Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4202
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uparasāḥ
tālakaṃ tuvarī gaṃdhaṃ kaṃkuṣṭhaṃ kunaṭī tathā / (1.1) Par.?
sauvīraṃ gairikaṃ caivamaṣṭamaṃ khecarāhvayam // (1.2) Par.?
haritāla:: subtypes
tālakaṃ dvividhaṃ proktaṃ dalākhyaṃ cāśmasaṃjñitam / (2.1) Par.?
pattratālaka:: phys. properties
sūkṣmapatraṃ hemavarṇaṃ guru snigdhaṃ ca bhāsuram // (2.2) Par.?
dalākhyaṃ tālakaṃ tacca bahusatvaṃ rasāyanam / (3.1) Par.?
aśmatālaka:: phys. properties
niṣpatraṃ cāśmasadṛśaṃ kiṃcitsatvaṃ tathāguru // (3.2) Par.?
nārīṇāṃ puṣpahṛt tattu kupathyaṃ cāśmatālakam / (4.1) Par.?
haritāla:: śodhana
kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā / (4.2) Par.?
cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati // (4.3) Par.?
haritāla:: sattva:: pātana
kulatthakvāthasaubhāgyamāhiṣājyamadhuplutam / (5.1) Par.?
khalve kṣiptvā ca tattālaṃ mardayedekavāsaram // (5.2) Par.?
nistuṣīkṛtya cairaṇḍabījānyeva tu mardayet / (6.1) Par.?
palāṣṭamānaṃ tālasya cāṣṭamāṃśaṃ tu kārayet // (6.2) Par.?
bījānyeraṇḍajānyeva kṣiptvā caikatra mardayet / (7.1) Par.?
yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca // (7.2) Par.?
vālukāyaṃtramadhye tu vahniṃ dvādaśayāmakam / (8.1) Par.?
svāṃgaśītaṃ samuttārya ūrdhvagaṃ satvamāharet // (8.2) Par.?
pāṣāṇadhātusattvānāṃ prakārāḥ santyanekaśaḥ / (9.1) Par.?
yāni kāryakarāṇyeva satvāni kathitāni vai // (9.2) Par.?
haritāla:: medic. properties
vātaśleṣmaharaṃ raktabhūtanut puṣpahṛt striyāḥ / (10.1) Par.?
susnigdhamuṣṇakaṭukaṃ dīpanaṃ kuṣṭhahāri tat // (10.2) Par.?
saurāṣṭrī:: origin
saurāṣṭradeśe saṃjātā khanijā tuvarī matā / (11.1) Par.?
saurāṣṭrī:: colors fabric
yā lepitā śvetavastre raṅgabandhakarī hi sā // (11.2) Par.?
saurāṣṭrī:: subtypes
phullikā khaṭikā tadvat dviprakārā praśasyate / (12.1) Par.?
kiṃcitpītā ca susnigdhā garadoṣavināśinī // (12.2) Par.?
śvetavarṇāparā sāmlā phullikā lohamāraṇī / (13.1) Par.?
saurāṣṭrī:: medic. properties
kaṣāyā madhurā kāṃkṣī kaṭukā viṣanāśinī // (13.2) Par.?
vraṇaghnī kaphahā caiva netravyādhitridoṣahā / (14.1) Par.?
kuṣṭharogaharā sā tu pārade bījadhāriṇī // (14.2) Par.?
saurāṣṭrī:: śodhana
dhānyāmle tuvarī kṣiptā śudhyati tridinena vai / (15.1) Par.?
saurāṣṭrī:: sattva:: pātana
kṣārairamlaiśca mṛditā dhmātā satvaṃ vimuñcati / (15.2) Par.?
saurāṣṭrī:: sattva:: medic. use
tatsatvaṃ dhātuvādārthe auṣadhe nopapadyate // (15.3) Par.?
manaḥśilā:: subtypes
manaḥśilā triprakārā śyāmā raktā ca khaṇḍikā / (16.1) Par.?
