Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4193
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śaśikalākalitaṃ hi śubhānanaṃ śivanidhānamatho ṛṣipūjitam / (1.1) Par.?
jananapālanasaṃharaṇātmakaṃ hariharaṃ prathamaṃ praṇamāmyaham // (1.2) Par.?
kumudakundasitāmbaradhāriṇīṃ vimalamauktikahārasuśobhitām / (2.1) Par.?
sakalasiddhagaṇair api sevitāmaharahaḥ praṇamāmi ca śāradām // (2.2) Par.?
vadanakuṃjaram abhradaladyutiṃ trinayanaṃ ca caturbhujavāmanam / (3.1) Par.?
kanakaratnasuśobhitaśekharaṃ gaṇapatiṃ prathamaṃ praṇamāmyaham // (3.2) Par.?
giriśadhāma sadā mahadadbhutaṃ sakalarogavighātakaraṃ param / (4.1) Par.?
sakalasiddhisamūhaviśāradaṃ praṇatapāpaharaṃ bhavapāradam // (4.2) Par.?
Inhaltsverzeichnis
prathamaṃ pāradotpattiṃ kathayāmi yathātatham / (5.1) Par.?
tataḥ śodhanakaṃ tasya tathāṣṭādaśa karma ca // (5.2) Par.?
caturdhā baṃdhavijñānaṃ bhasmatvaṃ sūtakasya ca / (6.1) Par.?
dhātūnāṃ śodhanaṃ caiva māraṇaṃ guṇavarṇanam // (6.2) Par.?
aṣṭau mahārasāḥ samyak procyante 'tra mayā khalu / (7.1) Par.?
tathā coparasānāṃ hi guṇāḥ śodhanamāraṇam // (7.2) Par.?
drutipātaṃ ca sarveṣāṃ kathayāmi savistaram / (8.1) Par.?
ratnānāṃ guṇadoṣaśca tathā śodhanamāraṇam // (8.2) Par.?
krāmaṇaṃ raṃjanaṃ caiva drutimelānakaṃ rase / (9.1) Par.?
rasāṃśca śatasaṃkhyākān kathayāmi savistarāt // (9.2) Par.?
auṣadhīnāṃ samākhyātā bhedāścatvāra eva ca / (10.1) Par.?
divyauṣadhyo rasauṣadhyaḥ siddhauṣadhyastathā parāḥ // (10.2) Par.?
mahauṣadhya iti proktā yaṃtrāṇyatha puṭāni ca / (11.1) Par.?
mūṣāścaiva hi dhātūnāṃ kautukāni samāsataḥ // (11.2) Par.?
vājīkaraṇayogāśca śukrarataṃbhakarāsta / (12.1) Par.?
nātisaṃkṣepavistārāt graṃthe 'smin parikalpitāḥ // (12.2) Par.?
sūtotpatti (mithilfe einer sch￶nen Frau)
himālayātpaścimadigvibhāge girīndranāmā ruciro 'sti bhūdharaḥ / (13.1) Par.?
tatsannidhāne 'tisuvṛttakūpe sākṣādraseṃdro nivasatyayaṃ hi // (13.2) Par.?
kumārikārūpaguṇena yuktā svalaṃkṛtā vāhavare 'dhirūḍhā / (14.1) Par.?
tatrāgatā kūpamavekṣamāṇā nivartitā sā mahatā javena // (14.2) Par.?
pradhāvitaḥ sūtavaraścaturṣu kakupsu bhūmau patito hi nūnam // (15) Par.?
paritaḥ parvatātsamyak kṣetraṃ dvādaśayojanam / (16.1) Par.?
vistīrṇaṃ ca suvṛttaṃ hi sūtakasya samīritam // (16.2) Par.?
tanmṛdaḥ pātane yaṃtre pātitaḥ khalu rogahā / (17.1) Par.?
jāyate ruciraḥ sākṣāducyate pāradaḥ svayam // (17.2) Par.?
mercury:: subtypes:: caste (after emanation from the well)
kūpādviniḥsṛtaḥ sūtaścaturdikṣu gato dvijaḥ / (18.1) Par.?
kṣatriyo vaiśyaśūdrau ca caturṇāṃ jāyate khalu // (18.2) Par.?
mercury:: subtypes:: colour
śvetā kṛṣṇā tathā pītā raktā vai jāyate chaviḥ / (19.1) Par.?
prācyāṃ yāmyāṃ pratīcyāṃ ca kauberyāṃ ca diśi kramāt // (19.2) Par.?
mercury:: subtypes:: colour:: use
śvetaḥ śvetavidhāne syātkṛṣṇo dehakarastathā / (20.1) Par.?
pītavarṇaḥ svarṇakartā rakto rogavināśakṛt // (20.2) Par.?
sarva ekīkṛtā eva sarvakāryakarāḥ sadā / (21.1) Par.?
sevitāḥ sarvarogaghnāḥ sarvasiddhividhāyakāḥ // (21.2) Par.?
itthaṃ sūtodbhavaṃ jñātvā na rogaivārdhyate khalu / (22.1) Par.?
