Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4203
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nava ratnāni
māṇikyaṃ mauktikaṃ caiva vidrumaṃ tārkṣyaṃ puṣpakam / (1.1) Par.?
vajraṃ nīlaṃ ca gomedaṃ vaiḍūryaṃ ca krameṇa hi // (1.2) Par.?
sujātiguṇasampannaṃ ratnaṃ sarvārthasiddhidam / (2.1) Par.?
dāne rasāyane caiva dhāraṇe devatārcane // (2.2) Par.?
ruby:: subtypes
padmarāgābhidhaṃ śreṣṭhaṃ prathamaṃ tadudīritam / (3.1) Par.?
ruby:: nīlagandhi
dvitīyaṃ nīlagandhi syād ghanaṃ raktaṃ suśobhanam // (3.2) Par.?
ruby:: parīkṣā
mahacca kamalacchāyaṃ snigdhaṃ svacchaṃ guru sphuṭam / (4.1) Par.?
samaṃ vṛttāyataṃ gātre māṇikyaṃ cottamaṃ matam // (4.2) Par.?
nīlagandhi:: phys. properties
gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi / (5.1) Par.?
māṇikyaṃ pūrvavacchāyaṃ nīlagandhi taducyate // (5.2) Par.?
ruby:: parīkṣā:: bad quality
māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu / (6.1) Par.?
karkaśaṃ cipiṭaṃ vakraṃ sūkṣmaṃ cāviśadaṃ tathā // (6.2) Par.?
ruby:: medic. properties
saṃdīpanaṃ vṛṣyatamaṃ hi rūkṣaṃ vātāpahaṃ karmarujāpahaṃ ca / (7.1) Par.?
bhūtādidoṣatrayanāśanaṃ paraṃ rājñāṃ sadā yogyatamaṃ praśastam // (7.2) Par.?
pearl:: parīkṣā:: good quality
hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam / (8.1) Par.?
snigdhaṃ taulye gauravaṃ cenmahattalliṃgairetair lakṣitaṃ tacca śuddham // (8.2) Par.?
pearl:: parīkṣā:: bad quality
rūkṣāṅgaṃ cenniṣprabhaṃ śyāvatāmraṃ cārdhaṃ śubhraṃ graṃthilaṃ mauktikaṃ ca / (9.1) Par.?
kṣārābhāsaṃ vaikaṭaṃ yugmakaṃ ca doṣairyuktaṃ sarvathā tyājyamebhiḥ // (9.2) Par.?
pearl:: medic. properties
kāsaṃ śvāsaṃ vahnimāṃdyaṃ kṣayaṃ ca hanyād vṛṣyaṃ bṛṃhaṇaṃ pittahāri / (10.1) Par.?
dāhaśleṣmonmādavātādirogān hanyādevaṃ sevitaṃ sarvakāle // (10.2) Par.?
coral:: parīkṣā:: good quality
snigdhaṃ sthūlaṃ pakvabimbīphalābhaṃ vṛttaṃ dīrghaṃ nirvraṇaṃ cāpyadīrgham / (11.1) Par.?
khyātaṃ sadbhiḥ saptadhā vidrumaṃ ca doṣairmuktaṃ sarvakāryeṣu śastam // (11.2) Par.?
coral:: parīkṣā:: bad quality
rūkṣaṃ śvetaṃ savraṇaṃ dhūsaraṃ ca nirbhāraṃ cecchulbavarṇaṃ pravālam / (12.1) Par.?
doṣairyuktaṃ koṭarairāvṛtaṃ ca neṣṭaṃ sadbhir bhakṣaṇe dhāraṇe ca // (12.2) Par.?
coral:: medic. properties
pittāsraghnaṃ śvāsakāsādirogān hanyād evaṃ durnivāraṃ viṣaṃ ca / (13.1) Par.?
bhūtonmādān netrarogān nihanyāt sadyaḥ kuryāddīpanaṃ pācanaṃ ca // (13.2) Par.?
emerald:: parīkṣā:: good quality
tārkṣyaṃ snigdhaṃ bhāsuraṃ śaṣpavarṇaṃ gātraiḥ śuddhaṃ bhāravadraśmiyuktam / (14.1) Par.?
