Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4194
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pāradabandha
athedānīṃ pravakṣyāmi rasarājasya baṃdhanam / (1.1) Par.?
anubhūtaṃ mayā kiṃcit gurūṇāṃ hi prasādataḥ // (1.2) Par.?
bandhana:: subtypes
baṃdhaścaturvidhaḥ prokto jalaukā khoṭapāṭakau / (2.1) Par.?
tathā bhasmābhidhaḥ sākṣātkathito'pi rasāgame // (2.2) Par.?
pakvabandho jalaukā syātpiṣṭīstambhastu khoṭakaḥ / (3.1) Par.?
pāṭaḥ parpaṭikābandho bhasma bhūtisamo bhavet // (3.2) Par.?
substances inducing bandhana
mūlikātra maṇiścaiva svarṇakaṃ nāgavaṅgake / (4.1) Par.?
catvāra ete sūtasya bandhanasyātha kāraṇam // (4.2) Par.?
uttamo mūlikābandho maṇibandhastu madhyamaḥ / (5.1) Par.?
adhamo dhātubandhastu pūtibandho 'dhamādhamaḥ // (5.2) Par.?
drutibandhaḥ pañcamo'sau dehalohakaraḥ sadā / (6.1) Par.?
abhradrutiviśeṣeṇa vijñeyo'sau bhiṣagvaraiḥ // (6.2) Par.?
mūlikābandha
kramaprāptamidaṃ vakṣye mūlikābandhanaṃ rase / (7.1) Par.?
śuddho rākṣasavaktraśca rasaścābhrakajāritaḥ // (7.2) Par.?
iṅgudīmūlaniryāse marditaḥ pāradastryaham / (8.1) Par.?
tata uddhṛtya vastreṇa baṃdhanaṃ kārayed bhiṣak // (8.2) Par.?
kāṃjike svedanaṃ kuryānniyataṃ saptavāsaram / (9.1) Par.?
pācitaṃ cānnamadhye tu kartavyaṃ vatsarāvadhi // (9.2) Par.?
tato dhūrtaphale nyastaṃ svedayecchatasaṃkhyayā / (10.1) Par.?
pācito'sau mahātaile dhūrtataile 'nnarāśike // (10.2) Par.?
baddhastu tena vidhinā kaṭhinatvaṃ prajāyate / (11.1) Par.?
vaṃgasya stambhanaṃ samyak karotyeva na saṃśayaḥ / (11.2) Par.?
dhārito'sau mukhe sākṣādvīryastambhakaraḥ sadā / (11.3) Par.?
mūlikābaṃdhanaṃ hyekaṃ kathitaṃ pāradasya vai // (11.4) Par.?
mūlikābandha (2)
athāparaḥ prakāro hi bandhanasyāpi pārade / (12.1) Par.?
nāgārjunīmūlarasair mardayed dinasaptakam // (12.2) Par.?
mukhacarvaṇasambhūtair nimbakāṣṭhena peṣitaḥ / (13.1) Par.?
navanītasamas tena jāyate pāradastataḥ // (13.2) Par.?
vastreṇa baṃdhanaṃ kṛtvā phale dhaurte niveśayet / (14.1) Par.?
gomayairveṣṭitaṃ tacca karīṣāgnau vipācayet // (14.2) Par.?
lāvakākhye puṭe samyak kramavṛddhyā śataṃ puṭet / (15.1) Par.?
māsatrayapramāṇena pācayedannamadhyataḥ // (15.2) Par.?
paścātpuṭaśataṃ dadyācchagaṇenātha pūrvavat / (16.1) Par.?
anenaiva prakāreṇa badhyate sūtakaḥ sadā // (16.2) Par.?
dṛṣṭapratyayayogo'yaṃ kathitaḥ sādhakāya vai / (17.1) Par.?
dhārito'sau mukhe samyak vīryastaṃbhakaraḥ param / (17.2) Par.?