śodhito māritaścaiva krāmitaḥ sāritaḥ śubhaḥ // (22.2) Par.?
pāradnā āṭh saṃskār athavā karm
svedanaṃ mardanaṃ caiva mūrcchanaṃ syāttadutthitam / (23.1) Par.?
pātanaṃ rodhanaṃ samyak niyāmanasudīpane // (23.2) Par.?
tathābhrakagrāsamānacāraṇaṃ ca krameṇa hi / (24.1) Par.?
garbhadrutirbāhyadrutiḥ proktaṃ jāraṇakaṃ tathā // (24.2) Par.?
sāraṇaṃ krāmaṇaṃ proktaṃ vedhakarma ca raṃjanam / (25.1) Par.?
sevanaṃ pāradasyātha karmāṇyaṣṭādaśaiva hi / (25.2) Par.?
uddeśato mayātraiva nāmāni kathitāni vai // (25.3) Par.?
pāradadoṣāḥ
doṣāḥ pañca samuddiṣṭāḥ pāradānāṃ bhiṣagvaraiḥ / (26.1) Par.?
malo viṣaṃ tathā vahnirmado darpaśca vai kramāt / (26.2) Par.?
mūrcchāṃ mṛtyuṃ madaṃ caiva sphoṭaṃ kuryuḥ śirobhramam // (26.3) Par.?
pāradakañcukāḥ
kañcukāḥ sapta sūtasya kathayāmi yathārthataḥ / (27.1) Par.?
nāmāni kathayāmyeṣāṃ devīśāstrānusārataḥ // (27.2) Par.?
mṛcchailajalaśulbāyonāgavaṃgasamudbhavāḥ / (28.1) Par.?
sūtake kaṃcukāḥ sapta tataścaiva viṣopamāḥ // (28.2) Par.?
mercury:: use of śodhana
dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ / (29.1) Par.?
teṣāṃ hi rasasiddhiḥ syādapare yamasannibhāḥ / (29.2) Par.?
tasmāddoṣāpaharaṇaṃ kartavyaṃ bhiṣaguttamaiḥ // (29.3) Par.?
svedana
tatra svedanakaṃ kuryād yathāvacca śubhe dine / (30.1) Par.?
sūtasya svedanaṃ kāryaṃ dolāyaṃtreṇa vārtikaiḥ // (30.2) Par.?
kṣārau cāmlena sahitau tathā ca paṭupaṃcakam / (31.1) Par.?
trikaṭu triphalā caiva citrakeṇa samanvitā // (31.2) Par.?
puṣpakāsīsasaurāṣṭryau sarvāṇyeva tu mardayet / (32.1) Par.?
oṣadhāni samāṃśāni rasād aṣṭamabhāgataḥ // (32.2) Par.?
kṛtvāndhamūṣāṃ teṣāṃ tu tanmadhye pāradaṃ kṣipet / (33.1) Par.?
triguṇena suvastreṇa bhūrjapatreṇa veṣṭayet // (33.2) Par.?
guṇena kāṣṭhakhaṇḍe vai baddhāṃ tu rasapoṭalīm / (34.1) Par.?
lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite // (34.2) Par.?
tridinaṃ svedayetsamyak svedanaṃ tadudīritam // (35) Par.?
2. mardana
atha mardanakaṃ karma yena śuddhatamo rasaḥ / (36.1) Par.?
prajāyate vistareṇa kathayāmi yathātatham // (36.2) Par.?
khalve vimardayetsūtaṃ dināni trīṇi caiva hi / (37.1) Par.?
khalva:: dimensions
atha khalvapramāṇaṃ hi vakṣye tatra mayādhunā // (37.2) Par.?
kalāṃgulas tadāyāmaścotsedho 'pi navāṃgulaḥ / (38.1) Par.?
vistareṇa tathā kuryānnimnatvena ṣaḍaṅgulam // (38.2) Par.?
dvyaṃgulaḥ pṛṣṭhavistāro madhye 'timasṛṇīkṛtaḥ / (39.1) Par.?
pestle:: size
ardhacandrākṛtiścāpi mardako 'tra daśāṃgulaḥ // (39.2) Par.?
mardana (cont.)
sūtaḥ pañcapalastasmin mardayet kāñjikaistryaham / (40.1) Par.?
bahirmalavināśāya rasarājaṃ tu niścitam // (40.2) Par.?
uṣṇakāṃjikatoyena kṣālayet tadanantaram // (41) Par.?