ete proktā saptasaṃkhyā guṇā vai dāne śastaṃ bhakṣaṇe dhāraṇe ca // (14.2) Par.?
emerald:: parīkṣā:: bad quality
nīlaṃ śvetaṃ karkaśaṃ śyāvarūkṣaṃ vakraṃ kṛṣṇaṃ cippaṭaṃ bhārahīnam / (15.1) Par.?
emerald:: medic. properties
duṣṭaṃ tārkṣyaṃ cauṣadhenopayojyaṃ kāsaṃ śvāsaṃ sannipātāgnimāṃdyam // (15.2) Par.?
śophaṃ śūlaṃ jūrtirogaṃ viṣaṃ ca durnāmānaṃ pāṇḍurogaṃ nihanyāt // (16) Par.?
puṣparāga:: parīkṣā:: good quality
svacchaṃ sthūlaṃ puṣparāgaṃ guru syātsnigdhaṃ varṇe karṇikāraprasūnam / (17.1) Par.?
taccāvakraṃ masṛṇaṃ komalaṃ ca liṃgairetaiḥ śobhanaṃ puṣparāgam // (17.2) Par.?
puṣparāga:: parīkṣā:: bad quality
rūkṣaṃ pītaṃ karkaśaṃ śyāmalaṃ ca pāṇḍu syādvā kāpilaṃ toyahīnam / (18.1) Par.?
doṣairyuktaṃ niṣprabhaṃ puṣparāgaṃ no sevyaṃ tannaiva deyaṃ dvijebhyaḥ // (18.2) Par.?
puṣparāga:: medic. properties
kuṣṭhaṃ chardiṃ śleṣmavātau nihanti maṃdāgnīnāmetadeva praśastam / (19.1) Par.?
dāhe kṛcchre dīpanaṃ pācanaṃ ca tasmātsevyaṃ sarvakālaṃ manuṣyaiḥ // (19.2) Par.?
vajra:: subtypes:: gender
sarveṣu ratneṣu sadā variṣṭhaṃ mūlyairgariṣṭhaṃ vividhaṃ hi vajram / (20.1) Par.?
naraśca nārī ca tathā tṛtīyaṃ teṣāṃ guṇānvacmi samāsato hi // (20.2) Par.?
pūrvaṃ pūrvaṃ śreṣṭhametatpradiṣṭaṃ dravyād vīryāt pākataśca prabhāvāt / (21.1) Par.?
teṣāṃ varṇā jātayaśca prabhedāḥ kathyante'ṣṭau śāstrataścāpakarṣāt // (21.2) Par.?
śvetādikaṃ varṇacatuṣṭayaṃ hi sarveṣu ratneṣu ca kathyate budhaiḥ / (22.1) Par.?
syurbrāhmaṇakṣatriyavaiśyaśūdrāste jātayo vai kramaśaśca varṇāḥ // (22.2) Par.?
puṃvajra:: phys. properties
puṃvajraṃ yatprocyate cāṣṭadhāraṃ ṣaṭkoṇaṃ ced indracāpena tulyam / (23.1) Par.?
aṣṭau cetsyuḥ phālakā bhāsuraṃ vai pūrvaṃ śreṣṭhaṃ sarvadoṣāpahaṃ syāt // (23.2) Par.?
strīvajra:: phys. properties
strīvajraṃ cettādṛśaṃ vartulaṃ hi kiṃciccaivaṃ cippaṭaṃ karkaśaṃ ca / (24.1) Par.?
napuṃsaka:: phys. properties
koṇāgraṃ vai kuṇṭhitaṃ vartulaṃ ca kiṃciddhīnaṃ procyate tattṛtīyam // (24.2) Par.?
strī pumān no strī pumān yacca vajraṃ yojyaṃ tacca strīṣu puṃsveva ṣaṇḍhe / (25.1) Par.?
vyatyāsādvai naiva dattaṃ phalaṃ taddadyād vajraṃ vā vinā tatpumāṃsam // (25.2) Par.?