śyāmā
śyāmā raktā miśravarṇā bhārāḍhyā śyāmikā bhavet // (16.2) Par.?
kaṇavīrakā
kaṇavīrā suraktāṅgī tāmrābhā saiva śasyate / (17.1) Par.?
khaṇḍikā
cūrṇitā yāti raktāṅgī guruḥ snigdhā ca khaṇḍikā // (17.2) Par.?
sarvāḥ kunaṭyaḥ kathitāḥ pūrvaṃ pūrvaṃ guṇottarāḥ / (18.1) Par.?
manaḥśilā:: śodhana
munipatrarasenāpi śṛṅgaverarasena vā // (18.2) Par.?
bhāvitā saptavāreṇa viśudhyati na saṃśayaḥ / (19.1) Par.?
manaḥśilā:: sattva:: pātana
sarpiṣā ca guḍenātha kiṭṭaguggulunātha vā // (19.2) Par.?
dhmātā tu koṣṭhikāyantre muñcet sattvaṃ na saṃśayaḥ // (20) Par.?
manaḥśilā:: śuddha:: medic. properties
rasāyanavarā sarvā vātaśleṣmavināśinī / (21.1) Par.?
satvādhikā viṣaghnī ca bhūtakaṇḍūkṣayāpahā / (21.2) Par.?
agnimāṃdyaṃ praśamayet koṣṭharoganibarhiṇī // (21.3) Par.?
añjana:: subtypes
sauvīraṃ ca rasāṃjanaṃ nigaditaṃ srotoṃjanaṃ caiva hi / (22.1) Par.?
tadvat puṣpamathāñjanaṃ tadanu cennīlāṃjanaṃ kathyate // (22.2) Par.?
pañcānāmapi nāmavarṇaguṇavadrūpāṇi samyagvidhau / (23.1) Par.?
kathyante'tra mayāpi śodhanam idaṃ satvaṃ mṛtiścocyate // (23.2) Par.?
sauvīra
sauvīrākhyaṃ cāṃjanaṃ dhūmavarṇaṃ pittāsraghnaṃ chardihidhmāvraṇaghnam / (24.1) Par.?
netravyādhau śodhane ropaṇe ca śreṣṭhaṃ proktaṃ karṇarogapraśāṃtyai // (24.2) Par.?
rasāñjana
pītābhaṃ viṣaraktadoṣaśamanaṃ saśvāsahidhmāpahaṃ / (25.1) Par.?
varṇyaṃ vātavināśanaṃ kṛmiharaṃ dārvyudbhavaṃ śobhanam // (25.2) Par.?
srotoñjana
snigdhaṃ svādu kaṣāyakaṃ viṣavamīpittāsranullekhanaṃ / (26.1) Par.?
netryaṃ hidhmarujāpahaṃ nigaditaṃ srotoṃjanaṃ sarvadā // (26.2) Par.?
puṣpāñjana
sitaṃ snigdhaṃ himaṃ caiva netrarogaviṣāpaham / (27.1) Par.?
jvaraghnam atihidhmāghnaṃ puṣpāṃjanamihoditam // (27.2) Par.?
nīlāñjana
rasāyanaṃ suvarṇaghnaṃ guru snigdhaṃ tridoṣahā / (28.1) Par.?
nīlāṃjanaṃ ca kathitaṃ lohamārdavakārakam // (28.2) Par.?
añjana:: śodhana
bhṛṃgarājarasenaiva sarvāṇyevāṃjanāni hi / (29.1) Par.?
viśudhyantīha satataṃ satyaṃ guruvaco yathā / (29.2) Par.?
añjana:: sattva:: pātana
śilāyāḥ satvavat sattvamañjanānāṃ ca pātayet // (29.3) Par.?
sulfur:: subtypes:: colour
gaṃdhakasya caturbhedā lakṣitāḥ pūrvasūribhiḥ / (30.1) Par.?
