Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4201
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athedānīṃ pravakṣyāmi guṇādhikyānmahārasān / (1.1) Par.?
teṣāṃ nāmāni vargāṃśca sattvāni tadguṇāṃstathā // (1.2) Par.?
mahārasāḥ
krameṇa gaganaṃ tāpyaṃ vaikrāṃtaṃ vimalaṃ tathā / (2.1) Par.?
rasakaṃ śailasaṃbhūtaṃ rājāvartakasasyake / (2.2) Par.?
ete mahārasāścāṣṭāvuditā rasavādibhiḥ // (2.3) Par.?
abhra:: subtypes:: colour
kramaprāptamahaṃ vakṣye gaganaṃ tu caturvidham / (3.1) Par.?
śvetaṃ raktaṃ tathā pītaṃ kṛṣṇaṃ paramasuṃdaram // (3.2) Par.?
śvetaṃ śvetakriyāyogyaṃ raktaṃ pītaṃ hi pītakṛt / (4.1) Par.?
kṛṣṇābhraṃ sarvarogāṇāṃ nāśanaṃ paramaṃ sadā // (4.2) Par.?
abhra:: subtypes
vajraṃ pinākaṃ nāgaṃ ca maṃḍūkamabhidhīyate / (5.1) Par.?
anena vidhinā proktā bhedāḥ santīha ṣoḍaśa // (5.2) Par.?
abhrāṇāmeva sarveṣāṃ vajramevottamaṃ sadā / (6.1) Par.?
śeṣāṇi trīṇi cābhrāṇi ghorān vyādhīn sṛjanti hi / (6.2) Par.?
tasmādyatnena sadvaidyairvarjanīyāni nityaśaḥ // (6.3) Par.?
vajra:: parīkṣā
vajrābhraṃ dhamyamāne'gnau vikṛtiṃ na kvacid bhajet / (7.1) Par.?
sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ // (7.2) Par.?
pināka:: parīkṣā
pinākaṃ cāgnisaṃtaptaṃ vimuñcati daloccayam / (8.1) Par.?
sevitaṃ caikamāsena kṛmiṃ kuṣṭhaṃ karotyalam // (8.2) Par.?
nāga:: parīkṣā
nāgābhraṃ dhmāpitaṃ samyak nāgavat sphūrjate dhruvam / (9.1) Par.?
nāga:: medic. properties
sevitaṃ tatprakurute kṣayarogasamudbhavam // (9.2) Par.?
viṣaṃ hālāhalaṃ pītaṃ mārayatyeva niścitam / (10.1) Par.?
tathā nāgābhranāmedaṃ sadvaidyaḥ kathayatyalam // (10.2) Par.?
maṇḍūka:: parīkṣā
maṃḍūkābhraṃ prakurute tāpyamānaṃ hi nityaśaḥ / (11.1) Par.?
kṣaṇaṃ cāgnau na tiṣṭheta maṃḍūkasadṛśāṃ gatim // (11.2) Par.?
maṃḍūkābhraṃ na sevyaṃ hi kathitaṃ rasavedibhiḥ // (12) Par.?
abhraka:: śodhana
svedayeddinamekaṃ tu kāṃjikena tathābhrakam / (13.1) Par.?
paścātkulatthaje kvāthe takre mūtre'tha vahninā // (13.2) Par.?
abhra:: śodhana
pācitaṃ doṣaśūnyaṃ tu śuddhimāyāti niścitam / (14.1) Par.?
tathāgnau paritaptaṃ tu niṣiñcet saptavārakam // (14.2) Par.?
kāṃjike cāpi nirdoṣam abhrake jāyate dhruvam / (15.1) Par.?
varākvāthe tathā dugdhe gavāṃ mūtre tathaiva ca / (15.2) Par.?
mārkavasya rasenāpi doṣaśūnyaṃ prajāyate // (15.3) Par.?
abhra:: māraṇa
sūkṣmacūrṇaṃ tataḥ kṛtvā piṣṭvā haṃsapadīrasaiḥ / (16.1) Par.?
cakrākāraṃ kṛtaṃ śuṣkaṃ dadyādardhagajāhvaye // (16.2) Par.?
