Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): house building, correct residence, śālākarman, vastukarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vāstoṣpate / (1.1) Par.?
vāstoṣpata iti dve / (1.2) Par.?
vāstoṣpate prataraṇo na edhi gayasphāno gobhir aśvebhir indo / (1.3) Par.?
ajarāsas te sakhye syāma piteva putrān prati no juṣasva / (1.4) Par.?
svāhā / (1.5) Par.?
apaitu mṛtyur amṛtaṃ na āgan vaivasvato no abhayaṃ kṛṇotu / (1.6) Par.?
parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ / (1.7) Par.?
svāhā / (1.8) Par.?
paraṃ mṛtyo anuparehi panthāṃ yaste sva itaro devayānāt / (1.9) Par.?
vāstoṣpate śṛṇvate te bravīmi mā naḥ prajāṃ rīriṣo mota vīrān / (1.10) Par.?
svāhā / (1.11) Par.?
idam ū nu śreyo vasānam āganma yad gojid dhanajid aśvajid yat / (1.12) Par.?
parṇaṃ vanaspater ivābhi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ / (1.13) Par.?
svāhā / (1.14) Par.?
imaṃ me varuṇa / (1.15) Par.?
tattvā yāmi / (1.16) Par.?
tvaṃ no agne / (1.17) Par.?
sa tvaṃ no agne / (1.18) Par.?
tvamagne ayāmi / (1.19) Par.?
prajāpate / (1.20) Par.?
yad asya karmaṇo 'tyarīricam / (1.21) Par.?
iti cātraike jayābhyātānān rāṣṭrabhṛta ityupajuhvati yathā purastāt / (1.22) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanam ṛddhimiti vācayitvā // (1.23) Par.?
evaṃ vihitaṃ saṃvatsare saṃvatsare vāstuśamanam // (2.1) Par.?
ṛtāvṛtāvityeke // (3.1) Par.?
Duration=0.05948805809021 secs.