śvetaḥ pītastathā raktaḥ kṛṣṇaśceti caturvidhaḥ // (30.2) Par.?
sulfur:: white
śvetastu khaṭikākāro lepanāllohamāraṇam / (31.1) Par.?
jāyate nātra saṃdeho hyanubhūtaṃ mayā khalu // (31.2) Par.?
sulfur:: yellow
pītavarṇo bhavedyastu sa cokto'malasārakaḥ / (32.1) Par.?
rase rasāyane śreṣṭhaḥ śukapicchaḥ sa kathyate // (32.2) Par.?
sulfur:: red
lākṣārasanibho raktaḥ śukatuṇḍaḥ sa kathyate / (33.1) Par.?
dhātūnāṃ raṃjanaṃ kuryādrasabandhaṃ karotyalam // (33.2) Par.?
sulfur:: black
yaḥ kṛṣṇavarṇaḥ sa tu durlabho'sti nāśaṃ karotīha jarāpamṛtyoḥ / (34.1) Par.?
saṃsevanādvajrasamaṃ śarīraṃ bhavetsukāntaṃ hi nirāmayaṃ ca // (34.2) Par.?
sulfur:: śodhana
ghaṭīmadhye payaḥ kṣiptvā mukhe vastraṃ prabandhayet / (35.1) Par.?
vastropari baleścūrṇaṃ mukhaṃ ruddhvā śarāvataḥ // (35.2) Par.?
bhūmau nidhāya tatpātraṃ puṭaṃ dadyātprayatnataḥ / (36.1) Par.?
viṃśatyupalakaiścaiva svāṃgaśītaṃ samuddharet // (36.2) Par.?
anenaiva prakāreṇa svāṃgaśītaṃ punaḥ punaḥ / (37.1) Par.?
evaṃ saṃśodhito gandhaḥ sarvakāryakaro bhavet // (37.2) Par.?
sulfur:: śuddha:: medic. properties
vipāke madhuro gandhapāṣāṇastu rasāyanaḥ / (38.1) Par.?
visarpakaṇḍukuṣṭhasya śamano dīpanastathā // (38.2) Par.?
āmājīrṇapraśamano viṣahā rasaśoṣaṇaḥ / (39.1) Par.?
sūtasya vīryadaḥ sākṣātpārvatīpuṣpasaṃbhavaḥ // (39.2) Par.?
kṛmirogaharaḥ samyak sūtaṃ mūrchayati dhruvam / (40.1) Par.?
sulfur:: nirukti for balivasā
sevito balirājñā yaḥ prabhūtabalahetave // (40.2) Par.?
tasmādbalivasetyukto gaṃdhako'timanoharaḥ / (41.1) Par.?
sulfur::medic. use
śukapicchastu maricasamāṃśena tu kalkitaḥ // (41.2) Par.?
triphalā ṣaḍguṇā kāryā mardayetkṛtamālakaiḥ / (42.1) Par.?
mūladravaistataḥ pīto hanti kuṣṭhānyanekaśaḥ // (42.2) Par.?
tanmūlasalile ghṛṣṭaṃ vapustenātha lepitam / (43.1) Par.?
kuṣṭhānyeva nihantyāśu sadyaḥ pratyayakārakam // (43.2) Par.?
sulfur:: medic. use
saṃśuddhagaṃdhakaṃ caiva tailena saha peṣayet / (44.1) Par.?
apāmārgakṣāratoyaistailena maricena ca // (44.2) Par.?
vilipya sakalaṃ dehaṃ tiṣṭhetsūryātapeṣu ca / (45.1) Par.?
bhojayettakrabhaktaṃ ca tṛtīye prahare khalu // (45.2) Par.?
vahninā svedayedrātrau prātarutthāya mardayet / (46.1) Par.?
mahiṣasya purīṣeṇa snāyācchītena vāriṇā // (46.2) Par.?
snānaṃ kuryāduṣasyevaṃ kaṇḍūḥ pāmā ca naśyati / (47.1) Par.?
dṛṣṭapratyayayogo'yaṃ kathito'tra mayā khalu / (47.2) Par.?
nāśayeccirakālotthāḥ kuṣṭhapāmāvicarcikāḥ // (47.3) Par.?
