Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4198
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedānīṃ pravakṣyāmi dhātuśodhanamāraṇam / (1.1) Par.?
anubhūtaṃ mayā kiṃcitkiṃcit śāstrānusārataḥ // (1.2) Par.?
aṣṭadhātavaḥ
suvarṇaṃ rajataṃ ceti śuddhalohamudīritam / (2.1) Par.?
tāmraṃ caivāśmasāraṃ ca nāgavaṃgau tathaiva // (2.2) Par.?
pūtilohaṃ nigaditaṃ dvitīyaṃ rasavedinā / (3.1) Par.?
saṃmiśralohaṃ tritayaṃ saurāṣṭrarītivartakam / (3.2) Par.?
ete'ṣṭau dhātavo jñeyā lohānyevaṃ bhavanti hi // (3.3) Par.?
suvarṇabhedāḥ
suvarṇaṃ dvividhaṃ jñeyaṃ rasajaṃ khanisaṃbhavam / (4.1) Par.?
anye trayaḥ suvarṇasya prakārāḥ santi noditāḥ // (4.2) Par.?
gold:: rasaja
rasajaṃ rasavedhena jāyate hema sundaraṃ / (5.1) Par.?
taccaturdaśavarṇāḍhyaṃ sarvakāryakaraṃ param // (5.2) Par.?
khanija:: origin
parvate bhūmideśeṣu khanyamāneṣu kutracit / (6.1) Par.?
dṛśyate khanijaṃ prājñaistaccaturdaśavarṇakam // (6.2) Par.?
gold:: śodhana
rūpyādiyogena yadā miśraṃ svarṇaṃ hi jāyate / (7.1) Par.?
hemakāryaṃ na cettena tadā śodhyaṃ bhiṣagvaraiḥ // (7.2) Par.?
hīnavarṇasya hemnaśca patrāṇyeva tu kārayet / (8.1) Par.?
khaṭikāpaṭucūrṇaṃ ca kāṃjikena pramardayet // (8.2) Par.?
patrāṇi lepayettena kalkenātha prayatnataḥ / (9.1) Par.?
āraṇyotpalakaiḥ kāryā koṣṭhikā nātivistṛtā // (9.2) Par.?
madhye tatsaṃpuṭaṃ muktvā vahniṃ prajvālayettataḥ / (10.1) Par.?
evaṃ puṭatrayaṃ dattvā śuddhaṃ hema samuddharet // (10.2) Par.?
na tu śuddhasya hemnaśca śodhanaṃ kārayedbhiṣak / (11.1) Par.?
anyeṣāmeva lohānāṃ śodhanaṃ kārayed bhiṣak // (11.2) Par.?
gold:: māraṇa:: niruttha
tataḥ svarṇabhavaṃ patraṃ tāpitaṃ hi vinikṣipet / (12.1) Par.?
jvālāmukhīrase ṣaṣṭhīpuṭairbhasmībhavatyalam // (12.2) Par.?
guruṇā kathitaṃ samyak nirutthaṃ jāyate dhruvam / (13.1) Par.?
rogānhinasti sakalān nātra kāryā vicāraṇā // (13.2) Par.?
gold:: māraṇa:: niruttha
hemnaḥ patrāṇi sūkṣmāṇi sūcivedhyāni kārayet / (14.1) Par.?
purāmbubhasmasūtena lepayitvātha śoṣayet // (14.2) Par.?
saṃpuṭe ca tato rundhyāt puṭayeddaśabhiḥ puṭaiḥ / (15.1) Par.?
mriyate nātra saṃdeho nirutthaṃ bhasma jāyate // (15.2) Par.?
gold:: māraṇa
hemnaḥ sūkṣmadalāni bhūrjasadṛśānyādāya saṃlepya vai / (16.1) Par.?
vajrīdugdhakahiṅguhiṅgulasamair ekatra piṣṭīkṛtaiḥ // (16.2) Par.?
satyaṃ saṃpuṭake nidhāya daśabhiścaivaṃ puṭaiḥ kukkuṭaiḥ / (17.1) Par.?
pācyaṃ hema ca raktagairikasamaṃ saṃjāyate niścitam // (17.2) Par.?