3. mūrchana
ataḥparaṃ pravakṣyāmi pāradasya tu mūrcchanam / (42.1) Par.?
mūrcchanaṃ doṣarahitaṃ saptakañcukanāśanam // (42.2) Par.?
svarjikā yāvaśūkaśca tathā ca paṭupaṃcakam / (43.1) Par.?
amlauṣadhāni sarvāṇi sūtena saha mardayet // (43.2) Par.?
khalve dinatrayaṃ tāvad yāvannaṣṭatvam āpnuyāt / (44.1) Par.?
svarūpasya vināśena mūrcchanaṃ tadihocyate / (44.2) Par.?
nirmalatvam avāpnoti granthibhedaśca jāyate // (44.3) Par.?
4. utthāpana
athotthāpanakaṃ karma pāradasya bhiṣagvaraiḥ / (45.1) Par.?
karaṇīyaṃ prayatnena rasaśāstrasya vartmanā // (45.2) Par.?
dolāyaṃtre tataḥ svedyaḥ pūrvavaddivasatrayam / (46.1) Par.?
sūryātape mardito 'sau dinamekaṃ śilātale / (46.2) Par.?
utthāpanaṃ bhavetsamyak mūrchādoṣavināśanam // (46.3) Par.?
5. pātana
pātanaṃ hi mahatkarma kathayāmi suvistaram / (47.1) Par.?
tridhā pātanamityuktaṃ rasadoṣavināśanam // (47.2) Par.?
ūrdhvapātastvadhaḥpātastiryakpātaḥ krameṇa hi / (48.1) Par.?
ūrdhvapātanayantra
ūrdhvapātanayaṃtrasya lakṣaṇaṃ tadihocyate / (48.2) Par.?
mṛṇmayī sthālikā kāryā cocchritā tu ṣaḍaṃgulā // (48.3) Par.?
mukhe saptāṅgulāyāmā paritastridaśāṃgulā / (49.1) Par.?
iyanmānā dvitīyā ca kartavyā sthālikā śubhā // (49.2) Par.?
kṣāradvayaṃ rāmaṭhaṃ ca tathā hi paṭupañcakam / (50.1) Par.?
amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet // (50.2) Par.?
lepayettena kalkena adhaḥsthāṃ sthālikāṃ śubhām / (51.1) Par.?
uparisthām adhovaktrāṃ dattvā saṃpuṭamācaret // (51.2) Par.?
sabhasmalavaṇenaiva mudrāṃ tatra prakārayet / (52.1) Par.?
culyāṃ sthālīṃ niveśyātha dhānyāgniṃ tatra kārayet // (52.2) Par.?
tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam / (53.1) Par.?
svāṅgaśītalatāṃ jñātvā ūrdhvaṃgaṃ grāhayedrasam // (53.2) Par.?
ūrdhvapātanayaṃtraṃ hi tadevaṃ parikīrtitam / (54.1) Par.?
5.2. adhaḥpātana
pūrvoktāṃ sthālikāṃ samyak viparītāṃ tu paṃkile / (54.2) Par.?
garte tu sthāpitāṃ bhūmau jvālayenmūrdhni pāvakam // (54.3) Par.?
yāmatritayaparyaṃtaṃ adhaḥ patati pāradaḥ / (55.1) Par.?
adhaḥpātanayaṃtraṃ hi kīrtitaṃ rasavedibhiḥ // (55.2) Par.?
5.3. tiryakpātana
pūrvoktairauṣadhaiḥ sārdhaṃ rasarājaṃ vimardayet / (56.1) Par.?
tiryagghaṭe rasaṃ kṣiptvā tanmukhe hyaparo ghaṭaḥ // (56.2) Par.?
kanīyānudare chidraṃ chidre cāyasanālikām / (57.1) Par.?
nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ // (57.2) Par.?
adhastādrasayaṃtrasya tīvrāgniṃ jvālayedbudhaḥ / (58.1) Par.?
yāmatritayaparyaṃtaṃ tiryakpāto bhavedrasaḥ // (58.2) Par.?
yaṃtrāṇāṃ pātanānāṃ ca tritayaṃ sukaraṃ khalu // (59) Par.?
kathitaṃ hi mayā samyak rasāgamanidarśanāt // (60) Par.?
