Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agnyādhāna, agnyādheya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12887
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāṇigrahaṇādir agnis tam aupāsanam ity ācakṣate // (1.1) Par.?
tasmingṛhyāṇi karmāṇi kriyante // (2.1) Par.?
tasyaupāsanenāhitāgnitvaṃ tathā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti // (3.1) Par.?
dvādaśāhaṃ vicchinnaḥ punarādheyaḥ // (4.1) Par.?
pratisaṃkhyāya vā sarvānhomāñjuhuyāt // (5.1) Par.?
pariśrita uddhate 'vokṣite sikatopopte // (6.1) Par.?
udumbaraśākhābhiḥ plakṣaśākhābhir vā pracchādya yathālābhaṃ tūṣṇīṃ saṃbhārānsaṃbhṛtya yājñikāt kāṣṭhād agniṃ mathitvā laukikaṃ vāhṛtya sate kṛtvā prajvalayitvābhyādadhāti // (7.1) Par.?
bhūr bhuvaḥ suvar oṃ pratiṣṭha / (8.1) Par.?
iti // (8.2) Par.?
athainam agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā dve mindāhutī juhoti / (9.1) Par.?
yanma ātmano mindābhūt / (9.2) Par.?
punaragniś cakṣur adād iti // (9.3) Par.?
tisras tantumatīr juhoti / (10.1) Par.?
tantuṃ tanvan / (10.2) Par.?
udbudhyasvāgne / (10.3) Par.?
trayastriṃśat tantavaḥ / (10.4) Par.?
iti // (10.5) Par.?
catasro 'bhyāvartinīr juhoti / (11.1) Par.?
agne 'bhyāvartin / (11.2) Par.?
agne aṅgiraḥ / (11.3) Par.?
punarūrjā / (11.4) Par.?
saha rayyā / (11.5) Par.?
iti // (11.6) Par.?
ekaikaśo vyāhṛtīḥ samastāśca // (12.1) Par.?
hutvā / (13.1) Par.?
ayāś cāgne 'sy anabhiśastīśca satyamittvamayā asi / (13.2) Par.?
ayasā manasā dhṛto 'yasā havyam ūhiṣeyā no dhehi bheṣajaṃ svāhā / (13.3) Par.?
ityetāṃ manasvatīm // (13.4) Par.?
prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā / (14.1) Par.?
imaṃ me varuṇa / (14.2) Par.?
tattvā yāmi / (14.3) Par.?
tvaṃ no agne / (14.4) Par.?
sa tvaṃ no agne / (14.5) Par.?
tvamagne ayāmi / (14.6) Par.?
prajāpate / (14.7) Par.?
yad asya karmaṇo 'tyarīricam / (14.8) Par.?
iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt // (14.9) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhim iti vācayitvā prasiddham āgneyena sthālīpākena yajate // (15.1) Par.?
atra gurave varaṃ dadāti vāsasī dhenum anaḍvāhaṃ vā // (16.1) Par.?
yadi prayāyād vyākhyātam ātmannaraṇyor vā samāropaṇam // (17.1) Par.?
samidhi vā samāropayet // (18.1) Par.?
araṇīkalpena khādiraḥ pālāśa audumbara āśvatthaśca // (19.1) Par.?
atraikatarasmin yatrāvasyet tasmiñchrotriyāgārād agnim āhṛtya / (20.1) Par.?
ājuhvānaḥ / (20.2) Par.?
udbudhyasva / (20.3) Par.?
iti dvābhyāṃ yasyāṃ samārūḍhas tām ādadhāti // (20.4) Par.?
vyākhyāto homakalpaḥ // (21.1) Par.?
yadi pārvaṇo vicchidyeta tasmin pāthikṛtena yājayet / (22.1) Par.?
yadi dvau vaiśvānarapāthikṛtau / (22.2) Par.?
yadi bahūnpunarādheyaḥ / (22.3) Par.?
yadi nāśe vināśe vānyair agnibhir agnau saṃsṛṣṭe vā punarādheyaḥ // (22.4) Par.?
Duration=0.10502290725708 secs.