Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13567
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śvobhūte pitṛbhyo gām ālabhate // (1.1) Par.?
agnimupasamādhāya dakṣiṇāprāgagrairdarbhaiḥ paristīrya / (2.1) Par.?
imāṃ pitṛbhyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantāṃ medasvatīṃ ghṛtavatīṃ svadhāvatīṃ sā me pitṝn sāṃparāye dhinotu / (2.2) Par.?
svadhā namaḥ / (2.3) Par.?
ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti / (2.4) Par.?
pitṛbhyastvā juṣṭāmupākaromīti // (2.5) Par.?
athaināṃ prokṣati / (3.1) Par.?
pitṛbhyastvā juṣṭāṃ prokṣāmīti // (3.2) Par.?
tāṃ prokṣitāṃ paryagnikṛtvā tāmapareṇāgniṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti // (4.1) Par.?
saṃjñaptāyai tūṣṇīm adbhiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hṛdayaṃ matasne uddharati // (5.1) Par.?
audumbaryā vapāśrapaṇyā vapāṃ śrapayatyaudumbareṣu śūleṣu pṛthagitarāṇi // (6.1) Par.?
śrapayitvābhighāryodvāsya prasavyaṃ pariṣicyaudumbaram idhmam abhyādhāyaudumbaryā darvyopastīrṇābhighāritāṃ vapāṃ juhoti / (7.1) Par.?
vaha vapāṃ jātavedaḥ pitṛbhyo yatraitānvettha nihitānparāke / (7.2) Par.?
medasaḥ kūlyā upa tānkṣarantu satyā eṣām āśiṣaḥ santu kāmaiḥ / (7.3) Par.?
svadhā namaḥ / (7.4) Par.?
iti // (7.5) Par.?
sarvahutāṃ vapāṃ juhoti śeṣamutkṛṣya brāhmaṇānbhojayet // (8.1) Par.?
upasthite 'nna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti / (9.1) Par.?
ekāṣṭakāṃ paśyata dohamānām annaṃ māṃsavadghṛtavatsvadhāvat / (9.2) Par.?
tadbrāhmaṇair atipūtam annaṃ tamakṣitaṃ tanme astu svadhā namaḥ / (9.3) Par.?
ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā / (9.4) Par.?
taṃ doham upajīvātha pitaraḥ saṃvidānāḥ sviṣṭo 'yaṃ suhuto mamāstu / (9.5) Par.?
svadhā namaḥ / (9.6) Par.?
saṃvatsarasya pratimām / (9.7) Par.?
iti // (9.8) Par.?
hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti / (10.1) Par.?
agnaye kavyavāhanāya sviṣṭakṛte svadhā namaḥ / (10.2) Par.?
iti // (10.3) Par.?
prasiddham odakāñjalidānād yathā māsike // (11.1) Par.?
annadhanadāne tvatrāniyate // (12.1) Par.?
śvobhūte māṃsaśeṣeṇa pitṛbhyo 'nnaṃ saṃskṛtya / (13.1) Par.?
tvamagne ayāsi / (13.2) Par.?
prajāpata iti juhoti // (13.3) Par.?
prasiddham odakāñjalidānād yathā māsike // (14.1) Par.?
Duration=0.10375905036926 secs.