gold:: māraṇa
lohaparpaṭīkābaddhaṃ mṛtaṃ sūtaṃ samāṃśakam / (18.1) Par.?
vidrute hemni nikṣiptaṃ svarṇabhūtiprabhaṃ bhavet / (18.2) Par.?
gold:: rañjana
tadbhasma puratoyena daradena samanvitam / (18.3) Par.?
mardayed dinam ekaṃ tu saṃpuṭe dhārayettataḥ // (18.4) Par.?
puṭitaṃ daśavāreṇa svarṇaṃ siṃdūrasannibham / (19.1) Par.?
jāyate nātra saṃdeho raṃjanaṃ kurute dhruvam / (19.2) Par.?
dehaṃ lohaṃ ca matimān sudhanī sādhayedidam // (19.3) Par.?
gold:: mṛta:: medic. properties
etatsvarṇabhavaṃ karoti ca rajaḥ saundaryatāṃ vai sadā / (20.1) Par.?
rogāndaivakṛtān nihanti sakalānyevaṃ tridoṣodbhavān / (20.2) Par.?
yaḥ seveta naraḥ samān dvidaśakān vṛddhaśca no jāyate / (20.3) Par.?
doṣāścaiva garodbhavā viṣakṛtā āgantujā naiva hi // (20.4) Par.?
silver:: subtypes
rūpyaṃ ca trividhaṃ proktaṃ khanijaṃ sahajaṃ tathā / (21.1) Par.?
kṛtrimaṃ ca trayo bhedāḥ kathitāḥ pūrvasūribhiḥ // (21.2) Par.?
silver:: khanija
bhūdhare kutra cetprāptaṃ khanyamāne ca khanijam / (22.1) Par.?
silver:: sahaja
kailāsaśikharājjātaṃ sahajaṃ tadudīritam // (22.2) Par.?
silver:: kṛtrima
rasavedhena yajjātaṃ vaṅgāttatkṛtrimaṃ matam / (23.1) Par.?
silver:: śuddha:: parīkṣā
yadrūpyaṃ vahninā taptam ujjvalaṃ hi viniḥsaret / (23.2) Par.?
tacchuddhaṃ kaladhūtaṃ hi sarvakāryakaraṃ param // (23.3) Par.?
silver:: śodhana
tāmrādisaṃsargabhavaṃ tvaśuddhaṃ rūpyaṃ hi miśraṃ khalu doṣalaṃ ca / (24.1) Par.?
tacchodhayedvai bhasitasya mūṣyāṃ sīsena sārdhaṃ rajataṃ tu dhmāpayet // (24.2) Par.?
tārācca ṣaḍguṇaṃ nāgaṃ dhmāpayedyatnataḥ sudhīḥ / (25.1) Par.?
śanair vidhamyamānaṃ hi doṣaśūnyaṃ prajāyate // (25.2) Par.?
anenaiva prakāreṇa śodhayedrajataṃ sadā / (26.1) Par.?
sarvakārye prayoktavyaṃ sarvasiddhividhāyakam // (26.2) Par.?
silver:: māraṇa
bhāgamekaṃ tu rajataṃ sūtabhāgacatuṣṭayam / (27.1) Par.?
mardayed dinamekaṃ tu satataṃ nimbuvāriṇā // (27.2) Par.?
peṣaṇājjāyate piṣṭīr dinaikena tu niścitam / (28.1) Par.?
mūṣāmadhye tu tāṃ muktvā adhordhvaṃ gaṃdhakaṃ nyaset // (28.2) Par.?
vālukāyaṃtramadhyasthāṃ dinaikaṃ tu dṛḍhāgninā / (29.1) Par.?
pācitāṃ tu prayatnena svāṃgaśītalatāṃ gatām // (29.2) Par.?
tālenāmlena sahitāṃ marditāṃ hi śilātale / (30.1) Par.?
tato dvādaśavārāṇi puṭānyatra pradāpayet // (30.2) Par.?
anena vidhinā samyak rajataṃ mriyate dhruvam / (31.1) Par.?
silver:: māraṇa
tāramākṣikayoścūrṇamamlena saha mardayet // (31.2) Par.?
