Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): healing rituals, against diseases, pediatrics, child diseases

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13544
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
against śvagraha (epilepsy?)
athātaḥ śvagrahaprāyaścittam // (1.1) Par.?
samupasṛte yajñopavīty ācānto 'nāprītena śarāveṇodakam āhṛtya sabhāyāṃ madhye 'dhidevanam uddhatyāvokṣyākṣān nyupya vyūhya samūhya prathayitvopariṣṭāt sabhāyāṃ vyūhya tṛṇāni tena kumāram abhyāhṛtyākṣeṣūttānaṃ nipātya dadhnā lavaṇodakamiśreṇābhyukṣati / (2.1) Par.?
āghnanti kaṃsaṃ dakṣiṇataḥ / (2.2) Par.?
kurkuraḥ sukurkuraḥ kurkuro nīlabandhanaḥ / (2.3) Par.?
aulava ittamupāhvayatārjima chambalaḥ / (2.4) Par.?
athorāma ulumbaraḥ sārameyo ha dhāvati / (2.5) Par.?
samudram iva cākaśad bibhranniṣkaṃ ca rukmaṃ ca / (2.6) Par.?
śunām agraṃ suvīriṇaḥ suvīriṇaḥ sṛja sṛja / (2.7) Par.?
ekavrātya sṛja śunaka sṛja chat / (2.8) Par.?
ṭekaś ca sasaramaṭaṅkaś ca tūlaś ca vitūlaś cārjunaś ca lohitaś ca / (2.9) Par.?
utsṛja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ / (2.10) Par.?
amī ye ke sarasyakā avadhāvati tṛtīyasyām ito divi / (2.11) Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.12) Par.?
dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā / (2.13) Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.14) Par.?
dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā / (2.15) Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.16) Par.?
sam aśvā vṛṣaṇaḥ pado na sīsaridataḥ / (2.17) Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.18) Par.?
saṃ takṣā hanti cakriṇo na sīsaridataḥ / (2.19) Par.?
chad apehi sīsarama sārameya namas te astu sīsara / (2.20) Par.?
iti // (2.21) Par.?
athāha / (3.1) Par.?
varaṃ vṛṇīṣva / (3.2) Par.?
iti // (3.3) Par.?
kumāram evāhaṃ varaṃ vṛṇa iti // (4.1) Par.?
evaṃ samupasṛte trir anhaḥ prātarmadhyaṃdine sāyaṃ ca kuryād yadi cāgataḥ syāt // (5.1) Par.?
Duration=0.06203818321228 secs.