Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4211
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sampravakṣyāmi dhātūnāṃ kautukaṃ paraṃ / (1.1) Par.?
svānubhūtaṃ mayā kiṃcit śrutaṃ vā śāstrataḥ khalu / (1.2) Par.?
tadahaṃ sampravakṣyāmi yatkṛtvā nā sukhī bhavet // (1.3) Par.?
hemakaraṇavidhiḥ (1)
rasakaṃ daradaṃ tāpyaṃ gaganaṃ kunaṭī samam / (2.1) Par.?
raktasnuhīpayobhiśca mardayeddinasaptakam // (2.2) Par.?
jalayaṃtreṇa vai pācyaṃ caturviṃśatiyāmakam / (3.1) Par.?
tena vedhyaṃ drutaṃ tāmraṃ tāraṃ vā nāgameva vā // (3.2) Par.?
sahasravedhī tatkalko jāyate nātra saṃśayaḥ // (4) Par.?
hemakaraṇavidhiḥ (2)
ekabhāgastathā sūto vajravallyātha marditaḥ / (5.1) Par.?
khalve trinemyāḥ svarase pañcabhāgasamanvite // (5.2) Par.?
vetrayaṣṭyā ca rāgiṇyā pītakalkaṃ prajāyate / (6.1) Par.?
ṣoḍaśāṃśena dātavyaṃ drute tāmraṃ suśodhite // (6.2) Par.?
jāyate pravaraṃ hema śuddhaṃ varṇacaturdaśam // (7) Par.?
hemakaraṇavidhiḥ (3)
suvarṇamākṣikaṃ svedyaṃ kāṃjike divasatrayam / (8.1) Par.?
carmaraṅgyā rasenaiva mardayeddinasaptakam / (8.2) Par.?
jalena dhautaṃ tāvacca yāvaddhemanibhaṃ bhavet // (8.3) Par.?
hemakaraṇavidhiḥ (4)
daradaṃ romadeśīyaṃ gomūtreṇaiva svedayet / (9.1) Par.?
dolāyaṃtre caturyāmaṃ paścācchuddhatamo bhavet // (9.2) Par.?
manaḥśilā padmanibhā raktā caiva suśobhanā / (10.1) Par.?
sveditā munipuṣpasya rasenaiva tu dolayā // (10.2) Par.?
yāmamardhamitaṃ śuddhā sarvakāryeṣu yojayet / (11.1) Par.?
navasārastathā sūtaḥ śodhito'gnisahaḥ khalu // (11.2) Par.?
samabhāgāni sarvāṇi mardayennimbukai rasaiḥ / (12.1) Par.?
mātaluṃgarasenaiva kumārīsvarasena ca // (12.2) Par.?
sūryātape vimardyo'sau pācito jalayantrake / (13.1) Par.?
dināni trīṇi tīvrāgnau tatastadavatārayet // (13.2) Par.?
śatāṃśaṃ vedhayettāraṃ śuddhaṃ hema prajāyate / (14.1) Par.?
jalabhedo yadā na syānnātra kāryā vicāraṇā // (14.2) Par.?
hemakaraṇavidhiḥ (5)
śilayā māritaṃ nāgaṃ kumāryāḥ svarasena ca / (15.1) Par.?
puṭadvādaśayogena nāgabhasma prajāyate // (15.2) Par.?
śatasaṃkhyāni vai kuryātpuṭānyevaṃ śarāvake / (16.1) Par.?
kumāryāḥ svarasenaiva bhāvayeddinasaptakam // (16.2) Par.?
pūrvavatpuṭanaṃ kāryaṃ śatasaṅkhyāmitaṃ tathā / (17.1) Par.?
sūtabhasma śilā tālasamaṃ cennāgabhasmakam // (17.2) Par.?
triṃśadvanopalairdadyātpuṭaṃ vārāhasaṃjñitam / (18.1) Par.?
anena vidhinā samyak śatasaṃkhyāni dāpayet // (18.2) Par.?
puṭānyevaṃ kṛte trīṇi śatāni dvādaśādhikam / (19.1) Par.?
paścād dṛḍhe kācamaye kūpe dvātriṃśayāmakam // (19.2) Par.?
vālukāgniṃ pradadyācca svāṃgaśītaṃ samuddharet / (20.1) Par.?
talabhasma gṛhītavyaṃ vedhayecchulbatārake // (20.2) Par.?