vaṃgastaṃbhakaro'pyevaṃ baddhaḥ sūtavaro'pyalam // (17.3) Par.?
mūlikābandha
śuddhaṃ sujāritābhraṃ vai sūtakaṃ ca vimardayet / (18.1) Par.?
arkamūlarasenaiva vāsaraikaṃ prayatnataḥ // (18.2) Par.?
vajramūṣā tataḥ kāryā sudṛḍhā masṛṇīkṛtā / (19.1) Par.?
arkamūlabhavenaiva kalkena parilepitā // (19.2) Par.?
mūṣāmadhye rasaṃ muktvā cāndhayed anyamūṣayā / (20.1) Par.?
yāmārdhaṃ dhmāpitaḥ samyak rasakhoṭaḥ prajāyate // (20.2) Par.?
svāṃgaśītaṃ parijñāya rasakhoṭaṃ samuddharet / (21.1) Par.?
varṣamātraṃ dhṛto vaktre valīpalitanāśanaḥ // (21.2) Par.?
sarvasiddhikaro'pyeṣa mūlikābaddhapāradaḥ / (22.1) Par.?
mūlikābaṃdhanaṃ satyaṃ kṛtaṃ nāgārjunādibhiḥ // (22.2) Par.?
sarvasiddhikaraṃ śreṣṭhaṃ sarvakāryakaraṃ sadā // (23) Par.?
mūlikābandha (4)
śuddhaṃ rasavaraṃ samyak tathaivāmbarabhakṣitam / (24.1) Par.?
jalakūmbhīrasaiḥ paścānmardayeddinasaptakam // (24.2) Par.?
tasyāḥ prakalpayenmūṣāṃ sūtakaṃ tatra nikṣipet / (25.1) Par.?
anyasyāmandhamūṣāyāṃ sūtamūṣāṃ nirundhayet // (25.2) Par.?
puṭaṃ tatra pradātavyaṃ ekenāraṇyakena ca / (26.1) Par.?
puṭānyevaṃ pradeyāni ekaikotpalavṛddhitaḥ // (26.2) Par.?
anenaiva prakāreṇa puṭāni trīṇi dāpayet / (27.1) Par.?
bandhamāpnoti sūtendraḥ satyaṃ guruvaco yathā // (27.2) Par.?
mūlikābandha (5)
cūrṇīkṛtāni satataṃ dhūrtabījāni yatnataḥ / (28.1) Par.?
sūtarājasamānyevam ūrdhvayantreṇa pātayet // (28.2) Par.?
ekaviṃśativārāṇi tataḥ khalve nidhāpayet / (29.1) Par.?
iṅgudīpatraniryāse mardayeddinasaptakam // (29.2) Par.?
bhṛṃgarājarasenaiva viṣakharparakena ca / (30.1) Par.?
pāṭhārasena saṃmardya lajjālusvarasena vai // (30.2) Par.?
tryahaṃ tryahaṃ ca saṃmardya bandhamāyāti niścitam / (31.1) Par.?
dolāyaṃtreṇa saṃsvedya saptāhaṃ dhūrtaje rase // (31.2) Par.?
viṣamūṣodare dhṛtvā māṃse sūkarasaṃbhave / (32.1) Par.?
bharjayeddhūrtatailena saptāhājjāyate mukham // (32.2) Par.?
kaṭhino vajrasadṛśo jāyate nātra saṃśayaḥ / (33.1) Par.?
kṣīraṃ śoṣayate nityaṃ kautukārthe na saṃśayaḥ // (33.2) Par.?
vīryaṃ vaṃgaṃ stambhayati satyaṃ satyaṃ na saṃśayaḥ / (34.1) Par.?
prakārāḥ kathitāḥ pañca sūtarājasya baṃdhane // (34.2) Par.?
vajrasattvena śatavedhī rasabandhaḥ (1)
vajrabaṃdhaṃ dvitīyaṃ tu krameṇaiva yathātatham / (35.1) Par.?
rasaśāstrāṇi bahudhā nirīkṣya pravadāmyaham // (35.2) Par.?
vajrasatvaṃ tathā sūtaṃ samāṃśaṃ kārayed budhaḥ / (36.1) Par.?
rasapādasamaṃ hema trayamekatra mardayet // (36.2) Par.?
vaṃdhyākarkoṭikāmūlarasenaivātha bhāvayet / (37.1) Par.?
tathā dhūrtarasenāpi citrakasya rasena vai // (37.2) Par.?
kāmbojīrasakenāpi tathā nāḍīrasena vai / (38.1) Par.?
