Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4248
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athātaḥ sampravakṣyāmi rasajāraṇamuttamam / (1.1) Par.?
athājīrṇam abījaṃ ca sūtakaṃ yastu ghātayet // (1.2) Par.?
brahmahā sa durācārī mama drohī maheśvari / (2.1) Par.?
tasmātsarvaprayatnena jāritaṃ mārayedrasam // (2.2) Par.?
pāradabalijāraṇaṃ
prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam / (3.1) Par.?
saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare // (3.2) Par.?
rasaṃ kṣiptvā gandhakasya rajastasyopari kṣipet / (4.1) Par.?
samaṃ bhāgaṃ tato dadyāccharāveṇa pidhāpayet // (4.2) Par.?
laghvīyasīṃ bhasmamudrāṃ tataḥ kuryād bhiṣagvaraḥ / (5.1) Par.?
āraṇyopalakaiḥ samyak caturbhiḥ puṭamācaret // (5.2) Par.?
evaṃ punaḥ punar gandhaṃ dattvā dattvā bhiṣagvaraḥ / (6.1) Par.?
samyak kurvīta sūtasya devi ṣaḍguṇajāraṇam // (6.2) Par.?
pāradasuvarṇajāraṇaṃ
rasaḥ syāt paṭuśigrututthaiḥ sarājikairvyoṣaṇakais trirātram / (7.1) Par.?
piṣṭastataḥ svinnatanu suvarṇamukhyānayaṃ khādati sarvadhātūn // (7.2) Par.?
pāradajāraṇa
athavā biḍayogena śikhipittena lepitam / (8.1) Par.?
caret suvarṇaṃ rasarāṭ taptakhalve yathāsukham // (8.2) Par.?
nirdagdhaśaṃkhacūrṇaṃ ca ravikṣīreṇa saṃplutam / (9.1) Par.?
puṭitaṃ śataśo devi praśastaṃ jāraṇaṃ viduḥ // (9.2) Par.?
svarṇābhrasarvalohāni yatheṣṭāni ca jārayet / (10.1) Par.?
anekavidhinā sūtaṃ catuḥṣaṣṭyaṃśakādinā / (10.2) Par.?
dvātriṃśat ṣoḍaśāṃśena jārayet kanakaṃ budhaḥ // (10.3) Par.?
rasamāraṇaṃ
dvipalaṃ śuddhasūtaṃ ca sūtārdhaṃ śuddhagandhakam / (11.1) Par.?
kanyānīreṇa saṃmardya dinamekaṃ nirantaram // (11.2) Par.?
ruddhvā tadbhūdhare yantre dinaikaṃ mārayet puṭān / (12.1) Par.?
rasamāraṇa (2)
bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham // (12.2) Par.?
karkoṭīkandamṛnmūṣāsampuṭasthaṃ puṭe gaje / (13.1) Par.?
bhasma tadyogavāhi syātsarvakarmasu yojayet // (13.2) Par.?
rasamāraṇa (3)
śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam / (14.1) Par.?
puṭitaścāndhamūṣāyāṃ sūto bhasmatvamāpnuyāt // (14.2) Par.?
pratyahaṃ raktikāpañca bhakṣayenmadhu sarpiṣā / (15.1) Par.?
ko vā tasya guṇān vaktuṃ bhuvi śaknoti mānavaḥ // (15.2) Par.?
rasasindūranirmāṇa (1)
palamatra rasaṃ śuddhaṃ tāvanmātraṃ sugandhakam / (16.1) Par.?
vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ // (16.2) Par.?
bhāvanātritayaṃ dattvā sthālīmadhye nidhāpayet / (17.1) Par.?
viracya kavacīyantraṃ vālukābhiḥ prapūrayet // (17.2) Par.?
jāyate rasasindūraṃ taruṇāruṇasannibham / (18.1) Par.?
anupānaviśeṣeṇa karoti vividhān guṇān // (18.2) Par.?
rasasindūra (2)
gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ / (19.1) Par.?
pācito vālukāyantre raktaṃ bhasma prajāyate // (19.2) Par.?
rasasindūra
sūtārddhaṃ gandhakaṃ śuddhaṃ mākṣikodbhūtasattvakam / (20.1) Par.?
gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ // (20.2) Par.?
sthāpayedvālukāyantre kācakūpyāṃ vipācayet / (21.1) Par.?
andhamūṣāgataṃ vātha vālukāyantrake dinam // (21.2) Par.?
pakvaṃ saṃjāyate bhasma dāḍimīkusumopamam / (22.1) Par.?
rasasindūra
pṛthak samaṃ samaṃ kṛtvā pāradaṃ gandhakaṃ tathā // (22.2) Par.?
