Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1522
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
daśamūlādikaṃ palonmitam aikadhyaṃ toyadroṇa āmalakaśatāni pañca pacet // (1) Par.?
tasmāccaturthāṃśaṃ rasaṃ vigatāsthīni cāmalakāny ādāya tailaghṛtayoḥ pratyekaṃ dvādaśabhiḥ palair bharjayet // (2) Par.?
śarkarātulārdhenānvitaṃ tadetatsarvaṃ lehamiva pacet // (3) Par.?
snehasyārdhaṃ pakve śīte madhu tathā tavakṣīrīcatuṣpalaṃ kaṇādvipalaṃ kaṇārdhena caturjātaṃ ca dadyāt // (4) Par.?
ato lehāt mātrāṃ kuṭīsthitaḥ pathyānyaśnann avalehayet // (5) Par.?
ity evaṃ prakāraḥ ayaṃ cyavanaprāśākhyo lehaḥ // (6) Par.?
yaṃ lehaṃ prāśya cyavanasaṃjño munirjarākrānto'pi taruṇīlocanarañjana āsīt // (7) Par.?
ayaṃ lehaḥ kāsādīn vyapohati // (8) Par.?
upasargād asyatyūhyor vā vacanam iti taṅ // (9) Par.?
bālādīnām aṅgavṛddhikṛt // (10) Par.?
medhādīṃśca vidadhyāt vidhinā rasāyanoktenopayukto 'yam // (11) Par.?
indravajrā vṛttam // (12) Par.?
Duration=0.034163951873779 secs.