śuddhahema bhavettena nātra kāryā vicāraṇā / (21.1) Par.?
dṛṣṭapratyayayogo'yaṃ kathito nātra saṃśayaḥ // (21.2) Par.?
hemakaraṇavidhiḥ (6)
gomūtre kāñjike cātha kulatthe vāsaratrayam / (22.1) Par.?
tāpyakaṃ svedayetpaścāllohapātre pramardayet // (22.2) Par.?
taptakhalvena saṃmardya secayennimbujadravaiḥ / (23.1) Par.?
saindhavaṃ dāpayetpaścāccaturthāṃśaṃ viśeṣataḥ // (23.2) Par.?
bhāgaikaṃ tāpyakaṃ sūtādbhāgāṃstrīneva kārayet / (24.1) Par.?
mardayennimbunīreṇa śuddhavastreṇa gālayet // (24.2) Par.?
vastre lagnā tu yā piṣṭī grāhayettāṃ bhiṣagvaraḥ / (25.1) Par.?
evaṃ kṛte dvistrivāraṃ tāpyasatvaṃ grasedrasaḥ // (25.2) Par.?
piṣṭyā golastu kartavyo mūṣāyāṃ dhmāpayetsudhīḥ / (26.1) Par.?
indragopanibhaṃ grāhyaṃ tāpyasatvaṃ suśobhanam // (26.2) Par.?
hīnavarṇasuvarṇe'pi gadyāṇe vallamātrakam / (27.1) Par.?
tutthakaṃ vallamātraṃ ca dattvā hema pragālayet // (27.2) Par.?
tatsuvarṇasya patrāṇi kāryāṇyevaṃ pralepayet / (28.1) Par.?
tutthakaṃ bījapūrasya rasenāpi pramardayet // (28.2) Par.?
gairikeṇa samaṃ kṛtvā hemapatrāṇi lepayet / (29.1) Par.?
mandavahnau ca prapuṭet dvitrivāraṃ prayatnataḥ // (29.2) Par.?
kuṅkumābhaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ / (30.1) Par.?
vārtikendrāḥ kurudhvaṃ hi satyaṃ guruvaco yathā // (30.2) Par.?
dvau varṇau vardhate samyak nātra kāryā vicāraṇā // (31) Par.?
hemakaraṇavidhiḥ (7)
śuddhaṃ tāmraṃ tāpyacūrṇena tulyaṃ drāvyaṃ paścāḍ ḍhālayellākuce hi / (32.1) Par.?
gandhāccūrṇaṃ tāpyatāmrāvaśeṣaṃ kṛtvā dadyādvallakaṃ hīnavaye / (32.2) Par.?
varṇotkarṣo jāyate tena samyak satyaṃ proktaṃ nandinā kautukāya // (32.3) Par.?
hemakaraṇavidhiḥ (8)
tāpyaṃ nāgaṃ gandhakaṃ sūtarājo hiṃgūlaṃ vai hema śuddhaṃ śilā ca / (33.1) Par.?
cūrṇaṃ kṛtvā nikṣipet kācakūpyām āpūryānte svai rasaiḥ śākajairvā // (33.2) Par.?
agniṃ dadyāllāvakākhye puṭe ca śuddhaḥ kalko jāyate ṣaṣṭisaṃkhyaiḥ / (34.1) Par.?