varṇe'pyevaṃ yasya varṇasya vajraṃ tattadvarṇe śobhanīyaṃ pradiṣṭam / (26.1) Par.?
nyāyaścāyaṃ bhairaveṇa pradiṣṭaḥ sarveṣveva ratnavargeṣu samyak // (26.2) Par.?
vajra:: śodhana
yāmāvadhi sveditameva vajraṃ śuddhiṃ prayātīha kulatthatoye / (27.1) Par.?
siddhaṃ tathā kodravaje śṛte vā vajraṃ viśudhyeddhi viniścitena // (27.2) Par.?
vajra:: māraṇa:: vāritara
subhāvitaṃ matkuṇaśoṇitena vajraṃ caturvāraviśoṣitaṃ ca / (28.1) Par.?
chucchuṃdarīsthaṃ hi vipācitaṃ puṭe puṭedvarāheṇa ca triṃśadevam // (28.2) Par.?
dhmātaṃ punardhmāya śataṃ hi vārān kvāthe kulatthasya hi nikṣipecca / (29.1) Par.?
saṃpeṣayettaṃ hi śilātalena manaḥśilābhiḥ saha kārayedvaṭīm // (29.2) Par.?
kṣiptvā nirundhyāpi ca mūṣikāyāṃ puṭānyathāṣṭau ca vanopalairdadet / (30.1) Par.?
vārān śataṃ cāpi tato dhamettaṃ saṃmarditaṃ śodhitapāradena // (30.2) Par.?
vajrāṇi sarvāṇi mṛtībhavanti tadbhasmakaṃ vāritaraṃ bhavecca / (31.1) Par.?
śrīsomadevena ca satyavācā vajrasya mṛtyuḥ kathito hi samyak // (31.2) Par.?
vajra:: māraṇa
kāsamardarasapūrṇalohaje matkuṇasya rudhirair vilepitam / (32.1) Par.?
sveditaṃ ca bhiduraṃ hi saptabhirvāsaraiḥ pariniṣecya mūtrake // (32.2) Par.?
dhmāpitaṃ hi khalu vajrasaṃjñakaṃ mārayediti vadanti tadvidaḥ / (33.1) Par.?
vajra:: māraṇa
nīlajvālāvīrudhaḥ kandakeṣu ghṛṣṭaṃ gharme śoṣitaṃ bhasmabhāvam // (33.2) Par.?
vajraṃ yāti svairavahnipradānāt piṣṭaiścāpi kṣoṇināgaiḥ praliptam / (34.1) Par.?
viṃśadvārān saṃpuṭecca prayatnādāraṇyairvā gomayaistaddhaṭhāgnau / (34.2) Par.?
vajraṃ caivaṃ bhasmasādvīryayuktaṃ sarvasminvai yojanīyaṃ rasādau // (34.3) Par.?
vajra:: mṛta:: medic. properties
āyuḥpradaṃ vṛṣyatamaṃ pradiṣṭaṃ doṣatrayonmūlanakaṃ tathaiva / (35.1) Par.?
rasendrakasyāpi hi baṃdhakṛtsadā sudhāsamaṃ cāpamṛtiṃ ca hanyāt // (35.2) Par.?
vajra:: medic. use
bhūnāgasatvena samaṃ vimardya vajrasya bhūtiṃ ca samānahemnā / (36.1) Par.?
dhmātaṃ rasādāvapi yojanīyaṃ rasāyanaṃ tadbhavatīha samyak // (36.2) Par.?
bhāgāstrayaścaiva hi sūtakasya bhāgaṃ vimardyātha mṛtaṃ hi vajram / (37.1) Par.?
vajrasya bhūtiḥ kila poṭalīkṛtā mukhe dhṛtā dārḍhyakarī dvijānām // (37.2) Par.?
vajrarasāyanaṃ ṣāḍguṇyasiddhidam
vajrabhasma kila bhāgatriṃśakaṃ svarṇameva kathitaṃ kalāṃśakam / (38.1) Par.?
aṣṭabhāgamiha tārakaṃ kuru sūtamatra samabhāgakaṃ sadā // (38.2) Par.?
abhrasatvabhasitaṃ samāṃśakaṃ turyabhāgamiha tāpyakaṃ bhavet / (39.1) Par.?
vaikrāṃtabhasmātra tathāṣṭabhāgakaṃ ṣaḍeva bhāgā hi balervidheyāḥ // (39.2) Par.?