viṃśatpuṭena tattāraṃ bhūtībhavati niścitam / (32.1) Par.?
silver:: repeated māraṇa
puṭādhikyaṃ hi lohānāṃ samyak syād guṇakāri ca / (32.2) Par.?
raṃjanaṃ kurute'tyarthaṃ raktaṃ śvetatvamādiśet // (32.3) Par.?
silver:: mṛta:: medic. properties
śuddhaṃ bhasmīkṛtaṃ rūpyaṃ sāraghājyasamanvitam / (33.1) Par.?
netrarogānapi sadā kṣavajāngudajānapi // (33.2) Par.?
pittajān kāsasambhūtān pāṇḍujānudarāṇi ca / (34.1) Par.?
doṣajānapi sarvāṃśca nāśayedaruciṃ sadā // (34.2) Par.?
copper:: subtypes
tāmraṃ cāpi dvidhā proktaṃ nepālaṃ mlecchadeśajam / (35.1) Par.?
nepāladeśajād anyanmlecchaṃ tatkathitaṃ budhaiḥ // (35.2) Par.?
copper:: śodhana
sīsakena samaṃ tāmraṃ rajatenaiva śodhayet / (36.1) Par.?
paścānmāraṇakaṃ samyak kartavyaṃ rasavādinā // (36.2) Par.?
copper:: māraṇam
kṛtvā tāmrasya patrāṇi kanyāpatre niveśayet / (37.1) Par.?
kukkuṭākhye puṭe samyak puṭayettadanaṃtaram // (37.2) Par.?
sūtagaṃdhakayoḥ piṣṭiḥ kāryā cātimanoramā / (38.1) Par.?
vimardya nimbutoyena tāni patrāṇi lepayet // (38.2) Par.?
sthālīmadhye nirundhyātha pacedyāmacatuṣṭayam / (39.1) Par.?
pañcadoṣavinirmuktaṃ śulbaṃ tenaiva jāyate // (39.2) Par.?
copper:: māraṇa
ravitulyena balinā sūtakena samena ca / (40.1) Par.?
tālakena tadardhena śilayā ca tadardhayā // (40.2) Par.?
cūrṇaṃ kajjalasaṃkāśaṃ kārayenmatimān bhiṣak // (41) Par.?
śarāvasaṃpuṭasyāntaḥ patrāṇyādhāya yatnataḥ / (42.1) Par.?
uparyupari patrāṇi kajjalīṃ ca nidhāpayet // (42.2) Par.?
yāmaikaṃ pācayedagnau garbhayantrodarāntare / (43.1) Par.?
svāṃgaśītaṃ samuttārya khalve sūkṣmaṃ pracūrṇayet // (43.2) Par.?
lehayenmadhusaṃyuktam anupānair yathocitaiḥ / (44.1) Par.?
copper:: māraṇa (?)/somanātha (?)
śuddhatāmrasya patrāṇi kartavyāni prayatnataḥ // (44.2) Par.?
tatsamāṃśasya gaṃdhasya pāradasya samasya ca // (45) Par.?
tālakasya tadardhasya śilāyāśca tadardhataḥ / (46.1) Par.?
lāṃgalīcitrakavyoṣatālamūlīkarañjakaiḥ // (46.2) Par.?
viṣaśamyākātiviṣāsaiṃdhavaiśca samāṃśakaiḥ / (47.1) Par.?
jaṃbīrasya draveṇātha cūrṇaṃ cātidravīkṛtam // (47.2) Par.?
tatsarvaṃ hi śilābhāṇḍe vinidhāya prayatnataḥ / (48.1) Par.?
sūcīvedhyāni patrāṇi rasenālepitāni ca // (48.2) Par.?
kalkamadhye viniḥkṣipya dinasaptakameva hi / (49.1) Par.?
cūrṇīkṛtaṃ tu madhvājyaiḥ kaṇādvayasamanvitam // (49.2) Par.?
lehitaṃ vallamātraṃ hi jarāmṛtyuvināśanam / (50.1) Par.?
kathitaṃ somadevena somanāthābhidhaṃ śubham // (50.2) Par.?