navasāraṃ dhūmasāraṃ sphaṭikīṃ yāmamātrake / (23.1) Par.?
nimbunīreṇa saṃmardya kācakupyāṃ vipācayet // (23.2) Par.?
mukhe pāṣāṇavaṭikāṃ dattvā mudrāṃ pralepayet / (24.1) Par.?
saptabhir mṛttikāvastraiḥ pṛthak saṃśoṣya veṣṭayet // (24.2) Par.?
sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet / (25.1) Par.?
pūrayet sikatāpurair ā galaṃ matimān bhiṣak // (25.2) Par.?
niveśya cullyāṃ dahanaṃ mandamadhyakharaṃ kramāt / (26.1) Par.?
prajvālya dvādaśaṃ yāmaṃ svāṅgaśītalam uddharet // (26.2) Par.?
sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet / (27.1) Par.?
adhasthaṃ rasasindūraṃ sarvakarmasu yojayet // (27.2) Par.?
rasasindūra
gandhakaṃ dhūmasāraṃ ca śuddhasūtaṃ samaṃ samam / (28.1) Par.?
yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet // (28.2) Par.?
ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet / (29.1) Par.?
sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet / (29.2) Par.?
adhasthaṃ mṛtasūtaṃ ca sarvayogeṣu yojayet // (29.3) Par.?
rasasindūra
bhāgau rasasya traya eva bhāgā gandhasya bhāgaṃ pavanāśanasya / (30.1) Par.?
saṃmardya gāḍhaṃ sakalaṃ subhāṇḍe tāṃ kajjalīṃ kācakṛte vidadhyāt // (30.2) Par.?
saṃveṣṭya mṛtkarpaṭakaiḥ svayaṃ tāṃ mukhe sucūrṇāṃ khaṭikāṃ ca kṛtvā / (31.1) Par.?
kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt // (31.2) Par.?
bandhūkapuṣpāruṇam īśajasya bhasma prayojyaṃ sakalāmayeṣu / (32.1) Par.?
nijānupānair maraṇaṃ jarāṃ ca nihanti vallakramasevanena // (32.2) Par.?
rasasindūra
pakvamūṣāgataṃ sūtaṃ gandhakaṃ cādharottaram / (33.1) Par.?
tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ // (33.2) Par.?
dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca / (34.1) Par.?
pācayed vālukāyantre kramavṛddhāgninā dinam / (34.2) Par.?
āraktaṃ jāyate bhasma sarvayogeṣu yojayet // (34.3) Par.?
rasasindūra
aśvagandhādivargeṇa rasaṃ svedyaṃ prayatnataḥ / (35.1) Par.?
rasatulyaṃ gandhakaṃ ca mardayet kuśalo bhiṣak // (35.2) Par.?
pācayedrasasindūraṃ jāyate'ruṇasannibham / (36.1) Par.?
śreṣṭhaṃ sarvarasānāṃ hi puṣṭikāmabalapradam // (36.2) Par.?
idamevāyuṣo vṛddhiṃ kartuṃ nānyadalaṃ bhavet / (37.1) Par.?
vināpi svarṇarājena munibhiḥ parikīrtitam // (37.2) Par.?
rasakarpūra
ṭaṅkaṇaṃ madhu lākṣātha ūrṇā guñjāyuto rasaḥ / (38.1) Par.?
mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ // (38.2) Par.?
dhmāto bhasmatvamāyāti śuddhaḥ karpūrasannibhaḥ / (39.1) Par.?
rasakarpūra
khaṭīṣṭigairikāvalmīmṛttikā saindhavaṃ samam // (39.2) Par.?
bhāgadvayamito gandho rasabhāgadvayaṃ smṛtam / (40.1) Par.?
haṇḍikāyāṃ viniḥkṣipya pārśve pārśve ca kharpaṭān // (40.2) Par.?
dagdhvātha haṇḍikāṃ dattvā dviraṣṭapraharaṃ pacet / (41.1) Par.?
mṛtasūtaṃ tu gṛhṇīyācchuddhaḥ karpūrasannibham // (41.2) Par.?
kalkādiveṣṭitaṃ kṛtvā nirgiled upadaṃśake / (42.1) Par.?
rasakarpūra
piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet / (42.2) Par.?
antaḥsthaṃ lavaṇasya tasya ca tale prajvālya vahṇiṃ haṭhāt bhasma grāhyamathendukundadhavalaṃ bhasmoparisthaṃ śanaiḥ // (42.3) Par.?
tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam / (43.1) Par.?
etaddhanti ca vatsarāvadhi viṣaṃ ṣāṇmāsikaṃ māsikaṃ śailotthaṃ garalaṃ mṛgendrakuṭilodbhūtaṃ ca tātkālikam // (43.2) Par.?
rasamūrchana
meghanādavacāhiṅgulaśunair mardayed rasam / (44.1) Par.?
naṣṭapiṣṭaṃ tu tadgolaṃ hiṅgunā veṣṭayedbahiḥ // (44.2) Par.?
pacellavaṇayantrasthaṃ dinaikaṃ caṇḍavahṇinā / (45.1) Par.?