6. rodhana
adhunā kathayiṣyāmi rasarodhanakarma ca / (61.1) Par.?
yatkṛte capalatvaṃ hi rasarājasya śāmyati // (61.2) Par.?
sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā / (62.1) Par.?
dhārayedghaṭamadhye ca sūtakaṃ doṣavarjitam // (62.2) Par.?
pidhānena yathā samyak mudritaṃ mṛtsnayā khalu / (63.1) Par.?
nirvāte nirjane deśe dhārayed divasatrayam // (63.2) Par.?
anenaiva prakāreṇa rodhanaṃ kuru vaidyarāṭ // (64) Par.?
7. niyāmana
ataḥparaṃ pravakṣyāmi pāradasya niyāmanam / (65.1) Par.?
jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ / (65.2) Par.?
dinatrayaṃ sveditaśca vīryavānapi jāyate // (65.3) Par.?
8. dīpana
athedānīṃ pravakṣyāmi rasarājasya dīpanam / (66.1) Par.?
bubhukṣā vyāpakatvaṃ ca yena kṛtvā prajāyate // (66.2) Par.?
rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe / (67.1) Par.?
kāsīsasaṃyutā kāṃkṣī kāṃjikena samanvitaiḥ // (67.2) Par.?
dināni trīṇi saṃsvedya paścāt kṣāreṇa mardayet / (68.1) Par.?
anenaiva prakāreṇa dīpanaṃ jāyate dhruvam // (68.2) Par.?
tīvratvaṃ vegakāritvaṃ vyāpakatvaṃ bubhukṣutā / (69.1) Par.?
balavattvaṃ viśeṣeṇa kṛte samyak prajāyate // (69.2) Par.?
8.1. dīpana: mukhotpādana
mukhotpādanakaṃ karma prakāro dīpanasya hi / (70.1) Par.?
kathayāmi samāsena yathāvadrasaśodhanam // (70.2) Par.?
aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ / (71.1) Par.?
nimbūrasena saṃmardyo vāsaraikamataḥparam // (71.2) Par.?
kṣāraiśca lavaṇai ramyaiḥ sveditaḥ kāṃjikena hi / (72.1) Par.?
kṣālite kāṃjikenaiva vaktraṃ bhoktuṃ prajāyate // (72.2) Par.?
8.2. dīpana: mukhotpādana (2)
tāpyasatvaṃ kalāṃśena hemnā tad dviguṇena ca / (73.1) Par.?
taptam āyasakhalvena taptenātha pramardayet // (73.2) Par.?
vyaktaṃ hi rasacukreṇa kṣāreṇa caṇakasya hi / (74.1) Par.?
jaṃbīrapūrakajalairmardayedekaviṃśatim // (74.2) Par.?
vāsare yāmamekaṃ tu pratyekaṃ hi vimardayet / (75.1) Par.?
yātudhānamukhaṃ samyak yātyeva hi na saṃśayaḥ // (75.2) Par.?
dvitīyo dīpanasyaivaṃ prakāraḥ kathito mayā / (76.1) Par.?
sūtasyāṣṭau ca saṃskārāḥ kathitā dehakarmaṇi // (76.2) Par.?
tathā ca daśa karmāṇi dehalohakarāṇi hi // (77) Par.?
9. grāsamāna
athedānīṃ pravakṣyāmi bhakṣaṇaṃ cābhrakasya hi / (78.1) Par.?
karoṭividhinā samyak kartavyaṃ lohasaṃpuṭam // (78.2) Par.?
jalayaṃtrasya yogena viḍena sahito rasaḥ / (79.1) Par.?
bhakṣayatyeva cābhrasya kavalāni na saṃśayaḥ // (79.2) Par.?
jalayantra
ato hi jalayaṃtrasya lakṣaṇaṃ kathyate mayā / (80.1) Par.?
suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam // (80.2) Par.?
tanmadhye sudṛḍhaṃ samyak kartavyaṃ lohasaṃpuṭam / (81.1) Par.?
lohasaṃpuṭamadhye tu nikṣiptaṃ śuddhapāradam // (81.2) Par.?