ṣaṭ puṭāni tato dattvā punarevaṃ punarnavā / (17.1) Par.?
rasena marditaṃ gāḍhamabhrāṃśena tu ṭaṃkaṇam // (17.2) Par.?
punaśca cakrikāṃ kṛtvā saptavāraṃ puṭetkhalu / (18.1) Par.?
taṇḍulīyarasenaiva tadvadvāsārasena ca // (18.2) Par.?
puṭayetsaptavārāṇi puṭaṃ dadyādgajārdhakam / (19.1) Par.?
anena vidhinā cābhraṃ mriyate nātra saṃśayaḥ / (19.2) Par.?
candrikārahitaṃ samyak siṃdūrābhaṃ prajāyate // (19.3) Par.?
abhra:: māraṇa
kāsamardarasenaiva dhānyābhraṃ pācitaṃ śubham / (20.1) Par.?
śatavāreṇa mriyate nātra kāryā vicāraṇā // (20.2) Par.?
abhra:: māraṇa
evaṃ mustārasenāpi taṇḍulīyaśiphārasaiḥ / (21.1) Par.?
ṭaṃkaṇena samaṃ piṣṭvā cakrākāramathābhrakam // (21.2) Par.?
ṣaṣṭisaṃkhyapuṭaiḥ pakvaṃ sindūrasadṛśaṃ bhavet / (22.1) Par.?
kuṣṭhakṣayādirogaghnaṃ abhrakaṃ jāyate dhruvam // (22.2) Par.?
abhra:: māraṇa
nāgavallīdalarasairvaṭamūlatvacā tathā / (23.1) Par.?
vṛṣāmatsyādanībhyāṃ ca matsyākṣyā sapunarbhuvā // (23.2) Par.?
vaṭavṛkṣasya mūlena marditaṃ puṭitaṃ ghanam / (24.1) Par.?
siṃdūrasadṛśaṃ varṇe bhavedviṃśatime puṭe // (24.2) Par.?
sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam / (25.1) Par.?
sarvarogaharaṃ cāpi jāyate bahubhiḥ puṭaiḥ // (25.2) Par.?
abhra:: mṛta:: medic. properties
mṛtaṃ vajrābhrakaṃ samyak sevanīyaṃ sadā budhaiḥ / (26.1) Par.?
valipalitanāśāya dṛḍhatāyai śarīriṇām // (26.2) Par.?
sarvavyādhiharaṃ tridoṣaśamanaṃ vahneśca saṃdīpanam / (27.1) Par.?
vīryastaṃbhavivṛddhikṛtparamidaṃ kṛcchrādirogāpaham // (27.2) Par.?
bhūtonmādanivāraṇaṃ smṛtikaraṃ śophāmayadhvaṃsanaṃ / (28.1) Par.?
sadyaḥ prāṇavivardhanaṃ jvaraharaṃ sevyaṃ sadā cābhrakam // (28.2) Par.?
yathā viṣaṃ yathā vajraṃ śastro 'gniḥ prāṇahṛdyathā / (29.1) Par.?
bhakṣitaṃ candrikāyuktam abhrakaṃ tādṛśaṃ guṇaiḥ // (29.2) Par.?
abhra:: sattva:: pātana
pādāṃśaṃ ṭaṃkaṇaṃ dattvā musalīrasamarditam / (30.1) Par.?
dhmāpitaṃ koṣṭhikāyantre sattvarūpaṃ prajāyate // (30.2) Par.?
abhra:: sattva:: pātana
khalve piṣṭvā tu matimān sūkṣmacūrṇaṃ tu kārayet / (31.1) Par.?
gālitaṃ vastrakhaṇḍena ghṛtena ca pariplutam // (31.2) Par.?
bharjitaṃ daśavārāṇi lohakharparakeṇa vai / (32.1) Par.?
agnivarṇasamaṃ yāvat tāvatpiṣṭvā tu bharjayet // (32.2) Par.?
śukapicchasamaṃ piṣṭvā kvāthe tu vaṭamūlaje / (33.1) Par.?
tato viṃśativārāṇi puṭecchūkarasaṃjñakaiḥ // (33.2) Par.?
varākaṣāyairmatimān tathā kuru bhiṣagvara / (34.1) Par.?
nīlīguṃjāvarāpathyāmūlakena subhāvayet // (34.2) Par.?
saṃśuṣkaṃ bhakṣayedvidvān sarvarogaharaṃ param / (35.1) Par.?
abhrasatvātparaṃ nāsti rasāyanamanuttamam // (35.2) Par.?
yadi cet śatavārāṇi pācayettīvravahninā / (36.1) Par.?
