UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 1311
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
gurvādīnāṃ rasāśrayatvād dravyasyāsarvadharmatve prāpte parihāram āha gurvādaya iti // (1) Par.?
gurvādayo guṇā dravya eva na raseṣu // (2)
Par.?
yastu madhuro guruḥ amlo laghurityādi vyapadeśaḥ sa sāhacaryopacārataḥ // (3)
Par.?
ekasminnāśraye dvayoravasthānaṃ sāhacaryam // (4)
Par.?
sāhacaryameva kutaḥ ityāha rasāśraya iti // (5)
Par.?
dravyaṃ hi gurvādīnāmiva rasānām apyāśrayaḥ // (6)
Par.?
ata ekāśrayatvāt sāhacaryam tena upacāraḥ avidyamānasyāpy āśrayāśrayībhāvasyāropaḥ // (7)
Par.?
nanu kimetat rasādvyatiriktaṃ dravyaṃ nāma ityata āha pṛthivyādāv iti // (8)
Par.?
pṛthivyādiśabdābhilabhyaṃ dravyam ityarthaḥ // (9)
Par.?
Duration=0.024049997329712 secs.