Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): serpent worship, snake worship, śravaṇākarman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13568
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ śravaṇākarma // (1.1) Par.?
tadyā paurṇamāsī śravaṇena yuñjyāt tasyām upariṣṭāt sāyamagnihotrasya dakṣiṇāgnim upasamādadhāty aupāsanam anāhitāgniḥ // (2.1) Par.?
athopakalpayate 'kṣatadhānā akṣatalājānsaktūn kiṃśukānyāñjanābhyañjane ājyamiti // (3.1) Par.?
darvyām upastīryaiteṣām evānnānāṃ samavadāya sarpirmiśrasya juhoti / (4.1) Par.?
namo 'gnaye pārthivāya pārthivānāmadhipataye svāhā / (4.2) Par.?
namo vāyave vibhumata āntarikṣāṇām adhipataye svāhā / (4.3) Par.?
namaḥ sūryāya rohitāya divyānāmadhipataye svāhā / (4.4) Par.?
namo viṣṇave gaurāya diśyānāmadhipataye svāheti // (4.5) Par.?
kiṃśukānyājyena saṃyujya juhoti / (5.1) Par.?
jagdho maśako jagdhā vicaṣṭir jagdho vyadhvaraḥ / (5.2) Par.?
jagdho vyadhvaro jagdhā vicaṣṭir jagdho maśakaḥ / (5.3) Par.?
jagdhā vicaṣṭir jagdho maśako jagdho vyadhvaraḥ / (5.4) Par.?
iti // (5.5) Par.?
udakumbhaṃ darbhamuṣṭiṃ cādāya prāṅmukho niṣkramya prāco darbhān saṃstīrya teṣu caturo balīnharati / (6.1) Par.?
ye pārthivāḥ sarpāstebhya imaṃ baliṃ harāmi / (6.2) Par.?
ya āntarikṣāḥ / (6.3) Par.?
ye divyaḥ / (6.4) Par.?
ye diśyāḥ / (6.5) Par.?
iti // (6.6) Par.?
atrāñjanābhyañjane dattvopatiṣṭhate / (7.1) Par.?
namo astu sarpebhyaḥ / (7.2) Par.?
ityetairmantraiḥ // (7.3) Par.?
udakumbhamādāya triḥ pradakṣiṇamāvasathaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti / (8.1) Par.?
apa śveta padā jahi pūrveṇa cāpareṇa ca / (8.2) Par.?
sapta ca mānuṣīr imāstisraśca rājabandhavaiḥ / (8.3) Par.?
na vai śvetasyābhyācareṇāhir jaghāna kaṃcana / (8.4) Par.?
śvetāya vaidarvāya namo namaḥ śvetāya vaidarvāya / (8.5) Par.?
iti // (8.6) Par.?
athopatiṣṭhate / (9.1) Par.?
samīcī nāmāsi prācī dik / (9.2) Par.?
ityetairmantraiḥ pratidiśam // (9.3) Par.?
nityamata ūrdhvaṃ baliṃ haraty ā mārgaśīrṣyāḥ // (10.1) Par.?
nātra kiṃśukahomaḥ // (11.1) Par.?
na pariṣecanaṃ vidyate // (12.1) Par.?
niravadāsyan niravadāsyan / (13.1) Par.?
ityantato balīnharati // (13.2) Par.?
Duration=0.061367988586426 secs.