ūrdhvalagnaṃ samādāya dṛḍhaṃ vastreṇa veṣṭayet // (45.2) Par.?
ūrdhvādho gandhakaṃ tulyaṃ dattvā saumyānale pacet / (46.1) Par.?
jīrṇe gandhe punardeyaṃ ṣaḍbhir vāraiḥ samaṃ samam // (46.2) Par.?
ṣaḍguṇe gandhake jīrṇe mūrchito rogahā bhavet / (47.1) Par.?
rasamūrchana
lohapātre'thavā tāmre palaikaṃ śuddhagandhakam // (47.2) Par.?
mṛdvagninā drute tasmiñchuddhaṃ sūtapalatrayam / (48.1) Par.?
kṣiptvātha cālayet kiṃcillohadarvyā punaḥ punaḥ // (48.2) Par.?
gomayaṃ kadalīpatraṃ tasyopari ca ḍhālayet / (49.1) Par.?
ityevaṃ gandhabaddhaṃ ca sarvarogeṣu yojayet // (49.2) Par.?
mārito dehasiddhyarthaṃ mūrchito vyādhighātane / (50.1) Par.?
rasabhasma kvacidroge dehārthaṃ mūrchitaṃ kvacit / (50.2) Par.?
baddho dvābhyāṃ prayuñjīta śāstradṛṣṭena karmaṇā // (50.3) Par.?
baddhapāradalakṣaṇāni
akṣayī ca laghurdrāvī tejasvī nirmalo guruḥ / (51.1) Par.?
sphuṭanaṃ punarāvṛttirbaddhasūtasya lakṣaṇam // (51.2) Par.?
mūrchitapāradalakṣaṇāni
kajjalābho yadā sūto vihāya ghanacāpalam / (52.1) Par.?
dṛśyate'sau tadā jñeyo mūrchitaḥ sutarāṃ budhaiḥ // (52.2) Par.?
mṛtapāradalakṣaṇāni
ārdratvaṃ ca ghanatvaṃ ca cāpalyaṃ gurutaijasam / (53.1) Par.?
yasyaitāni na dṛśyante taṃ vidyānmṛtasūtakam // (53.2) Par.?
nirbījabaddhapāradaḥ
rasastu pādāṃśasuvarṇajīrṇaḥ piṣṭīkṛto gandhakayogataśca / (54.1) Par.?
tulyāṃśagandhaiḥ puṭitaṃ krameṇa nirbījanāmākhilarogahantā // (54.2) Par.?
sabījabaddhapāradaḥ
bījīkṛtair abhrakasattvahematārārkakāntaiḥ saha sādhito'yam / (55.1) Par.?
punastataḥ ṣaḍguṇagandhacūrṇaiḥ sabījabaddho 'pyadhikaprabhāvaḥ // (55.2) Par.?
rasavīryavipākeṣu vidyātsūtaṃ sudhāmayam / (56.1) Par.?
sevito'sau sadā dehe roganāśāya kalpate // (56.2) Par.?
kakārāṣṭaka
kūṣmāṇḍaṃ karkaṭīṃ caiva kaliṅgaṃ kāravellakam / (57.1) Par.?
kusumbhikaṃ ca karkoṭīṃ kadalīṃ kākamācikām // (57.2) Par.?
kakārāṣṭakametaddhi varjayedrasabhakṣakaḥ / (58.1) Par.?
hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ // (58.2) Par.?
śākaṃ punarnavāyāstu meghanādaṃ ca cillikām / (59.1) Par.?
saindhavaṃ nāgaraṃ mustaṃ padmamūlāni bhakṣayet // (59.2) Par.?
abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā / (60.1) Par.?
rūpayauvanasampannāṃ sānukūlāṃ priyāṃ bhajet // (60.2) Par.?
buddhiḥ prajñā balaṃ kāntiḥ prabhā caivaṃ vayastathā / (61.1) Par.?
vardhante sarva evaite rasasevāvidhau nṛṇām // (61.2) Par.?
yasya rogasya yo yogastenaiva saha yojayet / (62.1) Par.?
rasendro harate rogānnarakuñjaravājinām // (62.2) Par.?
Duration=0.20173621177673 secs.