āsāṃ niyāmikānāṃ ca rasaṃ vastreṇa gālayet // (38.2) Par.?
sūryātape dinaikaikaṃ krameṇānena mardayet / (39.1) Par.?
aṃdhamūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā // (39.2) Par.?
lohasaṃpuṭake paścānnikṣiptaṃ mudritaṃ dṛḍham / (40.1) Par.?
ghaṭikādvayamānena dhmāpitaṃ bhastrayā khalu // (40.2) Par.?
svāṃgaśītalakaṃ jñātvā gṛhṇīyātāṃ ca mūṣikām / (41.1) Par.?
utkhanyotkhanya yatnena sūtabhasma samāharet // (41.2) Par.?
kācaṭaṃkaṇayogena dhmāpitaṃ taṃ ca golakam / (42.1) Par.?
vedhate śatavedhena sūtako nātra saṃśayaḥ // (42.2) Par.?
vaktrastho nidhanaṃ hanyāddehalohakaro bhavet // (43) Par.?
vajrabhasmayogena rasabandhaḥ (7)
vajrabhasma tathā sūtaṃ samaṃ kṛtvā tu mardayet / (44.1) Par.?
trinemikāvajravallīsahadevīrasena // (44.2) Par.?
snuhikṣīreṇa saptāhaṃ sūryagharme sutīvrake / (45.1) Par.?
rasagolaṃ suvṛttaṃ tu śuṣkaṃ caivātha lepayet // (45.2) Par.?
kākamācīrasenaiva lāṃgalīsvarasena hi / (46.1) Par.?
gojihvikārasenaiva saptavāraṃ pralepayet // (46.2) Par.?
vajramūṣāgataṃ golaṃ mudrayeddṛḍhamudrayā / (47.1) Par.?
lohasaṃpuṭamūṣāyāmandhitaṃ madhyasaṃsthitam // (47.2) Par.?
saptamṛtkarpaṭaiḥ samyaglepitaṃ sudṛḍhaṃ kuru / (48.1) Par.?
dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam // (48.2) Par.?
bhittvā mūṣāgataṃ sūtaṃ khoṭaṃ nakṣatrasannibham / (49.1) Par.?
sarvakāryakaraṃ śubhraṃ rañjitaṃ vedhakṛdbhavet // (49.2) Par.?
abhradrutyā rasabandhaḥ (8)
abhrakadrutibhiḥ sārdhaṃ sūtakaṃ ca vimardayet / (50.1) Par.?
samāṃśena śilāpṛṣṭhe yāmatrayamanāratam // (50.2) Par.?
kastūrīdhanasārābhyāṃ kṛṣṇāgarusamanvitam / (51.1) Par.?
śarkarālaśunābhyāṃ ca rāmaṭhena ca saṃyutam // (51.2) Par.?
palāśabījasya tathā tatprasūnarasena hi / (52.1) Par.?
tīkṣṇāṃśunātha mṛditaṃ drutibhiḥ saha sūtakam // (52.2) Par.?
milatyeva na saṃdehaḥ kimanyair bahubhāṣitaiḥ / (53.1) Par.?
tato guñjārasenaiva śvetavṛścīvakasya ca // (53.2) Par.?
lāṃgalyāśca rasaistāvadyāvadbhavati bandhanam // (54) Par.?
tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam / (55.1) Par.?
bandhamāyāti vegena yathā sūryodaye 'mbujam // (55.2) Par.?
abhradrutisamāyoge rasendro vadhyate khalu / (56.1) Par.?