sulfur:: medic. use
kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam / (48.1) Par.?
vastre vitastimātre tu gaṃdhacūrṇaṃ satailakam // (48.2) Par.?
vilipya veṣṭayitvā ca vartiṃ sūtreṇa veṣṭayet / (49.1) Par.?
dhṛtvā saṃdaṃśato vartimadhyaṃ prajvālayecca tām // (49.2) Par.?
vidrutaḥ patate gaṃdho binduśaḥ kācabhājane / (50.1) Par.?
tāṃ drutiṃ prakṣipetpattre nāgavallyāstribindukām // (50.2) Par.?
rasaṃ vallamitaṃ tatra dattvāṅgulyā vimardayet / (51.1) Par.?
tatsarvaṃ bhakṣayetpaścād godugdhaṃ cānu sampibet // (51.2) Par.?
kāmasya dīptiṃ kurute kṣayapāṇḍuvināśanam / (52.1) Par.?
grahaṇīṃ nāśayed duṣṭāṃ śūlārtiśvāsakāsakam // (52.2) Par.?
āmājīrṇaṃ praśamayellaghutvaṃ ca prajāyate / (53.1) Par.?
gaṃdhakasya guṇānvaktuṃ śaktaḥ kaḥ śaṃbhunā vinā // (53.2) Par.?
kaṅkuṣṭha:: origin
parvate himasamīpavartini jāyate'tiruciraṃ kaṅkuṣṭhakam / (54.1) Par.?
kaṅkuṣṭha:: subtypes
ekameva nalikābhidhānakaṃ reṇukaṃ tadanu cāparaṃ bhavet // (54.2) Par.?
nalikā:: phys. properties
pītavarṇamasṛṇaṃ ca vai guru snigdham uttamataraṃ pravakṣyate / (55.1) Par.?
reṇuka:: phys. properties
śyāmapītamatihīnasattvakaṃ reṇukaṃ hi kathitaṃ dvitīyakam // (55.2) Par.?
kaṅkuṣṭha:: third type from the feces of a newborn elephant
vadanti kaṃkuṣṭhamathāpare hi sadyaḥ prasūtasya ca dantinaḥ śakṛt / (56.1) Par.?
tat kṛṣṇapītaṃ bhavatīva recanaṃ tṛtīyamāhurvibudhā bhiṣagvarāḥ // (56.2) Par.?
kaṅkuṣṭha:: 4. type = nāla of horses
caturthakaṅkuṣṭhamihaiva vājināṃ nālaṃ hi kecitpravadanti tajjñāḥ / (57.1) Par.?
yaddhastijaṃ śvetamathātipītaṃ virecanaṃ tatprakaroti śīghram // (57.2) Par.?
rasāyane śreṣṭhataraṃ rase ca satvena yuktaṃ khalu gauravānvitam / (58.1) Par.?
kaṅkuṣṭha:: śodhana
śuṃṭhyambhasā bhāvitameva śuddhiṃ kaṃkuṣṭhamāyāti hi satyamuktam // (58.2) Par.?
kaṅkuṣṭha:: śuddha:: medic. properties
kaṅkuṣṭhakaṃ tiktakaṭūṣṇavīryaṃ viśeṣato recanakaṃ karoti / (59.1) Par.?
gudārtigulmavraṇaśūlahṛtparaṃ pracakṣate śāstravidaḥ purāṇāḥ // (59.2) Par.?
kaṅkuṣṭha:: sattva:: pātana
sattvākṛṣṭirna ca proktā yasmātsatvamayaṃ hi tat / (60.1) Par.?
kaṅkuṣṭha:: medic. use
yavamātraṃ bhajedenaṃ virekārthaṃ na saṃśayaḥ // (60.2) Par.?
kṣaṇādāmajvaraṃ hanti jāte sati virecane / (61.1) Par.?
tāṃbūlena samaṃ caivaṃ bhakṣitaṃ sārayed dhruvam // (61.2) Par.?
babbūlamūlikākvāthaṃ saubhāgyājājisaṃyutam / (62.1) Par.?
bhūyo bhūyaḥ pibeddhīmān viṣaṃ kaṃkuṣṭhajaṃ jayet // (62.2) Par.?
kāsīsa:: subtypes
kāsīsaṃ prathamaṃ hi saikatamidaṃ puṣpākhyamanyattathā / (63.1) Par.?
vālukākāsīsa:: medic. properties
kṣārāmlaṃ guru dhūmravarṇaviṣahṛt vīryoṣṇakaṃ rāgadam // (63.2) Par.?