copper:: māraṇa
śuddhaṃ śulvaṃ gaṃdhakaṃ vai samāṃśaṃ pūrvaṃ sthālyāṃ sthāpayedgaṃdhakārdham / (51.1) Par.?
madhye śulbaṃ sthāpanīyaṃ prayatnāttasyordhvaṃ vai gaṃdhacūrṇasya cārdham // (51.2) Par.?
sthālīmukhe cūrṇaghaṭīṃ niveśya lepaṃ tathā saindhavamṛtsnayāpi / (52.1) Par.?
cullyāṃ ca kuryādatha vahnimeva yāmatrayeṇaiva supācitaṃ bhavet // (52.2) Par.?
śītībhūtaṃ doṣahīnaṃ tadeva kṛtvā cūrṇaṃ gālitaṃ vastrakhaṇḍe / (53.1) Par.?
sevyaṃ samyak caikavallapramāṇaṃ kāsaṃ śvāsaṃ hanti gulmapramehān // (53.2) Par.?
copper:: mṛta:: medic. use
vallam ekaṃ tāmrabhasma pūrvāhṇe bhiṣajājñayā / (54.1) Par.?
pariṇāmabhavaṃ śūlaṃ tathā cāṣṭavidhaṃ ca ruk / (54.2) Par.?
udaraṃ pāṇḍuśophaṃ ca gulmaplīhayakṛtkṣayān / (54.3) Par.?
agnisādakṣayakṛtān mehādīn grahaṇīgadān // (54.4) Par.?
jayedbahuvidhān rogān anupānaprabhedataḥ / (55.1) Par.?
pippalīmadhunā sārdhaṃ sarvadoṣaharaṃ param // (55.2) Par.?
arśo'jīrṇajvarādīṃśca nihanti ca rasāyanam / (56.1) Par.?
vṛddhiśvasanakāsaghnaṃ jarāmṛtyuvināśanam // (56.2) Par.?
iron:: subtypes
yathottaraṃ syād guṇavarṇahīnaṃ prakāśitaṃ vaidyavareṇa samyak / (57.1) Par.?
kāṃtaṃ tathā tīkṣṇavaraṃ hi muṇḍaṃ lohaṃ bhavedvai trividhaṃ krameṇa // (57.2) Par.?
kānta:: subtypes
kāṃtaṃ caturdhā kila kathyate'tra tadromakaṃ bhrāmakacumbake ca / (58.1) Par.?
saṃdrāvakaṃ śreṣṭhatamaṃ tathā hi saṃkathyate śāstravidai rasajñaiḥ // (58.2) Par.?
romakam
khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye / (59.1) Par.?
tebhyo yaddrāvitaṃ lohaṃ romakaṃ tatpracakṣate // (59.2) Par.?
bhrāmakam
yatra kvāpi girau śreṣṭhe labhyate bhrāmakopalaḥ / (60.1) Par.?
tasmājjātaṃ tu yallauhaṃ bhrāmakaṃ tadihocyate // (60.2) Par.?
cumbakam
viṃdhyācale bhavedaśmā lohaṃ cumbati cādbhutam / (61.1) Par.?
na muñcatyeva satataṃ śivabhaktiṃ yathānugaḥ // (61.2) Par.?
drāvakam
himādrau labhyate duḥkhād yaḥ spṛṣṭo drāvayedayaḥ / (62.1) Par.?
suvarṇādīṃśca tadvaddhi tatkāṃtaṃ drāvakaṃ bhavet // (62.2) Par.?
kānta:: parīkṣā:: śuddha
śuddhe kāṃtabhave pātre śṛtaṃ dugdhaṃ hi nodgiret / (63.1) Par.?
pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet // (63.2) Par.?
tailabiṃdurjale kṣipto na cātiprasṛto bhavet / (64.1) Par.?
lepo'pi naiva jāyeta śuddhakāṃtasya lakṣaṇam // (64.2) Par.?
muṃḍācchataguṇaṃ tīkṣṇaṃ tīkṣṇātkāṃtaṃ mahāguṇam / (65.1) Par.?
koṭisaṃkhyāguṇaṃ proktaṃ cuṃbakaṃ drāvakaṃ tathā // (65.2) Par.?