śuddhaṃ tāraṃ vedhitaṃ vallakena gadyāṇaṃ vai jāyate śuddhahema // (34.2) Par.?
hemakaraṇavidhiḥ (9)
ahiripum ahitulyaṃ sāritaṃ sūtarāje balivasagiricūrṇaiḥ kāntapātre sudagdham / (35.1) Par.?
suvihitaphaṇibhāgairhemagarbheṇa baddho bhujagajitarasendro vedhayellakṣavedhī // (35.2) Par.?
hemakaraṇavidhiḥ (10)
dvau bhāgau śuddhatāmrasya dvau bhāgau śuddhahemajau / (36.1) Par.?
catura eva bhāgāṃśca śuddhatārasya kārayet // (36.2) Par.?
aṣṭau bhāgāḥ prakartavyā rasakasya prayatnataḥ / (37.1) Par.?
andhamūṣāgataṃ dhmātaṃ drāvitaṃ hema jāyate // (37.2) Par.?
hemakaraṇavidhiḥ (11)
viditāgamavṛddhairhi puṭe pakvaṃ kanīyasi / (38.1) Par.?
triguṇaṃ cūrṇanirbaddhaṃ tāramāyāti kāñcanam // (38.2) Par.?
hemakaraṇavidhiḥ (12)
pāradaṃ palamekaṃ tu prasthārdhaṃ śuddhagandhakam / (39.1) Par.?
kiṃśupatrarasenaiva rasairvā puṣpasaṃbhavaiḥ // (39.2) Par.?
sūryātape mardayeddhi ṣaṇmāsāvadhimātrakam / (40.1) Par.?
ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ // (40.2) Par.?
saptavarṇaṃ bhaveddhema haṭṭavikrayayogyakam // (41) Par.?
hemakaraṇavidhiḥ (13)
pāradaṃ gaṃdhakaṃ śulvaṃ mākṣikaṃ tutthakaṃ tathā / (42.1) Par.?
rasakaṃ daradaṃ svarṇagairikaṃ navasādaram // (42.2) Par.?
sūrakṣāraṃ śilāṃ caiva samabhāgāni mardayet / (43.1) Par.?
tadardhaṃ rasakaṃ muktvā vajramūṣe nirundhayet // (43.2) Par.?
yathā dhūmo na nirgacchettathā mudrāṃ pradāpayet / (44.1) Par.?
tolamekaṃ suvarṇaṃ hi jāyate nātra saṃśayaḥ // (44.2) Par.?
ghaṭikāturyamātraṃ hi dhmāpayetsatataṃ bhiṣak // (45) Par.?
hemakaraṇavidhiḥ (14)
svalpavarṇasuvarṇasya gadyāṇaikasya mudrikā / (46.1) Par.?
mākṣikaṃ rasakaṃ tutthaṃ gairikaṃ navasādaram // (46.2) Par.?
sūrakṣāraṃ sadaradaṃ ṭaṅkaṇena samanvitam / (47.1) Par.?
prativalladvayaṃ kuryāt kāsamardaprasūnakaiḥ // (47.2) Par.?
strīdugdhena ca saṃmardya lepayettena mudrikām / (48.1) Par.?
sorakṣāraṃ sadaradaṃ ṭaṃkaṇena samanvitam // (48.2) Par.?
saiṃdhavasya ca bhāgaikamiṣṭikābhāgayugmakam / (49.1) Par.?
sthālikāyantramadhyasthaṃ madhye saṃsthāpya mudrikām // (49.2) Par.?
yāmatritayaparyantaṃ vahniṃ kuryātprayatnataḥ / (50.1) Par.?
svāṃgaśītaṃ tataḥ kṛtvā mudrikāṃ tāṃ samuddharet / (50.2) Par.?
vedavarṇāstu saṃgharṣād vardhante nātra saṃśayaḥ // (50.3) Par.?
hemakaraṇavidhiḥ (15)
ghoṣākṛṣṭaṃ tu yattāmraṃ rajatena samanvitam / (51.1) Par.?
tīkṣṇacūrṇaṃ sadaradaṃ ghṛṣṭaṃ kanyārasena vai // (51.2) Par.?
paścādvidheyā guṭikāḥ sūkṣmāścaivāḍhakīsamāḥ / (52.1) Par.?
vāpitā drāvite dravye sarvaṃ tāmraṃ tu saṃkṣipet // (52.2) Par.?
rūpyamānaṃ samuttārya samahemnā ca gālayet / (53.1) Par.?
jāyate daśavarṇaṃ tu satyametadudīritam // (53.2) Par.?