śvitraghnaṃ mukhakeśaraṃjanakaraṃ tatsaikataṃ pūrvakaṃ / (64.1) Par.?
puṣpakāsīsa:: medic. properties
puṣpākhyaṃ hyaparaṃ guṇaiśca sahitaṃ sevyaṃ sadā rogahṛt // (64.2) Par.?
puṣpābhidhaṃ ca kāsīsaṃ prasiddhaṃ netrarogahā / (65.1) Par.?
soṣṇavīryaṃ kaṣāyāmlaṃ viṣaghnaṃ śleṣmanāśanam / (65.2) Par.?
vraṇahṛt kṣayarogaghnaṃ paṭarañjanakaṃ param // (65.3) Par.?
kāsīsa:: śodhana
bhṛṃgarājarase svinnaṃ nirmalaṃ hi prajāyate / (66.1) Par.?
kāsīsa:: sattva:: pātana
saurāṣṭrīsatvavat sattvametasyāpi samāharet // (66.2) Par.?
kāsīsa:: medic. use
kāsīsaṃ bhasma kāṃtasya cobhayaṃ samabhāgikam / (67.1) Par.?
varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage // (67.2) Par.?
bhakṣitaṃ hanti vegena pāṇḍuyakṣmāṇameva ca / (68.1) Par.?
plīhaṃ gulmaṃ gude śūlaṃ mūtrakṛcchrāṇyaśeṣataḥ // (68.2) Par.?
sevitaṃ sarvarogaghnaṃ rasāyanavidhānataḥ / (69.1) Par.?
agnisaṃdhukṣaṇaṃ kuryāt valīpalitanāśanam / (69.2) Par.?
āmājīrṇabhavān rogān nihantyeva na saṃśayaḥ // (69.3) Par.?
navasāra:: synonyms
uddiṣṭaṃ navasārākhyaṃ lavaṇaṃ cullikābhidham / (70.1) Par.?
navasāra:: alchem., medic. properties
lohadrāvaṇakaṃ proktaṃ rasajāraṇakaṃ tathā // (70.2) Par.?
vahniṃ ca dīpayatyāśu gulmaplīhāmayāpaham / (71.1) Par.?
māṃsādijāraṇaṃ samyak bhuktapākaṃ karoti tat // (71.2) Par.?
varāṭikā:: parīkṣā
varāṭikā yā tu sārdhaniṣkapramāṇikā / (72.1) Par.?
śreṣṭhā saiva budhaiḥ proktā ṭaṅkabhārā hi madhyamā // (72.2) Par.?
pādonaṭaṅkabhārā yā kathyate sā kaniṣṭhikā // (73) Par.?
money cowrie:: medic. properties
rase rasāyane proktā pariṇāmādiśūlanut / (74.1) Par.?
grahaṇīkṣayarogaghnī vīryoṣṇā dīpanī matā // (74.2) Par.?
vṛṣyā doṣaharī netryā kaphavātavināśinī / (75.1) Par.?
rasendrajāraṇe śastā biḍamadhye sadā hitā // (75.2) Par.?
sthūlā varāṭikā proktā guruśca śleṣmapittahā / (76.1) Par.?
money cowrie:: śodhana
sveditā hyāranālena yāmācchuddhimavāpnuyāt // (76.2) Par.?
darada:: subtypes
daradaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ / (77.1) Par.?
