Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña, for success, authority

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7371
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhuktavato dakṣiṇaṃ hastaṃ gṛhṇīyāt // (1.1) Par.?
yam amātyam antevāsinaṃ preṣyaṃ vā kāmayeta dhruvo me 'napāyī syāditi sa pūrvāhṇe snātaḥ prayatavastro 'haḥkṣānto brāhmaṇasaṃbhāṣo niśāyāṃ tasyāvasathaṃ gatvā jīvaśṛṅge prasrāvya triḥ pradakṣiṇam āvasathaṃ pariṣiñcan parikrāmet / (2.1) Par.?
pari tvā gireriha pari bhrātuḥ pari ṣvasuḥ / (2.2) Par.?
pari sarvebhyo jñātibhyaḥ pariṣīdaḥ kleṣyasi / (2.3) Par.?
śaśvat parikupilena saṃkrāmeṇāvicchidā / (2.4) Par.?
ūlena parimīḍho 'si parimīḍho 'syūlena / (2.5) Par.?
iti // (2.6) Par.?
anigupte jīvaśṛṅgaṃ nidadhāti // (3.1) Par.?
yasmā amātyā antevāsinaḥ preṣyā voddraveyus tān parikrośet / (4.1) Par.?
anupauhvadanupahvayen nivarto yo nyavīvṛdhaḥ / (4.2) Par.?
indro vaḥ parikrośaḥ parikrośatu sarvadā / (4.3) Par.?
yaditi māmatimanyadhvaṃ māyādevā avataran / (4.4) Par.?
indraḥ pāśena vaḥ siktvā mahyaṃ punar udājatu / (4.5) Par.?
iti // (4.6) Par.?
so 'tha svāgāraṃ praviśya saidhrakīṃ samidham ādhāya / (5.1) Par.?
ā vartana vartaya / (5.2) Par.?
ityākarṣaṇena juhoti // (5.3) Par.?
athāto dāraguptim // (6.1) Par.?
sthūrā dṛḍhā jārī cūrṇāni kārayitvā suptāyai yonim upavaped indrāyayāsya śepham alīkam anyebhyaḥ puruṣebhyo 'nyatra mad iti // (7.1) Par.?
athātaḥ paṇyasiddhiḥ // (8.1) Par.?
paṇyasyāpādāya juhoti // (9.1) Par.?
Duration=0.064249038696289 secs.