Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadgaṇḍamaṇḍalagalanmadhuvāri binduḥ pānālasāti nibhṛtāṃ lalitālimālā / (1.1) Par.?
yadguñjitena vinihanti navendranīla śaṅkāṃ sa vo gaṇapatiḥ śivamātanotu // (1.2) Par.?
indīvarī bhavati yacca caraṇāravindadvandve purandarapuraḥsaradevatānām / (2.1) Par.?
vandārutā kalayatāṃ sukirīṭakoṭiḥ śrī śāradā bhavatu sā bhavapāradāya // (2.2) Par.?
he bhasmāṅgaviraktirūpaguṇadaṃ taṃ preraṇādaṃ śivaṃ gaṅgābhūṣitaśekharaṃ smaraharaṃ śaktisvarūpaṃ prabho / (3.1) Par.?
tvāmīśaṃ karuṇārṇavaṃ śaraṇadaṃ vidyānidhiṃ nirguṇaṃ sūtendraṃ girijāpatiṃ śaśidharaṃ māṅgalyadevaṃ namaḥ / (3.2) Par.?
śrīvaidyanāthatanayaḥ sunayaḥ suśīlaḥ śrīśālinātha iti viśrutanāmadheyaḥ / (3.3) Par.?
tenāvalokya vidhivad vividhaprabandhān ārambhate sukṛtinā rasamañjarīyam // (3.4) Par.?
sanmadhuvrataṃ vṛndānāṃ satataṃ cittahāriṇī / (4.1) Par.?
anekarasapūrṇeyaṃ kriyate rasamañjarī // (4.2) Par.?
harati sakalarogānmūrchito yo narāṇāṃ vitarati kila baddhaḥ khecaratvaṃ javena / (5.1) Par.?
sakalasuramunīndrair vanditaṃ śambhubījaṃ sa jayati bhavasindhuḥ pāradaḥ pārado'yam // (5.2) Par.?
śuṣkendhanamahārāśiṃ yadvaddahati pāvakaḥ / (6.1) Par.?
tadvaddahati sūto'yaṃ rogān doṣatrayodbhavān // (6.2) Par.?
tejo mṛgāṅkamaule soḍhuṃ yannaiva tejasāṃ puñjaiḥ / (7.1) Par.?
ajarāmaratāṃ vitarati kalpataruṃ ca raseśvaraṃ vande // (7.2) Par.?
yo na vetti kṛpārāśiṃ rasahariharātmakam / (8.1) Par.?
vṛthā cikitsāṃ kurute sa vaidyo hāsyatāṃ vrajet // (8.2) Par.?
gurusevāṃ vinā karma yaḥ kuryānmūḍhacetasaḥ / (9.1) Par.?
sa yāti niṣphalatvaṃ hi svapnalabdhadhanaṃ yathā // (9.2) Par.?
vidyāṃ gṛhītumicchanti cauryacchadmabalādinā / (10.1) Par.?
na teṣāṃ sidhyate kiṃcinmaṇimantrauṣadhādikam // (10.2) Par.?
mantrasiddho mahāvīro niścalaḥ śivavatsalaḥ / (11.1) Par.?
devībhaktaḥ sadā dhīro devatāyāgatatparaḥ // (11.2) Par.?
sarvaśāstrārthatattvajñaḥ kuśalo rasakarmaṇi / (12.1) Par.?
etallakṣaṇasaṃyukto rasavidyāgururbhavet // (12.2) Par.?
śiṣyo nijagurorbhaktaḥ satyavaktā dṛḍhavrataḥ / (13.1) Par.?
nirālasyaḥ svadharmajño devyārādhanatatparaḥ // (13.2) Par.?
pāradanāmāni
śivabījaṃ sūtarājaḥ pāradaśca rasendrakaḥ / (14.1) Par.?
etāni rasanāmāni tathānyāni śive yathā // (14.2) Par.?
antaḥsunīlo bahirujjvalo vā madhyāhṇasūryapratimaprakāśaḥ / (15.1) Par.?