hemakaraṇavidhiḥ (16)
tāmre saptaguṇaṃ nāgaṃ vāhitaṃ punareva hi / (54.1) Par.?
tena tāmreṇa rasakaṃ saptavāraṃ ca vāhayet // (54.2) Par.?
svarṇavarṇaṃ hi tattāmraṃ jāyate nātra saṃśayaḥ // (55) Par.?
hemakaraṇavidhiḥ (17)
bhūnāgasattvamūṣāyāṃ drāvayetsvarṇamuttamam / (56.1) Par.?
tāpyasatvena saṃyuktaṃ śatavāraṃ punaḥ punaḥ / (56.2) Par.?
japāpuṣpanibhaṃ svarṇaṃ jāyate nātra saṃśayaḥ // (56.3) Par.?
hemakaraṇavidhiḥ (18)
daśavarṇasya gadyāṇe raktaṃ taddhemavallakam / (57.1) Par.?
dvau varṇau vardhataḥ samyak haṭṭavikrayayogyakam // (57.2) Par.?
hemakaraṇavidhiḥ (19)
puṣpakāsīsakaṃ ramyaṃ mardayedarkapatraje / (58.1) Par.?
rase'tha ca cakrikāṃ kuryādrasakasya palonmitām // (58.2) Par.?
veṣṭitāṃ pūrvakalkena ravigharmeṇa śoṣayet / (59.1) Par.?
triṃśadvanopalaiḥ samyak puṭānyevaṃ hi viṃśatiḥ // (59.2) Par.?
ṣoḍaśāṃśena rajataṃ vidhyate nātra saṃśayaḥ / (60.1) Par.?
saptavarṇasavarṇaṃ hi jāyate nātra saṃśayaḥ // (60.2) Par.?
hemakaraṇavidhiḥ (20)
sūtako dvipalaḥ kāryaḥ tu sumbilaśca catuṣpalaḥ / (61.1) Par.?
catuṣṭaṃkamitā kāryā sphaṭikī nirmalā śubhā // (61.2) Par.?
vṛścikālīrase ghṛṣṭā dinam ekaṃ tu vārtikaiḥ / (62.1) Par.?
paścācca śoṣayetsarvaṃ yantre ḍamaruke nyaset // (62.2) Par.?
gairikaṃ sthāpayetpūrvaṃ khaṭikāṃ ca tathopari / (63.1) Par.?
tanmadhye gartakaṃ kṛtvā gartake navasādaram // (63.2) Par.?
ṭaṅkamānaṃ prakartavyaṃ tasyopari ca sūtakam / (64.1) Par.?
sūtakopari sāraṃ hi pūrvoktaṃ ṭaṃkamānakam // (64.2) Par.?
mudrāṃ kṛtvā śoṣayitvā paścāccullyāṃ niveśayet / (65.1) Par.?
agniṃ kuryātprayatnena yāmaṣoḍaśamātrakaṃ // (65.2) Par.?
svāṃgaśītaṃ samuttārya ūrdhvalagnaṃ tu grāhayet / (66.1) Par.?
paścāt khalve nidhāyātha vṛścikālyā pramardayet // (66.2) Par.?
kācakūpyāṃ kṣipet sarvaṃ kūpīṃ vālukāyantrake / (67.1) Par.?
vahniṃ dvādaśabhiryāmaiḥ kuryācchītaṃ samāharet // (67.2) Par.?
vallamātraṃ tato dadyātsārdhaṭaṅke sutāmrake / (68.1) Par.?
dṛṣṭapratyayayogo'yaṃ nāthasundarabhāṣitaḥ // (68.2) Par.?
raupyakaraṇavidhiḥ (1)
lohacūrṇaṃ palamitaṃ sumalakṣāram abhrakam / (69.1) Par.?