śivabhakto bhavetsākṣātsatyavāk saṃyatendriyaḥ // (56.2) Par.?
śivayormelanaṃ samyak tasya haste bhaviṣyati / (57.1) Par.?
rasāgameṣu yatproktaṃ baṃdhanaṃ pāradasya ca // (57.2) Par.?
kathitaṃ tanmayā spaṣṭaṃ nānubhūtaṃ na ceṣṭitam // (58) Par.?
vajradrutyā rasabandhaḥ (9)
vajrāṇāṃ brahmajātīnāṃ drutirvallapramāṇikā / (59.1) Par.?
tolakaṃ śuddhasūtaṃ ca mardayetkanyakārase // (59.2) Par.?
tāvattaṃ mardayetsamyagyāvat piṣṭī prajāyate / (60.1) Par.?
kṛtvā mūṣāṃ samāṃ śuddhāṃ dahanopalanirmitām // (60.2) Par.?
tanmadhye piṣṭikāṃ muktvā piṣṭīmānaṃ viṣaṃ tvaheḥ / (61.1) Par.?
pidhānaṃ tādṛśaṃ kuryānmukhaṃ tenātha rundhayet // (61.2) Par.?
kāṃsyabhājanamadhye tu sthāpayenmūṣikāṃ śubhām / (62.1) Par.?
bhājanāni ca catvāri caturdikṣu gatāni ca // (62.2) Par.?
citraṃ gharmaprasaṃgena bandhamāyāti pāradaḥ / (63.1) Par.?
yāmātkharātape nityaṃ śivenoktam atisphuṭam // (63.2) Par.?
vajradrutisamāyogātsūto bandhanakaṃ vrajet / (64.1) Par.?
sarveṣāṃ sūtabandhānāṃ śreṣṭhaṃ satyamudīritam // (64.2) Par.?
suvarṇadrutyā rasabandhaḥ (10)
athedānīṃ pravakṣyāmi sūtarājasya bandhanam / (65.1) Par.?
hemadrutiṃ rasendreṇa mardayetsaptavāsarān // (65.2) Par.?
jvālāmukhīrasenaiva dhautaḥ paścācca kāṃjikaiḥ / (66.1) Par.?
pratyahaṃ kṣālayedrātrau rasenoktena vai divā // (66.2) Par.?
aṃdhamūṣāgataṃ paścānmṛdā karpaṭayogataḥ / (67.1) Par.?
lepayetsaptavārāṇi bhūgarte golakaṃ nyaset // (67.2) Par.?
dvādaśāṃgulavistīrṇaṃ dvādaśāṃgulanimnakam / (68.1) Par.?
khātapramāṇaṃ kathitaṃ gurumārgeṇa ca sphuṭam // (68.2) Par.?
tatropari puṭaṃ deyaṃ gajāhvaṃ chagaṇena ca / (69.1) Par.?
yāmadvādaśakenaiva badhyate pāradaḥ svayam // (69.2) Par.?
hemadrutau baddharaso dehalohaprasādhakaḥ / (70.1) Par.?
sarvasiddhikaraḥ śrīmān jarādāridryanāśanaḥ // (70.2) Par.?
suvarṇena rasabandhaḥ
dhātubandhastṛtīyo'sau svahastena kṛto mayā / (71.1) Par.?
tadahaṃ kathayiṣyāmi sādhakārthe yathātatham // (71.2) Par.?
bhūrjavatsūkṣmapatrāṇi kārayetkanakasya ca / (72.1) Par.?
tānyeva kolamātrāṇi palamātraṃ tu sūtakam // (72.2) Par.?
mardayennimbukadrāvairdinamekamanāratam / (73.1) Par.?
tatastadgolakaṃ kṛtvā kharparopari vinyaset // (73.2) Par.?
culyāmāropaṇaṃ kāryaṃ dhānyāmlena niṣiñcayet / (74.1) Par.?
piṣṭistaṃbhastu kartavyo niyataṃ tridināvadhi // (74.2) Par.?
tato dhūrtarasenaiva svedayetsaptavāsarān / (75.1) Par.?