biḍena sahitaṃ caiva ṣoḍaśāṃśena yatnataḥ / (82.1) Par.?
catuḥṣaṣṭyaṃśakaṃ cābhrasattvaṃ saṃpuṭake tathā // (82.2) Par.?
saṃpuṭaṃ mudrayetpaścāt dṛḍhayā toyamṛtsnayā / (83.1) Par.?
vahnimṛttikayā vāpi saṃdhirodhaṃ tu kārayet // (83.2) Par.?
culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam / (84.1) Par.?
kramādagniḥ prakartavyo divasārdhakameva hi // (84.2) Par.?
evaṃ kṛte grāsamānaṃ bhakṣayennātra saṃśayaḥ / (85.1) Par.?
anenaiva prakāreṇa ṣaḍgrāsaṃ bhakṣayed dhruvam // (85.2) Par.?
bhakṣite cābhrasattve tu sarvakāryeṣu siddhidaḥ / (86.1) Par.?
viḍamāna
mānaṃ mānavihīnena kartuṃ kena na śakyate // (86.2) Par.?
tasmānmayā mānakarma kathitavyaṃ yathoditam / (87.1) Par.?
catuḥṣaṣṭyaṃśato bījaṃ pāradānmukhakārakam // (87.2) Par.?
paścād dvātriṃśabhāgena dātavyaṃ bījamuttamam / (88.1) Par.?
tataḥṣoḍaśabhāgena bījasya kavalaṃ nyaset // (88.2) Par.?
rasādaṣṭamabhāgena dātavyaṃ bhiṣaguttamaiḥ / (89.1) Par.?
caturthenātha bhāgena grāsa evaṃ pradīyate // (89.2) Par.?
tathā ca samabhāgena grāsenaiva ca sādhayet / (90.1) Par.?
biḍena ṣoḍaśāṃśena kṣudhito jāyate rasaḥ // (90.2) Par.?
yadā jīrṇo bhaved grāsaḥ pātitaśca viḍena hi // (91.1) Par.?
biḍa
kāsīsasindhulavaṇasauvarcalasurāṣṭrikāḥ / (92.1) Par.?
gaṃdhakena samaṃ kṛtvā viḍo 'yaṃ vahnikṛd bhavet // (92.2) Par.?
10. cāraṇa
atha garbhadruteḥ karma cāraṇaṃ guṇavardhanam / (93.1) Par.?
kathayāmi yathātathyaṃ rasarājasya siddhidam // (93.2) Par.?
tāpyasatvābhrasattvaṃ ca ghoṣākṛṣṭaṃ ca tāmrakam / (94.1) Par.?
samabhāgāni sarvāṇi dhmāpayetkhadirāgninā // (94.2) Par.?
bhastrikādvitayenaiva yāvadabhrakaśeṣakam / (95.1) Par.?
tadabhrasatvaṃ sūtasya cārayetsamabhāgikam // (95.2) Par.?
11. garbhadruti
anenaiva prakāreṇa triguṇaṃ jāraṇaṃ rase / (96.1) Par.?
garbhadruterjāraṇaṃ hi kathitaṃ bhiṣaguttamaiḥ // (96.2) Par.?
12. bāhyadruti
bāhyadrutividhānaṃ hi kathyate gurumārgataḥ / (97.1) Par.?
abhrasatvaṃ hi mūṣāyāṃ vajravallīrasena hi // (97.2) Par.?
sauvarcalena saṃdhmātaṃ rasarūpaṃ prajāyate / (98.1) Par.?
abhradruteśca sūtasya samāṃśairmelanaṃ kṛtam // (98.2) Par.?
tena bandhatvamāyāti bāhyā sā kathyate drutiḥ / (99.1) Par.?
bāhyadrutikriyākarma śivabhaktyā hi sidhyati // (99.2) Par.?
guroḥ prasādātsatataṃ mahābhairavapūjanāt / (100.1) Par.?
śivayorarcanādeva bāhyagā sidhyati drutiḥ // (100.2) Par.?