ṭaṃkaṇaṃ śāṇamānaṃ hi tailenairaṇḍajena vai // (69.2) Par.?
gharṣayedvaṭikāyugmaṃ golaṃ kṛtvā dhamettataḥ / (70.1) Par.?
bhastrayā dhmāpayetsamyak lohaṃ rasanibhaṃ bhavet // (70.2) Par.?
tallohaṃ triguṇaṃ caiva rasakaṃ kārayetsudhīḥ / (71.1) Par.?
lohaṃ ca rasakaṃ paścādgālitaṃ vajramūṣayā // (71.2) Par.?
lohaśeṣaṃ samuttārya tāmre dadyācca vallakam / (72.1) Par.?
gadyāṇake bhavettāraṃ tattāraṃ śuddhatārake // (72.2) Par.?
ardhabhāge bhavecchuddhaṃ tāraṃ doṣavivarjitam // (73) Par.?
raupyakaraṇavidhiḥ (2)
khaṇḍaṃ karṣapramāṇaṃ hi sumalakṣārakasya hi / (74.1) Par.?
veṣṭitaṃ narakeśena drute nāge nimajjitam // (74.2) Par.?
nirvāpitaṃ nimbujale caikaviṃśativārakam / (75.1) Par.?
drute śulvasya gadyāṇe raktikāpañcamātrakam // (75.2) Par.?
kalkaṃ dadyātprayatnena tāravarṇaṃ prajāyate / (76.1) Par.?
gadyāṇe caturo vallān rūpyaṃ dattvā pragālayet / (76.2) Par.?
jāyate ruciraṃ tāraṃ satyam etadudīritam // (76.3) Par.?
raupyakaraṇavidhiḥ (3)
śaṃkhaṃ sumbalanāmānaṃ palānyaṣṭau prakalpayet / (77.1) Par.?
gojihvārasasaṃmiśraṃ dinamekaṃ pramardayet // (77.2) Par.?
nimbūrasena dhūrtena kākamācīrasena vai / (78.1) Par.?
gṛṃjanasya rasenaiva dinamekaṃ pramardayet // (78.2) Par.?
arkadugdhena vai bhāvyaṃ tailenairaṇḍajena ca / (79.1) Par.?
yavamātrāṃ guṭīṃ kṛtvā viśoṣya cātape khare // (79.2) Par.?
kācakūpyāṃ vinikṣipya mudrayetkūpikāmukhaṃ / (80.1) Par.?
saṃsthāpya vālukāyantre pacetṣoḍaśayāmakam // (80.2) Par.?
svāṃgaśītaṃ samuttārya grāhyaṃ satvaṃ tad ūrdhvagam / (81.1) Par.?
sattvaṃ gadyāṇamekaṃ tu tanmātraṃ tārasaṃpuṭam // (81.2) Par.?
sūtaṃ gadyāṇakaṃ svacchaṃ ṭaṃkaṇaṃ vallapañcakam / (82.1) Par.?
sūtamātraṃ kṣārasattvaṃ sarvaṃ caikatra marditam // (82.2) Par.?
svarasena tu ketakyā golaṃ kṛtvā viśoṣitam / (83.1) Par.?
tārasaṃpuṭamadhye tu dhāritaṃ taṃ ca golakam // (83.2) Par.?
paścāttāmrakṛtāṃ mūṣāmaṣṭavallamitāṃ śubhām / (84.1) Par.?
śarāvasaṃpuṭasyāntardhārayettadanaṃtaram // (84.2) Par.?
dhānyābhraṃ tulyaṃ paṃkena kṛtvā śrāvaṃ tu pūrayet / (85.1) Par.?
vārāhākhyapuṭaikena jāyate kalka uttamaḥ // (85.2) Par.?
tāmraṃ dvādaśavallaṃ hi rūpyaṃ valladvayaṃ tathā / (86.1) Par.?
vaṃgaṃ vallamitaṃ śuddhaṃ sarvamekatra gālayet // (86.2) Par.?
caturguñjāpramāṇaṃ hi dāpayenmatimān bhiṣak / (87.1) Par.?
jāyate pravaraṃ tāraṃ satyam etad udīritam // (87.2) Par.?
raupyakaraṇavidhiḥ (4)
asthibhakṣamalabaṃgamāritaṃ tālakābhraviṣasūtaṭaṃkaṇam / (88.1) Par.?
vajribhānupayasā subhāvitaṃ syānnarendra śubhatāraparvatam // (88.2) Par.?
raupyakaraṇavidhiḥ (5)
vaṃgaṃ tālakamabhrakaṃ śaśirasaṃ tīkṣṇaṃ viṣaṃ ṭaṃkaṇaṃ / (89.1) Par.?
traivāreṇa ca mūkamūṣadhamitaṃ vindanti candraprabham // (89.2) Par.?