iron:: śodhana
śaśaraktena liptaṃ hi saptavāreṇa tāpitam / (66.1) Par.?
kāṃtādisarvalohaṃ hi śudhyatyeva na saṃśayaḥ // (66.2) Par.?
iron:: śodhana
sāmudralavaṇaistadvallepitaṃ triphalājale / (67.1) Par.?
nirvāpitaṃ bhavecchuddhaṃ satyaṃ guruvaco yathā // (67.2) Par.?
iron:: māraṇa:: vāritara
lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare / (68.1) Par.?
agnivarṇaprabhaṃ yāvattāvaddarvyā pracālayet // (68.2) Par.?
khalve ca vipacettadvat pañcavāram ataḥ param / (69.1) Par.?
varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu // (69.2) Par.?
supeṣitaṃ vāritaraṃ jāyate nātra saṃśayaḥ / (70.1) Par.?
anena vidhinā kāryaṃ sarvalohasya sādhanam // (70.2) Par.?
jāyate sarvarogānāṃ sevitaṃ palitāpaham / (71.1) Par.?
iron:: māraṇa
lohacūrṇaṃ paladvaṃdvaṃ guḍagaṃdhau samāṃśakau // (71.2) Par.?
khalve vimardya nitarāṃ puṭedviṃśativārakam / (72.1) Par.?
peṣaṇaṃ tu prakartavyaṃ puṭaḥ paścātpradīyate // (72.2) Par.?
anena vidhinā samyag bhasmībhavati niścitam / (73.1) Par.?
sarvarogānnihantyeva nātra kāryā vicāraṇā // (73.2) Par.?
śvetā punarnavāpatratoyena daśasaṃkhyakāḥ / (74.1) Par.?
puṭāstatra pradeyāśca sindūrābhaṃ prajāyate // (74.2) Par.?
iron:: māraṇa
athāparaḥ prakāro'tra kathyate lohamāraṇe / (75.1) Par.?
lohacūrṇasamaṃ gaṃdhaṃ mardayetkanyakādravaiḥ // (75.2) Par.?
piṇḍīkṛtaṃ lohapātre chāyāyāṃ sthāpayecciram / (76.1) Par.?
mriyate nātra saṃdeho hyanubhūtaṃ mayaiva hi // (76.2) Par.?
iron:: bhasman:: medic. use
nirutthaṃ lohajaṃ bhasma sevetātra pumānsudhīḥ / (77.1) Par.?
vyoṣavellājyamadhunā ṭaṃkamānena miśritam // (77.2) Par.?
jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam / (78.1) Par.?
jarādoṣakṛtān rogānvinihanti śarīriṇām // (78.2) Par.?
tin:: subtypes
baṃgaṃ tu dvividhaṃ proktaṃ khuraṃ miśraṃ tathaiva ca / (79.1) Par.?
khura:: phys. properties
yacchuddhaṃ saralaṃ śubhraṃ khuraṃ tadabhidhīyate // (79.2) Par.?
khura:: śodhana
bhallātakabhave taile khuraṃ śudhyati ḍhālitam / (80.1) Par.?
tin:: miśraka:: śodhana
punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam / (80.2) Par.?
takramadhye trivāraṃ hi miśraṃ baṃgaṃ viśudhyati // (80.3) Par.?
tin:: māraṇa
chāṇopari kṛte garte ciṃcātvakcūrṇakaṃ kṣipet / (81.1) Par.?
karṣamānāṃ baṃgacakrīṃ tatropari nidhāpayet // (81.2) Par.?
cakrīṃ caturguṇenaiva veṣṭitāṃ dhārayettataḥ / (82.1) Par.?
chagaṇena viśuṣkeṇa puṭāgniṃ dāpayettataḥ // (82.2) Par.?
svāṃgaśītaṃ samuddhṛtya sarvakāryeṣu yojayet / (83.1) Par.?
anena vidhinā śeṣamapakvaṃ mārayed dhruvam // (83.2) Par.?
tin:: māraṇa
athāparaḥ prakāro hi vakṣyate cādhunā mayā / (84.1) Par.?
