Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1305
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha kṛtamaṅgalaḥ śubhe divase śuciḥ pūjyān gurumitrādīn sampūjya tāṃ pūrvopavarṇitāṃ kuṭīṃ praviśet // (1) Par.?
tasyāṃ kuṭyāṃ kṛtasaṃniveśaḥ saṃśodhanaiḥ śuddhaḥ // (2) Par.?
sukhī arogaḥ // (3) Par.?
etac ca bāhulyenoktam // (4) Par.?
śilājatucyavanaprāśādīnāṃ vyādhiṣv apyanujñātatvāt // (5) Par.?
tathā ca vakṣyati na so 'sti rogo bhuvi sādhyarūpo jatvaśmajaṃ yaṃ na jayet prasahya // (6) Par.?
iti // (7) Par.?
tathā ityeṣa cyavanaprāśo yaṃ prāśya cyavano muniḥ // (8) Par.?
jarājarjarito 'pyāsīn nārīnayananandanaḥ // (9) Par.?
kāsaṃ śvāsaṃ kṣayaṃ śophaṃ vaisvaryaṃ ca vyapohati // (10) Par.?
iti // (11) Par.?
punarjātabala iti prakṛtibalena yo balavānnāsīttasya saṃśodhanena balahīnatvena punarjātabalo bṛṃhaṇāhārādīnāṃ yadā sa tadā rasāyanam ārabhetetyarthaḥ // (12) Par.?
asaṃjātabalo hy utkṛṣṭavīryāṇāṃ rasāyanānāṃ vīryaṃ soḍhuṃ na kṣamata iti punarjātabala ityuktam // (13) Par.?
brahmacārītyuktaṃ nivṛttastrīsaṅgaparam // (14) Par.?
tathā jātasaṃtoṣaḥ // (15) Par.?
śraddhālur alolupaś ca // (16) Par.?
tathā dānarataḥ dayāditatparaḥ // (17) Par.?
tathā devatābhaktaḥ // (18) Par.?
yuktau svapnaprajāgarau yasya sa evam // (19) Par.?
tathā bheṣajānurāgavān madhuravacanaḥ // (20) Par.?
evaṃvidhena viśeṣaṇakalāpena yuktasya kāyavāṅmanoviśuddhasya rasāyane ca yatpūrvaṃ karaṇīyaṃ tadāha // (21) Par.?
Duration=0.054663896560669 secs.