āraṃ dvādaśabhāgamaṣṭaraviṇo bījaṃ caturthāṃśakam / (90.1) Par.?
bhūgaṇḍādisamastadoṣarahitaṃ śrīpūjyapādoditam // (90.2) Par.?
raupyakaraṇavidhiḥ (6)
pāradasya trayo bhāgā bhāgaikaṃ rajatasya hi / (91.1) Par.?
nimbūrasena saṃmardya piṣṭīṃ kṛtvā prayatnataḥ // (91.2) Par.?
kāṃjikena tu tāṃ piṣṭīṃ stambhayedvāsaratrayam / (92.1) Par.?
sārayedbaṃgamadhye tu sūtakaṃ tadanaṃtaram // (92.2) Par.?
sāritaṃ sūtakaṃ tena tālasattvena sādhayet / (93.1) Par.?
tena vedhyaṃ drutaṃ tāmraṃ ṣoḍaśāṃśena yatnataḥ // (93.2) Par.?
jāyate pravaraṃ tāraṃ caṃdranakṣatrasannibham // (94) Par.?
raupyakaraṇavidhiḥ (7)
sūtakasya trayo bhāgā baṃgaṃ bhāgadvayaṃ tathā / (95.1) Par.?
mardayeddinamekaṃ tu kāṃjikena samanvitam // (95.2) Par.?
sarvebhyastriguṇenātha sumbalena pramardayet / (96.1) Par.?
snuhyarkadugdhena samaṃ bhāvayedvāsaratrayam // (96.2) Par.?
yavapramāṇāṃ guṭikāṃ ravitāpena śoṣitām / (97.1) Par.?
kācakūpyāṃ nidhāyātha vahniṃ kuryātprayatnataḥ // (97.2) Par.?
yāmaṣoḍaśaparyaṃtaṃ vālukāyaṃtrake pacet / (98.1) Par.?
svāṃgaśītaṃ samuddhṛtya cordhvagaṃ satvamāharet // (98.2) Par.?
ṣoḍaśāṃśena śulbaṃ hi kuntavedhena vedhayet / (99.1) Par.?
jāyate pravaraṃ tāraṃ haṭṭavikrayayogyakam // (99.2) Par.?
raupyakaraṇavidhiḥ (8)
palāṣṭamātraṃ tālaṃ tu dvikarṣapramitaṃ rasam / (100.1) Par.?
nimbūrasena saṃmardyaṃ vāsaraikaṃ prayatnataḥ // (100.2) Par.?
paścāttaṃ mardayeddhīmān tailenairaṇḍajena vai / (101.1) Par.?
vālukāyantramadhyasthaṃ pacedyāmāṃstu ṣoḍaśa // (101.2) Par.?
paścātsattvaṃ samuddhṛtya mardayedekavāsaram / (102.1) Par.?
atasītilatailena kācakūpyāṃ nidhāpayet // (102.2) Par.?
pūrvavatpācayed vahnau svāṃgaśītaṃ samuddharet / (103.1) Par.?
anenaiva prakāreṇa punarevaṃ tu kārayet // (103.2) Par.?
kūpītalasthitaṃ sattvaṃ grāhyaṃ cetpravaraṃ sadā / (104.1) Par.?