śvetā punarnavā ciṃcā sahadevī ca nīlikā // (75.2) Par.?
tathā dhūrtavadhūś caiva lāṃgalī suradālikā / (76.1) Par.?
sūtabandhakarā śreṣṭhā proktā nāgārjunādibhiḥ // (76.2) Par.?
etāsāṃ svarasaiḥ paṅkair lepayetsūtagolakam / (77.1) Par.?
triguṇair bhūrjapatraistu veṣṭayettadanaṃtaram // (77.2) Par.?
vastreṇa poṭalīṃ baddhvā svedayenniṃbukadravaiḥ / (78.1) Par.?
yāmatrayaṃ prayatnena dhautaḥ paścād gavāṃ jalaiḥ // (78.2) Par.?
tato dhūrtaphalāntasthaṃ pācayedbahubhiḥ puṭaiḥ / (79.1) Par.?
lāvakākhyaiḥ sumatimān śobhanaḥ sūryakāntivat / (79.2) Par.?
jāyate nātra saṃdeho baddhaḥ śivasamo bhavet // (79.3) Par.?
raupyeṇa rasabandhaḥ
aṣṭamāṃśena rūpyena sūtakaṃ hi pramardayet / (80.1) Par.?
cāṃgerīsvarasenaiva piṣṭikāṃ kārayed budhaḥ // (80.2) Par.?
khoṭaṃ baddhvā tu vipacet dhūrtataile trivāsarān / (81.1) Par.?
tathā ca kaṃguṇītaile karavīrajaṭodbhave // (81.2) Par.?
jātīphalodbhavenāpi vatsanāgodbhavena ca / (82.1) Par.?
bhṛṃgyudbhavena ca tathā samudraśoṣakasya vai // (82.2) Par.?
devadārubhavenāpi pācayenmatimān bhiṣak / (83.1) Par.?
paścātsutīkṣṇamadirā dātavyā tu tuṣāgninā // (83.2) Par.?
dināni saptasaṃkhyāni mukham utpadyate dhruvam / (84.1) Par.?
śukrastambhakaraḥ samyak kṣīraṃ pibati nānyathā // (84.2) Par.?
tutthena tutthotthatāmreṇa rasabandhaḥ
lohapātre suvistīrṇe tutthakasyālavālakam / (85.1) Par.?
aṣṭasaṃskāritaṃ sūtaṃ tasminnikṣipya mātrayā // (85.2) Par.?
tutthacūrṇena saṃchādya pūrayennimbukadravaiḥ / (86.1) Par.?
pidhānena mukhaṃ ruddhvā lohapātrasya yatnataḥ // (86.2) Par.?
nirvāte nirjane deśe tridinaṃ sthāpayettataḥ / (87.1) Par.?
uṣṇakāṃjikayogena kṣālayed bahuśo bhiṣak // (87.2) Par.?
navanītasamo varṇaḥ sūtakasyāpi dṛśyate / (88.1) Par.?
rasakhoṭaṃ tato baddhvā svedayetkāṃjikaistryaham // (88.2) Par.?
aśmacūrṇasya kaṇikāmadhye khoṭaṃ nidhāya ca / (89.1) Par.?
jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet // (89.2) Par.?
anenaiva prakāreṇa trivāraṃ pācayed dhruvam / (90.1) Par.?
kaṭhinatvaṃ prayātyeva satyaṃ guruvaco yathā // (90.2) Par.?
tato dhūrtaphalānāṃ hi sahasreṇāpi pācayet / (91.1) Par.?
mukham utpadyate samyak vīryastaṃbhakaro 'pyayam // (91.2) Par.?
