Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 1311
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti // (1) Par.?
gurvādayo guṇā dravya eva na raseṣu // (2) Par.?
yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ // (3) Par.?
ekasminnāśraye dvayoravasthānaṃ sāhacaryam // (4) Par.?
sāhacaryameva kutaḥ ityāha rasāśraya iti // (5) Par.?
dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ // (6) Par.?
ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ // (7) Par.?
nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti // (8) Par.?
pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ // (9) Par.?
Duration=0.024049997329712 secs.