ṣoḍaśāṃśena śulbasya vedhaṃ kuryānna saṃśayaḥ // (104.2) Par.?
raupyakaraṇavidhiḥ (9)
pāradaṃ ṭaṃkamānaṃ tu lavaṇaṃ dviguṇaṃ tathā / (105.1) Par.?
khalve vimardayettāvadyāvannaṣṭo raso bhavet // (105.2) Par.?
tāmraṃ gadyāṇakaṃ śuddhaṃ baṃgaṃ vallamitaṃ kuru / (106.1) Par.?
drute tāmre'tha lavaṇaṃ sūtakena samanvitam // (106.2) Par.?
māṣamātraṃ pradātavyaṃ caturthāṃśena rūpyakam / (107.1) Par.?
tadrūpye marditaṃ sūtaṃ kṣeptavyaṃ jalayantrake // (107.2) Par.?
tattrayodaśakaṃ rūpyaṃ jāyate nātra saṃśayaḥ // (108) Par.?
raupyakaraṇavidhiḥ (10)
tālena nihataṃ baṃgaṃ tadbaṃgena tu rūpyakam / (109.1) Par.?
pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate / (109.2) Par.?
vallaṃ gadyāṇake dadyād baṃgaṃ stambhayate dhruvam // (109.3) Par.?
raupyakaraṇavidhiḥ (11)
daradaṃ khaṇḍaśaḥ kṛtvā ṭaṃkatrayamitaṃ pṛthak / (110.1) Par.?
vajrīkṣīreṇa tatsvedyaṃ dolāyaṃtreṇa vārtikaiḥ // (110.2) Par.?
tāracūrṇaṃ samaṃ lepyaṃ luṅgatoyasamaṃ tathā / (111.1) Par.?
govaraiḥ pācayetsvalpameva dvādaśayāmakam // (111.2) Par.?
piṣṭistambho bhavettena paścāttārarajaḥ pṛthak / (112.1) Par.?
kuryāddaradakhaṇḍena samaṃ sīsaṃ ca dāpayet // (112.2) Par.?
gālayenmūṣikāmadhye śītaṃ kṛtvā tu khoṭakam / (113.1) Par.?
bhasma mūṣopari nyasya dhmāpayecca śanaiḥ śanaiḥ // (113.2) Par.?
śuddhaśaṅkhanibhaṃ rūpyaṃ niṣkamātraṃ hi niḥsaret // (114) Par.?
raupyakaraṇavidhiḥ (12)
dvipalaṃ śuddhasūtaṃ ca dvipalaṃ rasakasya ca / (115.1) Par.?
tālakaṃ ca paladvaṃdvaṃ surmilaṃ yugmamātrakam // (115.2) Par.?
kūpyāmāropayetsarvaṃ mukhaṃ tāmreṇa rundhayet / (116.1) Par.?
vālukāyantrake samyak paced dvādaśayāmakam // (116.2) Par.?
kūpīmukhe tu yallagnaṃ sattvaṃ grāhyaṃ prayatnataḥ / (117.1) Par.?
śulbe ṣoḍaśavedhena kārayedrajataṃ varam // (117.2) Par.?
raupyakaraṇavidhiḥ (13)
sūtakaṃ palamekaṃ tu śaṃkhābhaṃ surmilaṃ palam / (118.1) Par.?
eraṇḍataile ghṛṣṭaṃ taddhāritaṃ kharpare vare // (118.2) Par.?
andhitaṃ tāmrapātreṇa mudritaṃ sudṛḍhaṃ kṛtam / (119.1) Par.?
paścāccullyāṃ samāropya vahniṃ kuryācchanaiḥ śanaiḥ // (119.2) Par.?
sārdhaṃ yāmaṃ tataḥ pācyaṃ svāṃgaśītaṃ samuddharet / (120.1) Par.?
tāmrapātre tu yallagnaṃ sarvaṃ sattvaṃ samāharet // (120.2) Par.?
ghṛtāktaṃ ṭaṃkaṇopetaṃ gālitaṃ mūṣikāmukhe / (121.1) Par.?
deyaṃ tadvallamātraṃ hi drute tāmre tu sattvakam // (121.2) Par.?
śaṃkhābhaṃ jāyate tāraṃ nātra kāryā vicāraṇā // (122) Par.?
raupyakaraṇavidhiḥ (14)
tālaṃ tāmraṃ rītighoṣaṃ samāṃśaṃ kuryādevaṃ gālitaṃ ḍhālitaṃ hi / (123.1) Par.?
amle varge saptavāraṃ praḍhālya paścādyojyaṃ tulyabhāge ca rūpye / (123.2) Par.?
