Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, utsarga, utsarjana, dismissal

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13577
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vaiśampāyanāya paliṅgave tittirāyokhāyātreyāya padakārāya kauṇḍiṇyāya vṛttikārāya sūtrakārebhyaḥ satyāṣāḍhāya pravacanakartṛbhya ācāryebhya ṛṣibhyo vānaprasthebhya ūrdhvaretobhya ekapatnībhya iti // (1.1) Par.?
yathāsvaṃ pitṛbhyo mātāmahebhyaśca kalpayanti // (2.1) Par.?
amuṣmai kalpayāmyamuṣmai kalpayāmītyāsanena // (3.1) Par.?
amuṃ tarpayāmyamuṃ tarpayāmītyudakena // (4.1) Par.?
amuṣmai namo 'muṣmai namaḥ / (5.1) Par.?
iti gandhapuṣpadhūpadīpaiḥ // (5.2) Par.?
amuṣmai svāhāmuṣmai svāhā / (6.1) Par.?
ityannena // (6.2) Par.?
amuṃ tarpayāmyamuṃ tarpayāmīti phalodakena // (7.1) Par.?
amuṣmai namo 'muṣmai namaḥ / (8.1) Par.?
ityupasthāya // (8.2) Par.?
apareṇa vedim agnim upasamādhāya vyāhṛtiparyantaṃ kṛtvā kāṇḍarṣīñjuhoti kāṇḍanāmāni vā sāvitrīm ṛgvedaṃ yajurvedaṃ sāmavedam atharvavedaṃ sadasaspatimiti / (9.1) Par.?
hutvā prathamenānuvākenādhīyate / (9.2) Par.?
kāṇḍādīnvā sarvān / (9.3) Par.?
jayādi pratipadyate / (9.4) Par.?
sviṣṭakṛdantaṃ kṛtvā tryaham ekāhaṃ vā kṣamya yathādhyāyamadhyetavyamiti vadanti // (9.5) Par.?
kāṇḍātkāṇḍāt / (10.1) Par.?
yā śatena / (10.2) Par.?
iti dvābhyāmudakānte dūrvā ropayanti // (10.3) Par.?
udadhimūrmimantaṃ kṛtvā prācīmudīcīṃ vā diśam ā tamitor ājiṃ dhāvanti // (11.1) Par.?
pratyetyāpūpaiḥ saktubhirodaneneti brāhmaṇāṃstarpayanti // (12.1) Par.?
evaṃ pārāyaṇasamāptau dūrvāropaṇodadhidhāvanavarjam // (13.1) Par.?
nityam evādbhir devānṛṣīnpitṝṃśca tarpayanti tarpayanti // (14.1) Par.?
Duration=0.040906190872192 secs.