tadāmṛtopamaṃ cābhraṃ dehalohakaraṃ param // (36.2) Par.?
abhra:: sattva:: pātana
dhānyābhrakaṃ tataḥ kṛtvā dvātriṃśatpalamātrakam / (37.1) Par.?
lākṣāguṃjākṣudramīnāḥ ṭaṅkaṇaṃ dugdham āvikam // (37.2) Par.?
sarṣapāḥ śigrupiṇyākaṃ sindhūtthaṃ mṛgaśṛṅgakam / (38.1) Par.?
mākṣikaṃ ca samāṃśāni sarvāṇyeva tu kārayet // (38.2) Par.?
dhānyābhrakena tulyena mardayenmatimānbhiṣak / (39.1) Par.?
punarnavāyā vāsāyāḥ kāsamardasya taṇḍulaiḥ // (39.2) Par.?
matsyākṣyā haṃsapadyāśca kāravellyā rasaiḥ pṛthak / (40.1) Par.?
khalagodhūmayoścūrṇaiḥ kārayedvaṭakān śubhān // (40.2) Par.?
paścāt koṣṭhyāṃ dhamecchuṣkān bhastrikādvitayena tān / (41.1) Par.?
khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam // (41.2) Par.?
pṛthak kṛtvā tu ravakān kāṃsyavarṇān viśeṣataḥ / (42.1) Par.?
tatkiṭṭaṃ gomayenātha vaṭakānkārayetpunaḥ // (42.2) Par.?
dhmāpayet pūrvavidhinā punaḥ satvaṃ hi niḥsaret / (43.1) Par.?
anena vidhinā kāryaṃ pañcagavyena miśritam // (43.2) Par.?
pañcājenātha mahiṣīpañcakena samaṃ kuru / (44.1) Par.?
patatyevamasaṃdigdhaṃ satyaṃ guruvaco yathā // (44.2) Par.?
abhra:: sattva:: māraṇa
athābhrasattvaravakān amlavargeṇa pācayet / (45.1) Par.?
śodhanīyagaṇenaiva mūṣāmadhye tu śodhayet // (45.2) Par.?
kācaṭaṃkaṇaguṃjājyasāraghaiḥ śodhayetkhalu / (46.1) Par.?
madhutailavasājyeṣu daśavārāṇi ḍhālayet // (46.2) Par.?
mārdavaṃ kārayetsatyaṃ yogenānena sarvadā / (47.1) Par.?
satvasya golakānevaṃ taptānevaṃ tu kāṃjike // (47.2) Par.?
nirvāpya tatkṣaṇādeva kaṇḍayellohapārayā / (48.1) Par.?
anenaiva prakāreṇa sūkṣmacūrṇaṃ tu kārayet // (48.2) Par.?
bharjayed ghṛtamadhye tu trīṇi vārāṇi yatnataḥ / (49.1) Par.?
peṣaṇaṃ tu prakartavyaṃ śilāpaṭṭena yatnataḥ // (49.2) Par.?
dhātrīpatrarasenāpi tasyāḥ phalarasena vā / (50.1) Par.?
punarbhuvā vāsayā ca kāṃjikenātha gandhakaiḥ / (50.2) Par.?
puṭayeddaśavārāṇi mriyate cābhrasattvakam // (50.3) Par.?
abhra:: sattva:: mṛta:: medic. properties
mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam / (51.1) Par.?
kṣayaṃ pāṇḍuṃ grahaṇikāṃ śvāsaṃ śūlaṃ sakāmalam // (51.2) Par.?
jvarānmehāṃśca kāsāṃśca gulmānpañcavidhānapi / (52.1) Par.?
mandāgnimudarāṇyevam arśāṃsi vividhāni ca // (52.2) Par.?
anupānaprayogeṇa sarvarogānnihanti ca / (53.1) Par.?
abhrasatvaguṇānvaktuṃ śakyate na samāsataḥ // (53.2) Par.?
rājāvarta:: parīkṣā:: good quality
kiṃcidrakto'tha nīlaśca miśravarṇaprabhaḥ sadā / (54.1) Par.?
taulye guruśca masṛṇo rājāvartto varaḥ smṛtaḥ // (54.2) Par.?
rājāvarta:: śodhana
gomūtreṇātha kṣāraiśca tathāmlaiḥ sveditāḥ khalu / (55.1) Par.?
