UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 13544
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
against śvagraha (epilepsy?)
athātaḥ śvagrahaprāyaścittam // (1.1)
Par.?
samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati / (2.1)
Par.?
āghnanti kaṃsaṃ dakṣiṇataḥ / (2.2)
Par.?
kurkuraḥ sukurkuraḥ kurkuro nīlabandhanaḥ / (2.3)
Par.?
aulava ittamupāhvayatārjima chambalaḥ / (2.4)
Par.?
athorāma ulumbaraḥ sārameyo ha dhāvati / (2.5)
Par.?
samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca / (2.6)
Par.?
śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja / (2.7) Par.?
ekavrātya sṛja śunaka sṛja chat / (2.8)
Par.?
ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca / (2.9)
Par.?
utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ / (2.10)
Par.?
amī ye ke sarasyakā avadhāvati tṛtīyasyām ito divi / (2.11)
Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.12)
Par.?
dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā / (2.13)
Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.14)
Par.?
dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā / (2.15)
Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.16)
Par.?
sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ / (2.17)
Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.18)
Par.?
saṃ takṣā hanti cakriṇo na sīsaridataḥ / (2.19)
Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.20)
Par.?
varaṃ vṛṇīṣva / (3.2)
Par.?
kumāram evāhaṃ varaṃ vṛṇa iti // (4.1)
Par.?
evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt // (5.1)
Par.?
Duration=0.06203818321228 secs.