śukatuṇḍa:: phys. properties
carmāraḥ prathamaḥ prokto hīnasatvaḥ sa ucyate // (77.2) Par.?
haṃsapāka:: phys. properties
pravālābhaḥ śalākāḍhyaḥ uttamo haṃsapākakaḥ / (78.1) Par.?
darada:: medic. properties
dīpanaḥ sarvadoṣaghno hiṃgulo'tirasāyanaḥ // (78.2) Par.?
sarvarogaharaḥ sākṣāt drāvaṇe saṃpraśasyate / (79.1) Par.?
mercury:: hiṅgulākṛṣṭa
yathā ṣaḍguṇagaṃdhena jāritarasarājakaḥ // (79.2) Par.?
daradākarṣitaḥ sūto guṇairevaṃvidho bhavet / (80.1) Par.?
darada:: śodhana
kuṣmāṇḍakhaṇḍamadhye tu svedito lakucāmbunā / (80.2) Par.?
sakṛt saṃjāyate śuddhaḥ sarvakāryeṣu yojayet // (80.3) Par.?
gairika:: subtypes
pāṣāṇagairikaṃ caikaṃ dvitīyaṃ svarṇagairikam / (81.1) Par.?
pāṣāṇagairika:: phys. properties
pāṣāṇagairikaṃ proktaṃ kaṭhinaṃ tāmravarṇakam // (81.2) Par.?
svarṇagairika:: phys. properties
atyantaśoṇitaṃ snigdhaṃ masṛṇaṃ svarṇagairikam / (82.1) Par.?
svarṇagairika:: medic. properties
svādu tiktaṃ himaṃ netryaṃ kaṣāyaṃ raktapittanut // (82.2) Par.?
hikkāvamiviṣaghnaṃ ca raktaghnaṃ svarṇagairikam / (83.1) Par.?
pāṣāṇagairika:: medic. properties
pāṣāṇagairikaṃ cānyat pūrvasmādalpakaṃ guṇaiḥ // (83.2) Par.?
gairika:: śodhana
gairikaṃ tu gavāṃ dugdhairbhāvitaṃ śuddhimṛcchati / (84.1) Par.?
gairika:: sattva:: pātana
gairikaṃ satvarūpaṃ hi nandinā parikīrtitam // (84.2) Par.?
agnijāra:: origin
samudreṇāgninakrasya jarāyur bahirujjhitaḥ / (85.1) Par.?
ravitāpena saṃśuṣkaḥ so'gnijāra iti smṛtaḥ // (85.2) Par.?
agnijāra:: medic. properties
tridoṣaśamano grāhī dhanurvātaharaḥ paraḥ / (86.1) Par.?
vardhano rasavīryasya jāraṇaḥ paramaḥ smṛtaḥ // (86.2) Par.?
girisindūra:: origin
mahāgirau śilāntastho raktavarṇacyuto rasaḥ / (87.1) Par.?
sūryātapena saṃśuṣko girisindūrasaṃjñitaḥ // (87.2) Par.?
girisindūra:: medic. properties
rasabaṃdhakaro bhedī tridoṣaśamanastathā / (88.1) Par.?
dehalohakaro netryo girisindūra īritaḥ // (88.2) Par.?
udāraśṛṅga:: origin
bhavedgurjarake deśe sadalaṃ pītavarṇakam / (89.1) Par.?
arbudasya gireḥ pārśve nāmnā vodāraśṛṅgakam // (89.2) Par.?
udāraśṛṅga:: medic. properties
nāgasatvaṃ liṃgadoṣaharaṃ śleṣmavikāranut / (90.1) Par.?
rasabandhakaraṃ samyak śmaśrurañjanakaṃ param // (90.2) Par.?
sādhāraṇarasa:: śodhana
sādhāraṇarasāḥ sarve bījapūrarasena vai / (91.1) Par.?
trivāraṃ bhāvitāḥ śuṣkā jāyante doṣavarjitāḥ // (91.2) Par.?
viḍlavaṇa:: medic. properties
biḍaṃ hi kathyate tadvatsarvadoṣaharaṃ param // (92) Par.?
Duration=0.39670491218567 secs.