śuddhaṃ rūpyaṃ ṣoḍaśākhyaṃ hi samyak jātaṃ dṛṣṭaṃ nānṛtaṃ satyametat // (123.3) Par.?
raupyakaraṇavidhiḥ (15)
śvetaṃ sauvīrakaṃ śuddhaṃ pācitaṃ viṣamuṣṭinā / (124.1) Par.?
svacche sūtavare vallaṃ nikṣiptaṃ rūpyakṛdbhavet // (124.2) Par.?
raupyakaraṇavidhiḥ (16)
śuddhasphaṭikasaṃkāśaṃ surmilaṃ dṛśyate kvacit / (125.1) Par.?
mṛtkharpare pācitaṃ hi nimbūkadravasaṃyutam // (125.2) Par.?
ghaṭikādvayamānena śuddhakalkaḥ prajāyate / (126.1) Par.?
catuḥṣaṣṭyaṃśamānena vedhayecchulbakaṃ śubham // (126.2) Par.?
jāyate pravaraṃ tāraṃ sarvadoṣavivarjitam // (127) Par.?
raupyakaraṇavidhiḥ (17)
saptadhātumayī mūṣā kṣārabhasmaprapūritā / (128.1) Par.?
kadalyāḥ kṣārakeṇaiva tathāpāmārgasaṃbhavaiḥ // (128.2) Par.?
madhye pāradakaṃ muktvā punarevaṃ prapūrayet / (129.1) Par.?
anena vidhinā pūryā dvitīyā mūṣikā śubhā // (129.2) Par.?
mudritavyā prayatnena govare puṭake nyaset / (130.1) Par.?
sūtakaṃ bandham āyāti vaṅgābhaṃ tu prajāyate / (130.2) Par.?
drutadrāvaṃ ghātasahaṃ dṛṣṭamevaṃ mayā khalu // (130.3) Par.?
kṛtrimamauktikakaraṇam
netrāṇyāhṛtya matsyānāṃ paktvā dugdhena yāmakam / (131.1) Par.?
paścādākṛṣṇakaṇakān ākṛṣya kila kaṇḍayet // (131.2) Par.?
tāni śālisametāni tāvacchubhrāṇi kārayet / (132.1) Par.?
paścādiṣṭikacūrṇena haste kṛtvā pramardayet // (132.2) Par.?
mauktikāni hi jāyante kṛtānyevaṃ mayā khalu // (133) Par.?
sūkṣmamauktikebhyo bṛhanmauktikakaraṇam
mūṣikāṃ kārayecchuddhāṃ sphāṭikīṃ dahanopalām / (134.1) Par.?
mauktikāni tu sūkṣmāṇi nimbūdrāve nidhāpayet // (134.2) Par.?
ahorātreṇa sarvāṇi navanītasamāni ca / (135.1) Par.?
tasya paṃkasya guṭikāṃ masṛṇāṃ tu prakārayet // (135.2) Par.?
paścāttāṃ mūṣikāmadhye citrāgharme dviyāmakam / (136.1) Par.?
catvāri kāṃsyabhāṇḍāni caturdikṣu gatāni ca // (136.2) Par.?
arbhakāḥ pātayetsarvāḥ madhyabhājanakopari / (137.1) Par.?
badhyate mauktikaṃ śreṣṭhataraṃ sarvaguṇairyutam // (137.2) Par.?
kṛtrimapravālakaraṇam
śuddhaśaṅkhasya cūrṇaṃ hi sūkṣmaṃ kṛtvā prayatnataḥ / (138.1) Par.?
ardhabhāgaṃ ca daradaṃ cūrṇayenmatimāṃstataḥ // (138.2) Par.?
sadyaḥ sūtāvikakṣīraṃ tena dugdhena mardayet / (139.1) Par.?
vartiṃ vidhāya matimān kārpāsāsthiṣu svedayet // (139.2) Par.?
svāṃgaśītaṃ samuttārya pravālaṃ ruciraṃ bhavet // (140) Par.?
Duration=0.71162915229797 secs.