃcaranti tāṃ svastim anusaṃcarāsau prāṇasya brahmacāryabhūr asāv ity ubhayatrānuṣajati // (3) Par.?
medhāṃ ta indro dadātu medhāṃ devī sarasvatī medhāṃ te aśvināvubhāvādhattāṃ puṣkarasrajāv iti tasya mukhena mukhaṃ saṃnidhāya japati // (4) Par.?
athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti // (5) Par.?
atra sāvitrīṃ vācayati yadi purastād upeto bhavati // (6) Par.?
yady anupetas tryahe paryavete // (7) Par.?
sadyaḥ puṣkarasādiḥ // (8) Par.?
apareṇāgnim udagagraṃ kūrcaṃ nidhāya tasminprāṅmukha upaviśati rāṣṭrabhṛd asy ācāryāsandī mā tvad yoṣam iti // (9) Par.?
ādityāyāñjaliṃ kṛtvācāryāyopasaṃgṛhya dakṣiṇataḥ kumāra upaviśyādhīhi bho ity uktvāthāha sāvitrīṃ bho anubrūhīti // (10) Par.?
gaṇānāṃ tvā gaṇapatiṃ havāmaha ityenam abhimantryāthāsmai paccho 'gre 'nvāhāthārdharcaśo 'tha saṃtatāṃ bhūs tat savitur vareṇyaṃ bhuvo bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūr bhuvas tat saviturvareṇyaṃ bhargo devasya dhīmahi suvardhiyo yo naḥ pracodayād bhūrbhuvaḥ suvas tat savitur vareṇyaṃ bhargo devasya dhīmahi dhiyo yo naḥ pracodayād iti // (11) Par.?
Duration=0.031870126724243 secs.