dhātubījena rasabandhaḥ
vaṃgatīkṣṇe same kṛtvā dhmāpayedvajramūṣayā / (92.1) Par.?
vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ // (92.2) Par.?
anenaiva prakāreṇa triguṇaṃ vāhayettrapu / (93.1) Par.?
bījaṃ śāṇapramāṇaṃ hi sūtaṃ palamitaṃ bhavet // (93.2) Par.?
mardayetkanyakādrāvair dinamekaṃ viśoṣayet / (94.1) Par.?
golasya svedanaṃ kāryamahobhiḥ saptabhistathā // (94.2) Par.?
triphalākvāthamadhye tu triyāmaṃ svedayetsudhīḥ / (95.1) Par.?
kumāryāḥ svarasenaiva bhṛṃgarājarasena hi // (95.2) Par.?
bhṛṃgīrasena ca tathā tridinaṃ svedyameva hi / (96.1) Par.?
ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet // (96.2) Par.?
khaṭīpaṭuśivābhaktaṃ piṣṭvā vaktraṃ nirundhayet / (97.1) Par.?
khātaṃ trihastamātraṃ syālladdīpūrṇaṃ tu kārayet // (97.2) Par.?
madhye tu kācaghaṭikāṃ surāpūrṇāṃ niveśayet / (98.1) Par.?
bhūmisthāṃ māsayugmena paścādenāṃ samuddharet // (98.2) Par.?
baddhaṃ sūtavaraṃ grāhyaṃ śubhraṃ caṃdraprabhānibham / (99.1) Par.?
mukhasthaṃ kurute samyak dṛḍhavajrasamaṃ vapuḥ // (99.2) Par.?
kāminīnāṃ śataṃ gacchedvalīpalitavarjitaḥ / (100.1) Par.?
devīśāstrānusāreṇa dhātubaddharaso'pyayam // (100.2) Par.?
prakāśito mayā samyak nātra kāryā vicāraṇā // (101) Par.?
kāntalohena rasabandhaḥ
raseṃdraḥ kāntalohaṃ ca tīkṣṇalohaṃ tathaiva ca / (102.1) Par.?
abhrasatvaṃ tathā tāpyasatvaṃ hemasamanvitam // (102.2) Par.?
samāṃśāni ca sarvāṇi mardayennimbukadravaiḥ / (103.1) Par.?
niṣecayedekadinaṃ paścād golaṃ tu kārayet // (103.2) Par.?
pakvamūṣā prakartavyā golaṃ garbhe niveśayet / (104.1) Par.?
gojihvā kākamācī ca nirguṃḍī dugdhikā tathā // (104.2) Par.?
kumārī meghanādā ca madhusaiṃdhavasaṃyutā / (105.1) Par.?
etāsāṃ svarasenaiva svedayedbahuśo bhiṣak // (105.2) Par.?
yāvaddṛḍhatvamāyāti tāvatsvedyaṃ tu golakam / (106.1) Par.?
vaktre dhṛtaṃ jarāmṛtyuṃ nihanti ca na saṃśayaḥ // (106.2) Par.?
sarvarogānnihatyāśu vayaḥ stambhayate dhruvam / (107.1) Par.?
karṇe kaṇṭhe tathā haste dhāritā mastake'pi vā / (107.2) Par.?
abhicārādidoṣāśca na bhavanti kadācana // (107.3) Par.?
caturvidhānyeva tu bandhanāni śrīsūtarājasya mayoditāni / (108.1) Par.?
kurvanti ye tattvavido bhiṣagvarā rājñāṃ gṛhe te'pi bhavanti pūjyāḥ // (108.2) Par.?
iti paramarahasyaṃ sūtarājasya coktaṃ rasanigamamahābdher labdham etat suratnam / (109.1) Par.?
sakalaguṇavariṣṭhā vādinaḥ kautukajñā nijahṛdi ca sukaṇṭhe dhārayiṣyanti tajjñāḥ // (109.2) Par.?
Duration=0.31465601921082 secs.