Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1282
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra dravyasya prādhānyam āha dravyameveti // (1) Par.?
rasādibhyo dravyameva pradhānam // (2) Par.?
hi yasmāt te rasādayaḥ tadāśrayāḥ dravyādhiṣṭhānāḥ // (3) Par.?
etenaiva rasādyāśrayo dravyamityuktaṃ bhavati // (4) Par.?
prādhānyakathanaṃ dravyajñāne tātparyārtham // (5) Par.?
uktaṃ ca saṃgrahe / (6.1) Par.?
yasmād dṛṣṭo yavaḥ svādur gururapyanilapradaḥ / (6.2) Par.?
dīpanaṃ śītamapyājyaṃ vasoṣṇāpy agnisādinī // (6.3) Par.?
kaṭupāko'pi pittaghno mudgo māṣastu pittalaḥ / (7.1) Par.?
svādupāko 'pi cayakṛtsnigdhoṣṇaṃ guru phāṇitam // (7.2) Par.?
rase svādau yathā caitat tathānyeṣvapi dṛśyate / (8.1) Par.?
vātalaṃ kaphapittaghnamamlam apyākṣakīphalam // (8.2) Par.?
kurute dadhi gurveva vahniṃ pārevataṃ na tu / (9.1) Par.?
kapitthaṃ dāḍimaṃ cāmlaṃ grāhi nāmalakīphalam // (9.2) Par.?
kaṣāyā grāhiṇī śītā dhātakī na harītakī / (10.1) Par.?
apradhānāḥ pṛthak tasmādrasādyāḥ saṃśritāstu te // (10.2) Par.?
prabhāvaśca yato dravye dravyaṃ śreṣṭham ato matam / (11.1) Par.?
iti // (11.2) Par.?
Duration=0.026748895645142 secs.