13. jāraṇa
atha jāraṇakaṃ karma kathayāmi suvistaram / (101.1) Par.?
abhrakaṃ tāpyasatvaṃ ca samaṃ kṛtvā tu saṃdhamet // (101.2) Par.?
abhraśeṣaṃ kṛtaṃ yacca tatsatvaṃ jārayedrase / (102.1) Par.?
evaṃ pūtidvanaiva ghanasatvaṃ hi sādhayet // (102.2) Par.?
dhātuvādavidhānena lohakṛt dehakṛnna hi / (103.1) Par.?
gajavaṃgau mahāghorāvasevyau hi nirantaram // (103.2) Par.?
sādhitaṃ ghanasatvaṃ tadretitaṃ rajaḥsannibham / (104.1) Par.?
bubhukṣitarasasyāsye nikṣiptaṃ vallamātrakam // (104.2) Par.?
raso gadyāṇakasyāpi turyabhāgaḥ prakīrtitaḥ / (105.1) Par.?
tāmrapātrasthamamlaṃ vai saiṃdhavena samanvitam // (105.2) Par.?
kṣīreṇa sahitaṃ vāpi prahitaṃ dvidināvadhi / (106.1) Par.?
jātaṃ tutthasamaṃ nīlaṃ kalkaṃ tatprocyate budhaiḥ // (106.2) Par.?
kalkenānena sahitaṃ sūtakaṃ ca vimardayet / (107.1) Par.?
dinatrayaṃ taptakhalve dhautaḥ paścācca kāṃjikaiḥ // (107.2) Par.?
sthāpayetkāṃsyapātre tu tadūrdhvādho viḍaṃ nyaset / (108.1) Par.?
rasasyāṣṭamabhāgena saṃpuṭaṃ kārayettataḥ // (108.2) Par.?
bhūrjapatrairmukhaṃ ruddhvā sūtreṇaiva tu veṣṭayet / (109.1) Par.?
saṃpuṭaṃ vāsasāveṣṭya dolāyāṃ svedayettataḥ // (109.2) Par.?
gomūtreṇāmlavargeṇa kāṃjikena dinaṃ dinam / (110.1) Par.?
aśmapātre'tha lohasya pātre kācamaye 'thavā // (110.2) Par.?
uṣṇakāṃjikatoyena kṣālayitvā rasaṃ tataḥ / (111.1) Par.?
dṛḍhe caturguṇe vastre kṣiptvādhaḥ pīḍanādrasaḥ // (111.2) Par.?
nipatatyanyapātre tu sarvo 'pi yadi pāradaḥ / (112.1) Par.?
tadābhraṃ jāritaṃ samyak daṇḍadhārī bhavedrasaḥ // (112.2) Par.?
grāsamāne punardeyaṃ abhrabījamanuttamam / (113.1) Par.?
aṣṭagrāsena sarvaṃ hi jārayed gurumārgataḥ // (113.2) Par.?
evaṃ kṛte samaṃ cābhraṃ sūtake jīryati dhruvam / (114.1) Par.?
svahastena kṛtaṃ samyak jāraṇaṃ na śrutaṃ mayā // (114.2) Par.?
mercury:: "age" according to jāraṇa
samābhre jārite samyak daṇḍadhārī bhavedrasaḥ / (115.1) Par.?
bālaśca kathyate so'pi kiṃcitkāryakaro bhavet // (115.2) Par.?
dviguṇe triguṇe caiva kathyate 'tra mayā khalu / (116.1) Par.?
caturguṇe 'bhrake jīrṇe kiśoraḥ kathyate mayā // (116.2) Par.?
jīrṇe pañcaguṇe cābhre yuvā caiva rasottamaḥ / (117.1) Par.?
ṣaḍguṇe jārite tvabhre vṛddhaścaiva rasottamaḥ // (117.2) Par.?
saptāṣṭaguṇite cābhrasatve jīrṇe 'tivṛddhakaḥ / (118.1) Par.?
sarvasiddhikaraḥ so 'yaṃ pāradaḥ pāradaḥ svayam // (118.2) Par.?
anenaiva prakāreṇa sarvalohāni jārayet // (119) Par.?
14. sāraṇa
athedānīṃ pravakṣyāmi vedhavṛddheśca kāraṇam / (120.1) Par.?
mahāsiddhikaraṃ yatsyātsāraṇaṃ sarvakarmaṇām // (120.2) Par.?
dhūrtapuṣpasamākārā mūṣāṣṭāṅguladīrghikā / (121.1) Par.?
mukhe suvistṛtā kāryā caturaṃgulasaṃmitā // (121.2) Par.?
mṛṇmayā sāpi śuṣkā ca madhye 'timasṛṇīkṛtā / (122.1) Par.?
anyā pidhānikā mūṣā sunimnā chidrasaṃyutā // (122.2) Par.?
