Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): āgrahāyaṇī

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13571
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
āgrahāyaṇī
āgrahāyaṇīṃ vyākhyāsyāmaḥ // (1.1) Par.?
mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādhāya saṃparistīrya payasi sthālīpākaṃ śrapayitvābhighāryodvāsya vyāhṛtiparyantaṃ kṛtvā juhotīḍāyai sṛptaṃ ghṛtavaccarācaraṃ jātavedo haviridaṃ juṣasva / (2.1) Par.?
ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ / (2.2) Par.?
svāhā / (2.3) Par.?
yāṃ janāḥ pratinandanti rātriṃ dhenumivāyatīṃ saṃvatsarasya yā patnī sā no astu sumaṅgalī svāhā / (2.4) Par.?
śivā paśubhyo dārebhyaḥ śivā naktaṃ śivā divā / (2.5) Par.?
saṃvatsarasya yā patnī sā no astu sumaṅgalī / (2.6) Par.?
svāhā / (2.7) Par.?
paurṇamāsī pūrayanty āyānty aparāparān / (2.8) Par.?
māsārdhamāsānvibhajati sā naḥ pūrṇābhirakṣatu / (2.9) Par.?
svāheti // (2.10) Par.?
atha sauviṣṭakṛtīṃ juhoti / (3.1) Par.?
sviṣṭamagne abhi tatpṛṇāhi viśvā deva pṛtanā abhiṣya / (3.2) Par.?
uruṃ naḥ panthāṃ pradiśanvibhāhi jyotiṣmaddhehyajaraṃ na āyuḥ / (3.3) Par.?
iti // (3.4) Par.?
tataḥ pāṇī prakṣālya bhūmimālabhate / (4.1) Par.?
prati kṣatre pratitiṣṭhāmi rāṣṭre pratyaśveṣu pratitiṣṭhāmi goṣu / (4.2) Par.?
pratyaṅgeṣu pratitiṣṭhāmyātman prati prāṇeṣu pratitiṣṭhāmi puṣṭe / (4.3) Par.?
prati dyāvāpṛthivyoḥ pratitiṣṭhāmi yajñe / (4.4) Par.?
trayā devā ekādaśa trayastriṃśāḥ surādhasaḥ / (4.5) Par.?
bṛhaspatipurohitā devasya savituḥ save / (4.6) Par.?
devā devairavantu mā / (4.7) Par.?
iti // (4.8) Par.?
teṣāṃ dakṣiṇā gṛhapatirupaviśati // (5.1) Par.?
uttarā uttare // (6.1) Par.?
prajotpattyānupūrvyeṇa // (7.1) Par.?
teṣāṃ ye mantravidaste mantrāñjapanti // (8.1) Par.?
syonā pṛthivi bhavānṛkṣarā niveśanī / (9.1) Par.?
yacchā naḥ śarma saprathāḥ / (9.2) Par.?
baḍitthā parvatānām / (9.3) Par.?
iti dvābhyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti // (9.4) Par.?
udāyuṣā / (10.1) Par.?
ityuttiṣṭhanti // (10.2) Par.?
udasthāmāmṛtā abhūma / (11.1) Par.?
ityutthāya japanti // (11.2) Par.?
evaṃ rātrestriḥ saṃjihate // (12.1) Par.?
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamṛddhimiti vācayitvāthaitāṃ rātriṃ vasanti // (13.1) Par.?
Duration=0.064162969589233 secs.