trivāreṇa viśudhyanti rājāvartādayo rasāḥ // (55.2) Par.?
rājāvarta:: māraṇa
cūrṇitaḥ śukapicchena bhṛṃgarājarasena vai / (56.1) Par.?
saptavāreṇa puṭito rājāvartto mariṣyati // (56.2) Par.?
rājāvarta:: mṛta:: medic. properties
śleṣmapramehadurnāmapāṇḍukṣayanivāraṇaḥ / (57.1) Par.?
pācano dīpanaścaiva vṛṣyo'nilaviṣāpahaḥ // (57.2) Par.?
rājāvarta:: sattva:: pātana
kośātakī kṣīrakando vaṃdhyākarkoṭakī tathā / (58.1) Par.?
kākamācī rājaśamī triphalā gṛhadhūmakaḥ // (58.2) Par.?
rājāvarto rasaireṣāṃ satvaṃ muñcati marditaḥ / (59.1) Par.?
dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca // (59.2) Par.?
aṣṭadhāroṣṭhaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (60.1) Par.?
śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate // (60.2) Par.?
vaikrānta:: subtypes:: colour
śvetaḥ pītastathā kṛṣṇo nīlaḥ pārāvacchaviḥ / (61.1) Par.?
vaikrānta
karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ // (61.2) Par.?
vaikrānta:: śodhana
kvāthe kulatthaje svinno vaikrāṃtaḥ śudhyati dhruvam / (62.1) Par.?
vaikrānta:: māraṇa
gandhanimbūrasairmardyaḥ puṭito mriyate dhruvam // (62.2) Par.?
vaikrānta:: mṛta:: medic. properties
āyuḥpradastridoṣaghno vṛṣyaḥ prāṇapradaḥ sadā / (63.1) Par.?
vegaprado vīryakartā prajñāvarṇau karoti hi // (63.2) Par.?
rasāyaneṣu sarveṣu pūrvagaṇyastu rogahā / (64.1) Par.?
vajravad guṇakārī ca vaikrāṃto rasabandhakaḥ // (64.2) Par.?
vaikrānta:: sattva:: pātana
sūryātape mardito'sau satvapātagaṇauṣadhaiḥ / (65.1) Par.?
śuṣkāyito vaṭīkṛtya mūṣāstho dhmāpito'pi vai // (65.2) Par.?
satvaṃ muñcati vaikrāṃtaḥ satyaṃ guruvaco yathā / (66.1) Par.?
vaikrānta:: sattva:: medic. use
mṛtasūtena tulyāṃśaṃ satvaṃ vaikrāṃtasaṃbhavam // (66.2) Par.?
mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam / (67.1) Par.?
kaṇāmadhvājyasaṃmiśraṃ vallamātraṃ niṣevitam // (67.2) Par.?
sarvān rogānnihantyāśu jīved varṣaśataṃ sukhī / (68.1) Par.?
trivarṣasevanānnūnaṃ valīpalitanāśanam // (68.2) Par.?
sasyaka:: myth. origin
sadyo hālāhalaṃ pītam amṛtaṃ garuḍena ca / (69.1) Par.?
sudhāyukte viṣe vānte parvate marutāhvaye // (69.2) Par.?
ghanībhūtaṃ ca saṃjātaṃ sasyakaṃ khalu kathyate / (70.1) Par.?
sasyaka:: parīkṣā:: good quality
nīlaṃ marakatacchāyaṃ tejoyuktaṃ praśasyate // (70.2) Par.?
sasyaka:: śodhana
sveditaṃ māhiṣājyābhyāṃ gavāṃ mūtrairnarasya vā / (71.1) Par.?
dolāyantreṇa yāmau dvau śudhyatyeva hi sasyakam // (71.2) Par.?
sasyaka:: māraṇa
gaṃdhāśmaṭaṃkaṇābhyāṃ ca lakucadrāvamarditam / (72.1) Par.?
kukkuṭāhvaiḥ saptapuṭairmriyate cāṃdhamūṣayā // (72.2) Par.?
sasyaka:: sattva:: pātana
nighṛṣṭaṃ ṭaṃkaṇenaiva nimbūdrāveṇa mūṣayā / (73.1) Par.?
dhmātaṃ ca tāmrarūpaṃ hi sattvaṃ muñcati sasyakam // (73.2) Par.?