ṣāḍguṇyasaṃsiddhim upaiti sarvadā sarvārthasaṃsiddhimupaiti sevite // (40) Par.?
sapphire:: subtypes
iṃdranīlamatha vārinīlakaṃ śvaityagarbhitamathāpi nīlakam / (41.1) Par.?
kathyate hi laghu vārinīlakaṃ tucchameva kathitaṃ bhiṣagvaraiḥ / (41.2) Par.?
indranīla:: parīkṣā
kāntyā yuktaṃ kārṣṇyagarbhaṃ ca nīlaṃ taccāpyuktaṃ śakranīlābhidhānam // (41.3) Par.?
sapphire:: parīkṣā:: good quality
ekacchāyaṃ snigdhavarṇaṃ guru syātsvacchaṃ madhye collasatkāṃtiyuktam / (42.1) Par.?
nīlaṃ proktaṃ piṇḍitaṃ saptasaṃjñair etair liṅgair lakṣitaṃ cottamaṃ hi // (42.2) Par.?
sapphire:: parīkṣā:: bad quality = jalanīla
nirbhāraṃ cetkomalaṃ cāsragandhi rūkṣaṃ varṇe sūkṣmakaṃ cippiṭaṃ ca / (43.1) Par.?
proktaṃ vai tadvārinīlaṃ bhiṣagbhiretairliṃgaiḥ saptabhiḥ kṣepaṇīyam // (43.2) Par.?
sapphire:: medic. properties
saṃdīpanaṃ śvāsaharaṃ ca vṛṣyaṃ doṣatrayonmūlanakaṃ viṣaghnam / (44.1) Par.?
durnāmapāṃḍughnamatīva balyaṃ jūrtiṃ jayennīlamidaṃ praśastam // (44.2) Par.?
gomeda:: parīkṣā:: good quality
gomedakaṃ ratnavaraṃ praśastaṃ gomedavad rāgayutaṃ pracakṣate / (45.1) Par.?
susvacchagomūtrasamānavarṇaṃ gomedakaṃ śuddhamihocyate khalu // (45.2) Par.?
dīptaṃ snigdhaṃ nirdalaṃ masṛṇaṃ vai mūtracchāyaṃ svacchametatsamaṃ ca / (46.1) Par.?
ebhir liṅgairlakṣitaṃ vai garīyaḥ sarvāsvetadyojanīyaṃ kriyāsu // (46.2) Par.?
gomeda:: parīkṣā:: bad quality
vicchāyaṃ vā cippiṭaṃ niṣprabhaṃ ca rūkṣaṃ cālpaṃ cāvṛtaṃ pāṭalena / (47.1) Par.?
nirbhāraṃ vā pītakācābhayuktaṃ gomedaṃ cedīdṛśaṃ no variṣṭham // (47.2) Par.?
gomeda:: medic. properties
gomedakaṃ pittaharaṃ pradiṣṭaṃ pāṇḍukṣayaghnaṃ kaphanāśanaṃ ca / (48.1) Par.?
saṃdīpanaṃ pācanameva rucyam atyaṃtabuddhipravibodhanaṃ ca // (48.2) Par.?
vaiḍūrya:: parīkṣā:: good quality
svacchaṃ samaṃ cāpi viḍūryakaṃ hi śyāmābhaśubhraṃ ca guru sphuṭaṃ vā / (49.1) Par.?
yajñopavītopamaśuddhareṣās tisraśca saṃdarśayatīha śubhrāḥ // (49.2) Par.?
vaiḍūrya:: parīkṣā:: bad quality
karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ / (50.1) Par.?
raktagarbhasamamuttarīyakaṃ naiva śobhanamidaṃ viḍūryakam // (50.2) Par.?
vaiḍūrya:: medic. properties
raktapittaśamanaṃ viḍūryakaṃ buddhivardhanakaraṃ ca dīpanam / (51.1) Par.?
pittarogamalamocanaṃ sadā dhārayecca matimān sukhāvaham // (51.2) Par.?
sarvaratneṣu doṣāḥ
gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā / (52.1) Par.?
sarveṣu ratneṣu ca pañcadoṣāḥ sādhāraṇāste kathitā munīndraiḥ // (52.2) Par.?
ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak // (53) Par.?
teṣāṃ ca śuddhiṃ śṛṇu bhairavoktāṃ yathā hi doṣasya vināśanaṃ syāt / (54.1) Par.?
jewel:: śodhana
amlena vai śudhyati māṇikyākhyaṃ jayantikāyāḥ svarasena mauktikam // (54.2) Par.?
kṣāreṇa sarveṇa hi vidrumaṃ ca godugdhatas tārkṣyamupaiti śuddhim / (55.1) Par.?
dhānyasyāmlaiḥ puṣparāgasya śuddhiṃ kaulatthe vai kvāthyamānaṃ hi vajram // (55.2) Par.?
nīlaṃ nīlīpatrajātai rasaiśca gomedaṃ vai rocanāyā rasena / (56.1) Par.?
vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti // (56.2) Par.?
ratnamāraṇam
tālagaṃdhakaśilāsamanvitaṃ mardayellakucavāriṇā khalu / (57.1) Par.?
vajravarjyamapi cāṣṭabhiḥ puṭai ratnabhasma bhavatīti niścitam // (57.2) Par.?
jewel:: drāvaṇa
rāmaṭhaṃ lavaṇapaṃcakaṃ sadā kṣārayugmamapi cetsupeṣitam / (58.1) Par.?
cūlikālavaṇamamlavetasaṃ pakvakumbhikaphalaṃ tathaiva ca // (58.2) Par.?
citramūlakarudantike śubhā jambukī jalayutā dravantikā / (59.1) Par.?
arkadugdhasamasaudhadugdhakaṃ sarvameva mṛditaṃ śilātale // (59.2) Par.?
golamasya ca vidhāya nikṣipedratnajātiṣu varāṇi peṣayet / (60.1) Par.?
bhūrjapatramabhiveṣṭya golake golakopari niveṣṭya sūtrataḥ // (60.2) Par.?
vastreṇa saṃveṣṭya tataḥ prayatnād dolākhyayaṃtre'tha niveśya golakam / (61.1) Par.?
sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi // (61.2) Par.?
dinatrayaṃ svedanakaṃ vidheyamāhṛtya tasmādvaragolakaṃ hi / (62.1) Par.?
saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca // (62.2) Par.?
drutilakṣaṇāni
varṇena sā ratnanibhā ca kāntyā laghvī bhaveddehakarī ca samyak / (63.1) Par.?
lohasya vedhaṃ prakaroti samyak sūtena samyaṅmilanaṃ prayāti // (63.2) Par.?
tadā bhaveyuḥ khalu siddhatā yadā hiṃgvādivargeṇa milanti samyak / (64.1) Par.?
yāmadvayaṃ kāṃsyavimarditā vai cātiprayatnena tu vaidyavaryaiḥ // (64.2) Par.?
kasyāpi nuḥ sidhyati vai drutiśca yadā prasannaḥ khalu pārvatīśaḥ / (65.1) Par.?
na syādyāvad bhairavasya prasādastāvatsūte bandhanaṃ durlabhaṃ hi / (65.2) Par.?
tāsāṃ madhye durlabhābhradrutiśca svalpaṃ bhāgyaṃ bhūridaurbhāgyabhājām // (65.3) Par.?
ratnānāṃ kramato guṇāśca kathitāstacchodhanaṃ māraṇaṃ / (66.1) Par.?
tebhyaścaiva hi satvapātanamatho samyagdruteḥ pātanam // (66.2) Par.?
sarveṣāṃ hi parīkṣaṇaṃ ca drutayaḥ sammelanaṃ vai rase / (67.1) Par.?
adhyāye'tra nidarśitāni sakalānyevaṃ hi karmāṇi vai // (67.2) Par.?
Duration=0.37152719497681 secs.