śuddhaṃ sujāritaṃ sūtaṃ mūṣāmadhye nidhāpayet / (123.1) Par.?
sāraṇātaila
matsyakacchapamaṇḍūkajalaukāmeṣasūkarāḥ // (123.2) Par.?
ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam / (124.1) Par.?
bhūnāgaviṭ tathā kṣaudraṃ vāyasānāṃ purīṣakam // (124.2) Par.?
tathaiva śalabhādīnāṃ mahiṣīkarṇayormalam / (125.1) Par.?
rasasya ṣoḍaśāṃśena caiteṣāṃ kalkamādiśet // (125.2) Par.?
paṭena gālitaṃ kṛtvā tailamadhye niyojayet / (126.1) Par.?
sāraṇā (cont.)
sāraṇārthe kṛtaṃ tailaṃ tasmin taile supācayet // (126.2) Par.?
bījaṃ ca kalkamiśraṃ hi kṛtvā mūṣopari nyaset / (127.1) Par.?
pidhānena dvitīyena mūṣāvaktraṃ nirundhayet // (127.2) Par.?
bhasmanā lavaṇenaiva mūṣāyugmaṃ tu mudrayet / (128.1) Par.?
mūṣikāyāstribhāgaṃ hi khanitvā vasudhāṃ kṣipet // (128.2) Par.?
tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā / (129.1) Par.?
evaṃ saṃjāritaṃ bījaṃ rasamadhye patatyalam // (129.2) Par.?
bandhamāyāti sūtendraḥ sārito guṇavān bhavet / (130.1) Par.?
prathamaṃ jāritaścaiva sāritaḥ sarvasiddhidaḥ // (130.2) Par.?
no jāritaḥ sāritaśca kathaṃ bandhakaro bhavet / (131.1) Par.?
gurūpadeśato dṛṣṭaṃ sāraṇaṃ karma cottamam // (131.2) Par.?
hastānubhavayogena kṛtaṃ samyak śrutaṃ nahi // (132) Par.?
15. krāmaṇa
atha krāmaṇakaṃ karma pāradasya nigadyate / (133.1) Par.?
śāstrātkṛtaṃ na dṛṣṭaṃ hi yathāvat krāmayedrasam // (133.2) Par.?
karṇamalaṃ mahiṣīṇāṃ strīdugdhaṃ ṭaṃkaṇena sammiśram / (134.1) Par.?
etānyeva samāni ca kṛtvā dravyāṇi mardayecca dinam // (134.2) Par.?
viṣaṃ ca daradaścaiva rasako raktakāntakau / (135.1) Par.?
indragopaśca tuvarī mākṣikaṃ kākaviṭ tathā // (135.2) Par.?
kalkametad adhordhvaṃ hi madhye sūtaṃ nidhāpayet / (136.1) Par.?
kācacūrṇaṃ tato dattvā cāndhamūṣāgataṃ dhamet // (136.2) Par.?
anena krāmaṇenaiva pāradaḥ kramate kṣaṇāt / (137.1) Par.?
idaṃ krāmaṇakaṃ śreṣṭhaṃ nandirājena bhāṣitam // (137.2) Par.?
tāpyasattvaṃ tathā nāgaṃ śuddhaṃ krāmaṇakaṃ tathā / (138.1) Par.?
bījāni pāradasyāpi kramate ca na saṃśayaḥ // (138.2) Par.?
16. vedhana
atha vedhavidhānaṃ hi kathayāmi suvistaram / (139.1) Par.?
yena vijñātamātreṇa vedhajño jāyate naraḥ // (139.2) Par.?
dhūrtatailamaheḥphenaṃ kaṃguṇītailameva ca / (140.1) Par.?
bhṛṅgītailaṃ viṣaṃ caiva tailaṃ jātīphalodbhavam // (140.2) Par.?
hayamāraśiphātailam abdheḥśoṣakatailakam / (141.1) Par.?
etānyanyāni tailāni viddhi vedhakarāṇi ca // (141.2) Par.?
siddhasūtena ca samaṃ marditaṃ vedhakṛd bhavet // (142) Par.?
vedhabhedāḥ
lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca // (143) Par.?
dhūmākhyaḥ śabdavedhaḥ syādevaṃ pañcavidhaḥ smṛtaḥ / (144.1) Par.?
lepavedha
sūkṣmāṇi tāmrapatrāṇi kaladhūtabhavāni ca / (144.2) Par.?
kalkena lepitānyeva dhmāpayed andhamūṣayā // (144.3) Par.?