śuddhabaṃgasya patrāṇi samānyeva tu kārayet // (84.2) Par.?
ajāśakṛt varā tulyā cūrṇitā ca niśā tathā / (85.1) Par.?
caturasram atho nimnaṃ gartaṃ hastapramāṇakam // (85.2) Par.?
kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak / (86.1) Par.?
tataḥ śaṇabhavenāpi vastreṇācchādya gartakam // (86.2) Par.?
pūrvaṃ prakalpitaṃ cūrṇaṃ tatropari ca vinyaset / (87.1) Par.?
tasyopari ca patrāṇi samāni parito nyaset // (87.2) Par.?
cūrṇenācchādya yatnena chagaṇenātha pūrayet / (88.1) Par.?
puṭayedagninā samyak svāṃgaśītaṃ samuddharet // (88.2) Par.?
mṛtaṃ baṃgaṃ tataḥ paścānmardayetpūravāriṇā / (89.1) Par.?
samāṃśaṃ rasasindūram anena saha melayet // (89.2) Par.?
khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet / (90.1) Par.?
vipacedagniyogena yāmaṣoḍaśamātrayā // (90.2) Par.?
hemaprabhaṃ mṛtaṃ baṃgaṃ jāyate rasavaṅgakam / (91.1) Par.?
tin:: mṛta:: medic. properties
baṃgaṃ vātakaraṃ rūkṣaṃ tiktaṃ mehapraṇāśanam / (91.2) Par.?
medaḥkṛmyāmayaghnaṃ hi kaphadoṣaviṣāpaham // (91.3) Par.?
sarvarogān haratyāśu śaktidāyi guṇādhikam // (92) Par.?
yathārogabalaṃ vīkṣya dātavyaṃ vallamātrakam / (93.1) Par.?
aśītirvātajān rogān tathā mehāṃśca viṃśatiḥ / (93.2) Par.?
hanti bhakṣaṇamātreṇa saptakaikena nānyathā // (93.3) Par.?
tin:: mṛta:: medic. properties
baṃgaṃ vātakaraṃ rūkṣaṃ proktaṃ mehapraṇāśanam / (94.1) Par.?
kṛmimedāmayaghnaṃ hi kaphadoṣaviṣāpaham // (94.2) Par.?
lead:: parīkṣā:: good quality
chede kṛṣṇaṃ guru snigdhaṃ drutadrāvam athojjvalam / (95.1) Par.?
kṛṣṇavarṇaṃ bahiḥ śuddhaṃ nāgaṃ hitamato'nyathā // (95.2) Par.?
lead:: śodhana
dālayecca rase nāgaṃ sinduvāraharidrayoḥ / (96.1) Par.?
evaṃ nāgo viśuddhaḥ syānmūrcchāsphoṭādi nācaret // (96.2) Par.?
lead:: māraṇa
śuddhanāgasya patrāṇi sadalānyeva kārayet / (97.1) Par.?
śilāṃ vāsārasenāpi mardayed yāmamātrakam // (97.2) Par.?
patrāṇyālepayettena tataḥ saṃpuṭake nyaset / (98.1) Par.?
puṭena vipaced dhīmān vārāheṇa kharāgninā / (98.2) Par.?
evaṃ kṛte trivāreṇa nāgabhasma prajāyate // (98.3) Par.?
lead:: māraṇa
athāparaprakāreṇa nāgamāraṇakaṃ bhavet / (99.1) Par.?
lohapātre drute nāge gharṣaṇaṃ tu prakārayet // (99.2) Par.?
caturyāmaṃ prayatnena mūlaiścaiva palāśajaiḥ / (100.1) Par.?
adhastājjvālayetsamyak haṭhāgniṃ mriyate dhruvam / (100.2) Par.?
raktābhaṃ jāyate cūrṇaṃ sarvakāryeṣu yojayet // (100.3) Par.?
jāyate sarvakāryeṣu rogocchedakaraṃ sadā / (101.1) Par.?
nāgasya māraṇaṃ proktaṃ bahudhā bahubhirbudhaiḥ // (101.2) Par.?
sarvathā sūtanāgasya śaṃbhośca maraṇaṃ nahi // (102) Par.?