viṣeṇa sahitaṃ yasmāttasmādviṣaguṇādhikam / (74.1) Par.?
sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā // (74.2) Par.?
sasyaka:: mṛta:: medic. properties
tridoṣaśamanaṃ caiva viṣahṛd gudaśūlanut / (75.1) Par.?
amlapittavibandhaghnaṃ rasāyanavaraṃ sadā // (75.2) Par.?
vāntiṃ karoti rekaṃ ca śvitrakuṣṭhāpahaṃ tathā / (76.1) Par.?
nāmnā mayūratutthaṃ hi sarvavyādhinivāraṇam // (76.2) Par.?
sasyaka, bhūnāga:: sattva:: ring
bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam / (77.1) Par.?
anayormudraikā kāryā śūlaghnī sā bhavet khalu // (77.2) Par.?
ḍākinībhūtasaṃveśacarācaraviṣaṃ jayet / (78.1) Par.?
rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā // (78.2) Par.?
mākṣika
mākṣikaṃ dvividhaṃ jñeyaṃ rukmatāpyaprabhedataḥ / (79.1) Par.?
svarṇamākṣika (?)
prathamaṃ mākṣikaṃ svarṇaṃ kānyakubjasamutthitam // (79.2) Par.?
suvarṇavarṇasadṛśaṃ navavarṇasamanvitam / (80.1) Par.?
mākṣika:: tāpya (<> svarṇa)
taṭe tapatyāḥ saṃjātaṃ tāpyākhyaṃ mākṣikaṃ vadet // (80.2) Par.?
pāṣāṇadalasaṃmiśraṃ pāṇḍuraṃ pañcavarṇavat / (81.1) Par.?
guṇālpakaṃ bhavatyetat svalpaṃ sattvaṃ vimuñcati // (81.2) Par.?
mākṣika:: māraṇa
mūtre takre ca kaulatthe marditaṃ śuṣkameva ca / (82.1) Par.?
gaṃdhāśmabījapūrābhyāṃ piṣṭaṃ tacchrāvasaṃpuṭe // (82.2) Par.?
pañcavārāhapuṭakair dagdhaṃ mṛtimavāpnuyāt // (83) Par.?
mākṣika:: sattva:: pātana
lohapātre susaṃdagdhaṃ lohadaṇḍena gharṣitam / (84.1) Par.?
yadā raktaṃ dhātunibhaṃ jāyate niṃbukadravaiḥ // (84.2) Par.?
gharṣayet triguṇaṃ sūtaṃ muktvā saṃgharṣaṇaṃ kuru / (85.1) Par.?
dinaikaṃ gharṣayitvā tu dṛḍhavastreṇa gālayet // (85.2) Par.?
vastrasthā piṣṭikā lagnā tvadhaḥ patati pāradaḥ / (86.1) Par.?
anenaiva prakāreṇa dvitrivāreṇa gālayet // (86.2) Par.?
tatpiṣṭīgolakaṃ grāhyaṃ yaṃtre ḍamaruke nyaset / (87.1) Par.?
praharadvayamātraṃ cedagniṃ prajvālayedadhaḥ // (87.2) Par.?
indragopasamaṃ satvamadhaḥsthaṃ grāhayetsudhīḥ / (88.1) Par.?
anenaiva vidhānena tāpyasatvaṃ samāharet // (88.2) Par.?
ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā / (89.1) Par.?
tadā tāmraprabhaṃ satvaṃ jāyate nātra saṃśayaḥ // (89.2) Par.?
dehalohakaraṃ samyak devīśāstreṇa bhāṣitam // (90) Par.?
sarvāmayaghnaṃ satataṃ pāradasyāmṛtaṃ param / (91.1) Par.?
melanaṃ kurute lohe paramaṃ ca rasāyanam // (91.2) Par.?
vimala:: subtypes
prathamo hemavimalo hemavadvarṇasaṃyutaḥ / (92.1) Par.?
dvitīyo rūpyavimalo rūpyavad dṛśyate khalu // (92.2) Par.?
tṛtīyaḥ kāṃsyavimalaḥ kāṃsyavarṇasamo hi saḥ / (93.1) Par.?
vimala:: phys. properties
snigdhaśca vartulaścaiva ṣaṭkoṇaḥ phalakānvitaḥ // (93.2) Par.?
vimala:: śodhana
vāsārase mardito hi śuddho'tivimalo bhavet / (94.1) Par.?
vimala:: māraṇa
gaṃdhāśmaniṃbukadrāvair marditaḥ puṭito mṛtim / (94.2) Par.?