śītībhūte tamuttārya lepavedhaśca kathyate / (145.1) Par.?
kṣepavedha
drute tāmre 'thavā raupye rasaṃ tatra vinikṣipet // (145.2) Par.?
vidhyate tena sahasā kṣepavedhaḥ sa kathyate / (146.1) Par.?
kuntavedha
drāvayennāgarūpyaṃ ca tāmraṃ caiva tathāvarān // (146.2) Par.?
pārado 'nyatame pātre drāvite 'tra niyojitaḥ / (147.1) Par.?
vedhate kuntavedhaḥ syāditi śāstravido 'bruvan // (147.2) Par.?
dhūmavedha
dhūmasparśena jāyante dhātavo hemarūpyakau / (148.1) Par.?
dhūmavedhaḥ sa vijñeyo rasarājasya niścitam // (148.2) Par.?
śabdavedha
baddhe rasavare sākṣātsparśanājjāyate ravaḥ / (149.1) Par.?
tathaiva jāyate vedhaḥ śabdavedhaḥ sa kathyate // (149.2) Par.?
17. rañjana
athedānīṃ pravakṣyāmi raṃjanaṃ pāradasya hi / (150.1) Par.?
rañjitaḥ krāmitaścaiva sākṣāddevo maheśvaraḥ // (150.2) Par.?
raṃjanaṃ lohatāmrābhyāṃ rasakena vidhīyate / (151.1) Par.?
tathā raktagaṇenaiva kartavyaṃ śāstravartmanā // (151.2) Par.?
gandharāgeṇa kartavyaṃ pāradasyātha raṃjanam / (152.1) Par.?
tāmreṇa raktakācena raktasaindhavakena ca // (152.2) Par.?
aṃdhamūṣāgataṃ sūtaṃ rañjayettāmrakādibhiḥ / (153.1) Par.?
iṣṭikāyantrayogena gandharāgeṇa rañjayet // (153.2) Par.?
rasakasya ca rāgeṇa tulāyantrasya yogataḥ / (154.1) Par.?
mercury:: rañjana
mardanāttīkṣṇacūrṇena rañjayetsūtakaṃ sadā // (154.2) Par.?
mercury:: rañjana
tāmrakalkīkṛtenaiva sthāpayetsaptavāsaram / (155.1) Par.?
raṃjanaṃ sūtarājasya jāyate nātra saṃśayaḥ // (155.2) Par.?
mercury:: rañjana
mṛṇmūṣā ca prakartavyā raktavargeṇa lepitā / (156.1) Par.?
tanmadhye pāradaṃ kṣiptvā dhmānād rañjanakaṃ bhavet // (156.2) Par.?
mayā saṃkṣepataḥ proktaṃ raṃjanaṃ pāradasya hi / (157.1) Par.?
śāstramārgeṇa bahudhā raṃjanaṃ hi nidarśitam // (157.2) Par.?
18. sevana
atha sevanakaṃ karma pāradasya daśāṣṭamam / (158.1) Par.?
kathyate 'tra prayatnena vistareṇa mayādhunā // (158.2) Par.?
yatnena sevitaḥ sūtaḥ śāstramārgeṇa siddhidaḥ / (159.1) Par.?
anyathā bhakṣitaścaiva viṣavanmārayennaram // (159.2) Par.?
ādau tu vamanaṃ kṛtvā paścādrecanamācaret / (160.1) Par.?
tato mṛtābhraṃ bhakṣeta paścātsūtasya sevanam // (160.2) Par.?
samyak sūtavaraḥ śuddho dehalohakaraḥ sadā / (161.1) Par.?
sevitaḥ sarvarogaghnaḥ sarvasiddhikaro bhavet // (161.2) Par.?
yāvanmānena lohasya gadyāṇe vedhakṛdbhavet / (162.1) Par.?
tāvanmānena dehasya bhakṣito rogahā bhavet // (162.2) Par.?
rājikātha priyaṃguśca sarṣapo mudgamāṣakau / (163.1) Par.?
raktikā caṇako vātha vallamātro bhavedrasaḥ // (163.2) Par.?
eṣā mātrā rase proktā sarvakarmaviśāradaiḥ / (164.1) Par.?
anupānena bhuñjīta parṇakhaṇḍikayā saha // (164.2) Par.?
itthaṃ saṃsevite sūte sarvarogādvimucyate / (165.1) Par.?
sarvapāpādvinirmuktaḥ prāpnoti paramāṃ gatim // (165.2) Par.?
Duration=0.56441688537598 secs.