lead:: mṛta:: medic. properties
pramehān vātajān rogān dhanurvātādikān gadān / (103.1) Par.?
viṃśatiśleṣmajāṃścaiva nihanti ca na saṃśayaḥ // (103.2) Par.?
brass:: subtypes
pittalaṃ dvividhaṃ proktaṃ rītikā kākatuṃḍikā / (104.1) Par.?
rītikā:: parīkṣā
taptā tuṣajale kṣiptā śuklavarṇā tu rītikā // (104.2) Par.?
kākatuṇḍī:: parīkṣā
nikṣiptā kāṃjike kṛṣṇā sā smṛtā kākatuṇḍikā // (105) Par.?
brass:: parīkṣā:: good quality
pītābhā mṛdu cedgurvī sārāṅgī hemavarṇikā / (106.1) Par.?
masṛṇāṅgī tu susnigdhā śubhā rītīti kathyate // (106.2) Par.?
brass:: parīkṣā:: bad quality
durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā / (107.1) Par.?
ghanaghātākṣamā rūkṣā rītirneṣṭā rasāyane // (107.2) Par.?
brass:: śodhana
tāpitā caiva nirguṃḍīrase kṣiptā prayatnataḥ / (108.1) Par.?
pañcavārāṇi cāyāti śuddhiṃ rītistu tatkṣaṇāt // (108.2) Par.?
brass:: māraṇa
śilāgaṃdhakasindhūttharasaiścātipramarditaiḥ / (109.1) Par.?
rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ / (109.2) Par.?
sadyo bhasmatvamāyānti tato yojyā rasāyane // (109.3) Par.?
brass:: rītikā:: mṛta:: medic. properties
raktapittaharā rūkṣā kṛmighnī rītikā matā / (110.1) Par.?
brass:: kākatuṇḍikā:: mṛta:: medic. properties
kākatuṃḍā kuṣṭhaharā soṣṇavīryā sarā matā // (110.2) Par.?
bronze:: production
caturbhāgena raviṇā bhāgaikaṃ trapu cottamam / (111.1) Par.?
jāyate pravaraṃ kāṃsyaṃ tatsaurāṣṭrabhavaṃ śubham // (111.2) Par.?
bronze:: śodhana
taptaṃ kāṃsyaṃ gavāṃ mūtre saptavāreṇa śudhyati / (112.1) Par.?
bronze:: māraṇa
haritālakagaṃdhābhyāṃ mriyate pañcabhiḥ puṭaiḥ // (112.2) Par.?
bronze:: mṛta:: medic. properties
mṛtaṃ kāṃsyaṃ vātaharaṃ pramehāṇāṃ ca nāśanam / (113.1) Par.?
śuddhe kāṃsyabhave pātre sarvameva hi bhojanam / (113.2) Par.?
pathyaṃ saṃjāyate nāmlaṃ ghṛtaśākādivarjitam // (113.3) Par.?
vartaloha:: production
lohakāṃsyārkarītibhyo jātaṃ tad vartalohakam / (114.1) Par.?
tadeva viḍalohākhyaṃ vidvadbhiḥ samudāhṛtam // (114.2) Par.?
vartaloha:: śodhana
hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati / (115.1) Par.?
vartaloha:: māraṇa
gandhatālena puṭitaṃ mriyate vartalohakam // (115.2) Par.?
vartaloha:: mṛta:: medic. properties
śleṣmapittaharaṃ cāmlaṃ rucyaṃ kṛmiharaṃ tathā / (116.1) Par.?
netrarogapraśamanaṃ galaroganibarhaṇam // (116.2) Par.?
pathyaṃ sarvaṃ hi tadbhāṇḍe sarvadoṣaharaṃ param / (117.1) Par.?
kṣāreṇāmlena ca vinā dīptikṛtpācanaṃ param // (117.2) Par.?
saṃśodhanānyeva hi māraṇāni guṇāguṇānyeva mayoditāni / (118.1) Par.?
anyāni śāstrāṇi suvistarāṇi nirīkṣya yatnātkṛtameva samyak // (118.2) Par.?
Duration=0.574294090271 secs.