Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): māsiśrāddha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13557
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bhuñjānān samīkṣate / (1.1) Par.?
brahmaṇi ma ātmāmṛtatvāya / (1.2) Par.?
iti // (1.3) Par.?
bhuktavato 'nupravrajya śeṣamanujñāpyodakumbhaṃ darbhamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbhānsaṃstīrya teṣvavācīnapāṇir dakṣiṇāpavargāṃstrīn udakāñjalīn ninayati / (2.1) Par.?
mārjayantāṃ pitaraḥ somyāsaḥ / (2.2) Par.?
mārjayantāṃ pitāmahāḥ somyāsaḥ / (2.3) Par.?
mārjayantāṃ prapitāmahāḥ somyāsaḥ / (2.4) Par.?
iti / (2.5) Par.?
asāv avaneniṅkṣvāsāv avaneniṅkṣva / (2.6) Par.?
iti vā // (2.7) Par.?
teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti / (3.1) Par.?
etatte tatāsāv iti pitre piṇḍaṃ dadāti / (3.2) Par.?
etatte pitāmahāsāv iti pitāmahāya / (3.3) Par.?
etatte prapitāmahāsāv iti prapitāmahāya tūṣṇīṃ caturthaṃ sa kṛtākṛtaḥ // (3.4) Par.?
atha yadi nāmadheyāni na vindyāt / (4.1) Par.?
svadhā pitṛbhyaḥ pṛthiviṣadbhyaḥ / (4.2) Par.?
iti pitre piṇḍaṃ dadyāt / (4.3) Par.?
svadhā pitṛbhyo 'ntarikṣasadbhyaḥ / (4.4) Par.?
iti pitāmahāya / (4.5) Par.?
svadhā pitṛbhyo diviṣadbhyaḥ / (4.6) Par.?
iti prapitāmahāya // (4.7) Par.?
atrāñjanābhyañjane vāsaścānu piṇḍaṃ dadāti // (5.1) Par.?
āṅkṣvāsāvāṅkṣvāsāv iti trirāñjanam // (6.1) Par.?
abhyaṅkṣvāsāv abhyaṅkṣvāsāv iti trirabhyañjanam // (7.1) Par.?
etāni vaḥ pitaro vāsāṃsyato no 'nyat pitaro mā yūḍhvam / (8.1) Par.?
iti daśām ūrṇāstukān vā chittvā nyasyati pūrve vayasi // (8.2) Par.?
svaṃ loma chittvottare // (9.1) Par.?
atha pātraṃ saṃkṣālya / (10.1) Par.?
putrānpautrān abhitarpayantīr āpo madhumatīrimāḥ svadhāṃ pitṛbhyo amṛtaṃ duhānāḥ / (10.2) Par.?
āpo devīr ubhayāṃstarpayantu nadīrimā udanvatīr vetasvinīḥ sutīrthyāḥ / (10.3) Par.?
amuṣmiṃlloka upa vaḥ kṣarantu / (10.4) Par.?
iti prasavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇam uttaram uttaraṃ ca dakṣiṇam / (10.5) Par.?
namo vaḥ pitaro rasāya / (10.6) Par.?
iti namaskārairupatiṣṭhate // (10.7) Par.?
tata udakāntaṃ gatvā trīnudakāñjalīnninayati // (11.1) Par.?
Duration=0.10187196731567 secs.