śasto'tha dhūmraḥ paripāṇḍuraśca citro na yojyo rasakarmasiddhaye // (15.2) Par.?
doṣamukto yadā sūtastadā mṛtyurujāpahaḥ / (16.1) Par.?
sākṣādamṛtam evaiṣa doṣayukto raso viṣam // (16.2) Par.?
pāradadoṣāḥ
nāgo vaṅgo'gnicāpalyam asahyatvaṃ viṣaṃ giriḥ / (17.1) Par.?
malā hyete ca vijñeyā doṣāḥ pāradasaṃsthitāḥ // (17.2) Par.?
jāḍyaṃ kuṣṭhaṃ mahādāhaṃ vīryanāśaṃ ca mūrcchanām / (18.1) Par.?
mṛtyuṃ sphoṭaṃ rogapuñjaṃ kurvantyete kramānnṛṇām // (18.2) Par.?
pāradaśodhana
athātaḥ sampravakṣyāmi pāradasya ca śodhanam / (19.1) Par.?
raso grāhyaḥ sunakṣatre palānāṃ śatamātrakam // (19.2) Par.?
pañcāśat pañcaviṃśadvā daśa pañcaikameva vā / (20.1) Par.?
palād ūnaṃ na kartavyaṃ rasasaṃskāramuttamam // (20.2) Par.?
mercury:: śodhana
palatrayaṃ citrakasarṣapāṇāṃ kumārīkanyābṛhatīkaṣāyaiḥ / (21.1) Par.?
dinatrayaṃ marditasūtakastu vimucyate pañcamalādidoṣaiḥ // (21.2) Par.?
mercury:: śodhana
iṣṭikārajanīcūrṇaiḥ ṣoḍaśāṃśaṃ rasasya ca / (22.1) Par.?
mardayettaṃ tathā khalve jambīrotthadravairdinam // (22.2) Par.?
kāñjikaiḥ kṣālayetsūtaṃ nāgadoṣaṃ vimuñcati / (23.1) Par.?
mercury:: removing diff. kañcukas
viśālāṅkolacūrṇena vaṅgadoṣaṃ vimuñcati // (23.2) Par.?
rājavṛkṣo malaṃ hanti pāvako hanti pāvakam / (24.1) Par.?
cāpalyaṃ kṛṣṇadhattūras triphalā viṣanāśinī // (24.2) Par.?
kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ / (25.1) Par.?
pratidoṣaṃ palāṃśena tatra sūtaṃ sakāñjikam // (25.2) Par.?
sarvadoṣavinirmuktaḥ saptakañcukavarjitaḥ / (26.1) Par.?
jāyate śuddhasūto'yaṃ yojayet sarvakarmasu // (26.2) Par.?
pāradaśodhanam (2)
suvastragālitaṃ khalve sūtaṃ kṣiptvā vimardayet / (27.1) Par.?
uddhṛtya cāranālena mṛdbhāṇḍe kṣālayet sudhīḥ // (27.2) Par.?
rasasya daśamāṃśaṃ tu gandhaṃ dattvā vimardayet / (28.1) Par.?
jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake // (28.2) Par.?
punar mardyaṃ punaḥ pātyaṃ saptavāraṃ viśuddhaye / (29.1) Par.?
yuktaṃ sarvasya sūtasya taptakhalve vimardanam // (29.2) Par.?
taptakhalva
ajāśakṛttuṣāgniṃ tu bhūgarbhe tritayaṃ kṣipet / (30.1) Par.?
tasyoparisthitaṃ khalvaṃ taptakhalvamidaṃ smṛtam // (30.2) Par.?
pāradaśodhanam
kumāryāśca niśācūrṇair dinaṃ sūtaṃ vimardayet / (31.1) Par.?
pātayetpātanāyantre samyak śuddho bhavedrasaḥ // (31.2) Par.?
pāradaśodhana
śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ / (32.1) Par.?
karkoṭīmusalīkanyādravaṃ dattvā vimardayet // (32.2) Par.?
dinaikaṃ mardayetpaścācchuddhaṃ ca viniyojayet / (33.1) Par.?
hiṅgulākṛṣṭa (= cinnabar:: sattvapātana)
athavā hiṅgulāt sūtaṃ grāhayet tannigadyate // (33.2) Par.?
jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam / (34.1) Par.?
ūrdhvapātanayantreṇa grāhyaḥ syānnirmalo rasaḥ // (34.2) Par.?
kañcukairnāgavaṅgādyair nirmukto rasakarmaṇi / (35.1) Par.?
vinā karmāṣṭakenaiva sūto'yaṃ sarvakarmakṛt // (35.2) Par.?
sarvasiddhamatam etad īritaṃ sūtaśuddhikaram adbhutaṃ param / (36.1) Par.?
alpakarmavidhibhūrisiddhidaṃ dehalohakaraṇe hi śasyate // (36.2) Par.?
saṃskārahīnaṃ khalu sūtarājaṃ yaḥ sevate tasya karoti bādhām / (37.1) Par.?
dehasya nāśaṃ vividhaṃ ca kuṣṭhaṃ kaṣṭaṃ ca rogāñjanayennarāṇām // (37.2) Par.?
Duration=0.11855292320251 secs.