Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1309
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhayānāṃ sahasram āmalakasahasratritayayutam // (1) Par.?
tathā pañcānāṃ pañcamūlānāṃ palaśatadvayaṃ sārdhaṃ salile daśaguṇe paktvā daśāṃśasthite rasa āpothya mṛditvā harītakyāmalakāni vyasthīni kṛtvā tasmin kvāthe prakṣipya kuḍavapramāṇaṃ tvagelādikaṃ cūrṇitaṃ yojayet // (2) Par.?
kanakaṃ nāgakesaram // (3) Par.?
vyasthīnīti napuṃsakam anapuṃsakena ityekaśeṣaḥ // (4) Par.?
palaśatenādhikaṃ śarkarāyā ardhabhāram ghṛtasya trīṇy āḍhakāni dve cāḍhake tailāt tatsarvaṃ vahnau pacet // (5) Par.?
tacca lehatāṃ gatamavatīrṇaṃ śītaṃ kṣaudraśatais tribhir viṃśatyadhikair yuñjīta // (6) Par.?
viṃśairiti viṃśateḥ pūraṇe iti pūraṇe 'rthe ḍibhiḥ // (7) Par.?
viṃśater ḍit iti ṭilope viṃśaśabdaḥ // (8) Par.?
anantaraṃ khajenāloḍitaṃ ghṛtabhāṇḍe nidadhyāt // (9) Par.?
yā mātrā ekamāhāraṃ sāyantanaṃ noparundhyāt sāsya rasāyanasya mātrā smṛtā // (10) Par.?
āhāramekam iti vacanācca prathamāhārakālasya rasāyanamātrayāvaśyamuparodhaḥ kārya iti vedayati // (11) Par.?
asmiṃśca lehe jīrṇe ṣaṣṭikaḥ kṣīreṇa saha bhojanam iṣṭam // (12) Par.?
vaikhānasādayo brahmaṇā nirmitametadupayujya rasāyanaṃ tandrādivarjitā medhādiyutā amitajīvitāścābhūvan // (13) Par.?
dhanyamiti dhanāya hitam // (14) Par.?
nanu rasāyanasya dhanārjanopāyatvābhāvāt kathaṃ dhanyatvam atra brūmaḥ // (15) Par.?
kārye kāraṇopacārād evam // (16) Par.?
tathā hi rasāyanamidam āmayaghnatvādārogye ca sati medhāsmṛtyādiyuktasya dhanāyodyamaṃ kurvato'vaśyaṃ dhanasampattiriti yuktameva // (17) Par.?
nanu āmayavarjitā ityanenaivoktārthatvāt tandrādigrahaṇam avācyameva // (18) Par.?
atrācakṣmahe // (19) Par.?
āmayavarjite svāsthyānuvṛttikaraṇasāmarthyamasya rasāyanasyāvādīt tantrakṛt // (20) Par.?
tandrādigrahaṇaṃ ca roganāśe'pyasya jyāyastvamiti pratipādanārtham // (21) Par.?
abhayāmalakavibhītakapañcātmakapañcamūlaniryūhe // (22) Par.?
vallīpalāśakarase dviguṇe kṣīre'ṣṭaguṇe ca vipacet // (23) Par.?
ghṛtasya kumbhaṃ madhukaṃ madhūkaṃ kākoliyugmaṃ ca balāṃ svaguptām // (24) Par.?
sakṣīraśuklām ṛṣabhaṃ sajīvaṃ sukhāmbupas tacca pibed guṇāḍhyam // (25) Par.?
Duration=0.038892030715942 secs.