śṛṅgasya bhasmanā cāpi puṭaiśca daśadhā puṭet // (94.3) Par.?
vimala:: sattva:: pātana
nimbūrasena saṃpiṣṭvā mūṣāmadhye nirudhya ca / (95.1) Par.?
vimalaḥ sīsasadṛśaṃ dhmāto muñcati sattvakam // (95.2) Par.?
vimala:: sattva:: medic. use
piṣṭīkṛtaṃ hi tatsatvaṃ pāradena samanvitam / (96.1) Par.?
drute gaṃdhe hi nikṣiptaṃ tālakaṃ triguṇaṃ tathā // (96.2) Par.?
manaḥśilā pañcaguṇā vālukāyantrake khalu / (97.1) Par.?
jvālayet kramaśaścaiva paścādrajatabhasmakam // (97.2) Par.?
samamātraṃ hi vaikrāṃtaṃ sarvaṃ saṃcūrṇayetkhalu / (98.1) Par.?
saṃgālya yatnato vastrātsthāpayetkūpikāntare // (98.2) Par.?
vahniṃ kuryādaṣṭayāmaṃ svāṃgaśītaṃ samuddharet / (99.1) Par.?
vallamātraṃ ca madhunā lehayet vyoṣasaṃyutaṃ // (99.2) Par.?
bālānāṃ rogaharaṇaṃ jvarapāṇḍupramehanut / (100.1) Par.?
grahaṇīkāmalāśūlamandāgnikṣayapittahṛt // (100.2) Par.?
anupānaviśeṣaṇaṃ sarvarogānnihanti ca // (101) Par.?
vṛṣyaḥ pittānilaharo rasāyanavaraḥ khalu // (102) Par.?
śilājatu:: subtypes
tatrādyaṃ dvividhaṃ caiva satsatvaṃ satvahīnakam / (103.1) Par.?
guṇādhikaṃ tayormadhye yatpūrvaṃ sarvadoṣahṛt // (103.2) Par.?
śilājatu:: origin from rocks
nidāghe tīvratāpāddhi himapratyantaparvatāt / (104.1) Par.?
hematārārkagarbhebhyaḥ śilājatu viniḥsaret // (104.2) Par.?
śilājatu:: from gold
bandhūkapuṣpasadṛśaṃ guru snigdhaṃ suśītalam / (105.1) Par.?
rukmagarbhagirau jātaṃ paramaṃ tadrasāyanam // (105.2) Par.?
kiṃcittiktaṃ ca madhuraṃ śilājaṃ sarvadoṣanut // (106) Par.?
śilājatu:: from silver
tāragarbhagirerjātaṃ pāṇḍuraṃ svādu śītalam / (107.1) Par.?
pittapāṇḍukṣayaghnaṃ ca śilājatu hi pāṇḍuram // (107.2) Par.?
śilājatu:: from copper
śulvagarbhagirer jātaṃ kṛṣṇavarṇaṃ ghanaṃ guru / (108.1) Par.?
girijaṃ kaphavātaghnaṃ viśeṣātsarvarogajit // (108.2) Par.?
śilājatu:: parīkṣā:: śuddha
agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam / (109.1) Par.?
udake ca vilīyeta tacchuddhaṃ ca vidhīyate // (109.2) Par.?
śilājatu:: śodhana
amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ / (110.1) Par.?
viśudhyati śilājātaṃ sveditaṃ ghaṭikādvayam // (110.2) Par.?
śilājatu:: māraṇa
manaḥśilāluṅgarasaiḥ śilayā gaṃdhakena vā / (111.1) Par.?
tālakenātha puṭitaṃ śilājaṃ mriyate dhruvam // (111.2) Par.?
chagaṇairaṣṭabhiḥ kṛtvā bhasmībhūtaṃ śilājatu // (112) Par.?
