Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): childhood rites, nāmakaraṇa, nāmakarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13540
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yā daivīścatasraḥ pradiśo vātapatnīrabhi sūryo vicaṣṭe / (1.1) Par.?
tāsāṃ tvā jarasa ādadhāmi pra yakṣma etu nirṛtiṃ parācaiḥ / (1.2) Par.?
iti // (1.3) Par.?
ādhāyābhimantrayate / (2.1) Par.?
mā te putraṃ rakṣo hiṃsīnmā dhenuratisāriṇī / (2.2) Par.?
priyā dhanasya bhūyā edhamānā sve vaśa iti // (2.3) Par.?
prakṣālya dakṣiṇaṃ stanamādhāpayati / (3.1) Par.?
ayaṃ kumāro jarāṃ dhayatu sarvamāyuretu / (3.2) Par.?
tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam / (3.3) Par.?
iti // (3.4) Par.?
evamuttaram // (4.1) Par.?
nāmayati na rudati yatra vayaṃ vadāmo yatra vābhimṛśāmasītyubhāvabhimṛśyāthāsyai śirasta udakumbhamapihitaṃ nidadhāti / (5.1) Par.?
āpo gṛheṣu jāgrata yathā deveṣu jāgratha / (5.2) Par.?
evamasyai suputrāyai jāgrata / (5.3) Par.?
iti // (5.4) Par.?
dvādaśyāṃ mātāputrau snātaḥ // (6.1) Par.?
śucyagāraṃ kurvanti // (7.1) Par.?
upanirharanti sūtikāgnim atiharantyaupāsanam // (8.1) Par.?
tamagnimupasamādhāya vyāhṛtiparyantaṃ kṛtvā / (9.1) Par.?
dhātā dadātu no rayim / (9.2) Par.?
iti dvādaśāhutīrjuhoti / (9.3) Par.?
trayodaśetyekeṣām // (9.4) Par.?
nāmakaraṇa
imaṃ me varuṇa / (10.1) Par.?
tattvā yāmi / (10.2) Par.?
tvaṃ no agne / (10.3) Par.?
sa tvaṃ no agne / (10.4) Par.?
tvamagne ayāsi / (10.5) Par.?
prajāpate / (10.6) Par.?
yadasya karmaṇo 'tyarīricam / (10.7) Par.?
iti cātraike jayābhyātānānrāṣṭrabhṛta ityupajuhvati yathā purastāt / (10.8) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvā putrasya nāma dadhyāddvyakṣaraṃ caturakṣaraṃ vā ghoṣavadādyantarantasthaṃ dīrghābhiniṣṭhānāntaṃ yatra vā svityupasargaḥ syāt / (10.9) Par.?
taddhi pratiṣṭhitamiti vijñāyate // (10.10) Par.?
pitā mātety agre 'bhivyāhareyātām / (11.1) Par.?
vijñāyate ca mama nāma prathamaṃ jātaveda iti // (11.2) Par.?
dve nāmanī kuryāt / (12.1) Par.?
vijñāyate ca tasmāddvināmā brāhmaṇo 'rdhuka iti // (12.2) Par.?
nakṣatranāma dvitīyaṃ syād anyatarad guhyaṃ syāt // (13.1) Par.?
anyatareṇainam āmantrayīran // (14.1) Par.?
somayājī tṛtīyaṃ nāma kurvīteti vijñāyate // (15.1) Par.?
pravāsādetyāgataṃ vā putramabhimṛśati / (16.1) Par.?
somasya tvā dyumnenābhimṛśāmyagnestejasā sūryasya varcasā / (16.2) Par.?
iti // (16.3) Par.?
paśūnāṃ tvā huṃkāreṇābhijighrāmyasāvāyuṣe varcase hum / (17.1) Par.?
iti mūrdhnyabhijighrya // (17.2) Par.?
athāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭhaṃ gṛhṇāti / (18.1) Par.?
agnirāyuṣmān / (18.2) Par.?
iti pañcabhiḥ paryāyaiḥ // (18.3) Par.?
āyuṣṭe viśvato dadhad iti dakṣiṇe karṇe japati / (19.1) Par.?
yathā purastāt // (19.2) Par.?
Duration=0.11830282211304 secs.