śilājatu:: medic. use
śilājatu tu saṃśuddhaṃ seveta yaḥ pumān sadā / (113.1) Par.?
jīvedvarṣaśataṃ sāgraṃ na rogairbādhyate khalu // (113.2) Par.?
mūtrakṛcchrāśmarīrogāḥ prayāntyeva na saṃśayaḥ / (114.1) Par.?
mahārase coparase dhāturatneṣu pārade / (114.2) Par.?
ye guṇāḥ kathitāḥ sadbhiḥ śilādhātau vadanti te // (114.3) Par.?
vaikrāṃtakāṃtatriphalātrikaṭubhiḥ samanvitam / (115.1) Par.?
vallonmitaṃ vai seveta sarvarogagaṇāpaham // (115.2) Par.?
palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ // (116) Par.?
karpūraśilājatu
karpūrasadṛśaṃ śvetaṃ karpūrākhyaṃ śilājatu / (117.1) Par.?
karpūraśilājatu:: medic. properties
aśmarīmehakṛcchraghnaṃ kāmalāpāṇḍunāśanam // (117.2) Par.?
karpūraśilājatu:: śodhana
amlatoyena saṃsvinnaṃ śuṣkaṃ śuddhimupaiti ca / (118.1) Par.?
karpūraśilājatu:: māraṇa, sattvapātana
noditaṃ māraṇaṃ tasya satvapātanakaṃ budhaiḥ // (118.2) Par.?
rasaka:: subtypes
dvividho rasakaḥ proktaḥ kāravellakadarduraḥ / (119.1) Par.?
kāravellaka:: medic. properties
satvapāte paraḥ proktaḥ prathamaścauṣadhādiṣu // (119.2) Par.?
sarvamehaharaścaiva pittaśleṣmavināśanaḥ / (120.1) Par.?
nāgārjunena kathitau siddhau śreṣṭharasāvubhau // (120.2) Par.?
kṛtau yenāgnisahanau sūtakharparakau śubhau / (121.1) Par.?
tena svargamayī siddhirarjitā nātra saṃśayaḥ // (121.2) Par.?
rasaka:: śodhana
rasakastāpitaḥ samyak nikṣipto rasapūrake / (122.1) Par.?
nirmalatvamavāpnoti saptavāraṃ nimajjitaḥ // (122.2) Par.?
rasaka:: śodhana
kāṃjike vātha takre vā nṛmūtre meṣamūtrake / (123.1) Par.?
drāvito ḍhālitaḥ samyak kharparaḥ pariśudhyati // (123.2) Par.?
rasaka:: rañjana of copper with ~
kharparaṃ retitaṃ śuddhaṃ sthāpitaṃ naramūtrake / (124.1) Par.?
rañjayenmāsamekaṃ hi tāmraṃ svarṇaprabhaṃ varam // (124.2) Par.?
rasaka:: sattva:: pātana
śilā haridrā triphalā gṛhadhūmaiḥ sasaiṃdhavaiḥ / (125.1) Par.?
bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam // (125.2) Par.?
pādāṃśasaṃyutairmūṣāṃ vṛṃtākaphalasannibhām / (126.1) Par.?
nirudhya śoṣayitvātha mūṣāṃ mūṣopari nyaset // (126.2) Par.?
pradhmāte kharpare jvālā sitā nīlā bhavedyadā / (127.1) Par.?
lohasaṃdaṃśake kṛtvā dhṛtvā mūṣāmadhomukhīm // (127.2) Par.?
bhūmyām āḍhālayet sattvaṃ yathā nālaṃ na bhajyate / (128.1) Par.?
tadā sīsopamaṃ satvaṃ patatyeva na saṃśayaḥ // (128.2) Par.?
anenaiva prakāreṇa trivāraṃ hi kṛte sati / (129.1) Par.?
viniḥsaretsarvasatvaṃ satyaṃ hi guruṇoditam // (129.2) Par.?
rasaka:: sattva:: māraṇa
tālakena samāyuktaṃ satvaṃ nikṣipya kharpare / (130.1) Par.?
gharṣayellohadaṇḍena mriyate ca na saṃśayaḥ // (130.2) Par.?
rasaka:: sattva:: mṛta:: medic. use
mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam / (131.1) Par.?
māṣamātramidaṃ cūrṇaṃ varākvāthena saṃyutam // (131.2) Par.?
lohapātrasthitaṃ rātrau tilajaprativāpakam / (132.1) Par.?
nihanti madhumehaṃ ca kṣayaṃ pāṇḍuṃ tathānilam // (132.2) Par.?
yonirogāṃśca nārīṇāṃ jvarāṃśca viṣamānapi / (133.1) Par.?
strīrogānhanti sarvāṃśca śvāsakāsapurogamān // (133.2) Par.?
Duration=0.41372609138489 secs.