Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4249
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
uparasāḥ
gandhakaṃ vajravaikrāntaṃ gaganaṃ tālakaṃ śilām / (1.1) Par.?
kharparaṃ śikhitutthaṃ ca vimalā hemamākṣikam // (1.2) Par.?
kāsīsaṃ kāntapāṣāṇaṃ varāṭāñjanahiṅgulam / (2.1) Par.?
kaṅkuṣṭhaṃ śaṃkhabhūnāgaṃ ṭaṅkaṇaṃ tu śilājatu // (2.2) Par.?
ete uparasāḥ proktāḥ śodhyā drāvyāśca mārayet / (3.1) Par.?
gandhaka
tatrādau gandhakotpattiṃ śodhanaṃ tvatha kathyate // (3.2) Par.?
śvetadvīpe purā devyāḥ krīḍantyāḥ prasṛtaṃ rajaḥ / (4.1) Par.?
kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam // (4.2) Par.?
dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam / (5.1) Par.?
caturdhā gandhakaḥ prokto raktapītasitāsitaiḥ // (5.2) Par.?
rakto hemakriyāsūktaḥ pītaścaiva rasāyane / (6.1) Par.?
vraṇādilepane śvetaḥ śreṣṭhaḥ kṛṣṇastu durlabhaḥ // (6.2) Par.?
aśuddhagandhaḥ kurute'tikuṣṭhaṃ tāpaṃ bhramaṃ pittarujaṃ karoti / (7.1) Par.?
rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam // (7.2) Par.?
gandhakaśodhanam (1)
sājyabhāṇḍe payaḥ kṣiptvā mukhaṃ vastreṇa bandhayet / (8.1) Par.?
tatpṛṣṭhe gandhakaṃ kṣiptvā śarāveṇāvarodhayet // (8.2) Par.?
bhāṇḍaṃ nikṣipya bhūmyāṃ tadūrdhvaṃ deyaṃ puṭaṃ laghu / (9.1) Par.?
tataḥ kṣīreṇa gandhaṃ ca śuddhaṃ yogeṣu yojayet // (9.2) Par.?
gandhakaśodhanam (2)
gandhakaṃ śodhayed dugdhe dolāyantreṇa tattvavit / (10.1) Par.?
tena śuddho bhavatyeṣa dhātūṇāṃ prāṇamūrchakaḥ // (10.2) Par.?
gandhakaśodhanam (3)
ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet / (11.1) Par.?
ekībhūtaṃ tato gandhaṃ dugdhamadhye parikṣipet // (11.2) Par.?
tena śuddho bhavedgandhaḥ sarvayogeṣu yojayet / (12.1) Par.?
śodhito rasarājaḥ syājjarāmṛtyurujāpahaḥ / (12.2) Par.?
agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (12.3) Par.?
gandhakataila
arkakṣīraiḥ snuhīkṣīrairvastraṃ lepyaṃ tu saptadhā / (13.1) Par.?
gandhakaṃ navanītena piṣṭvā vastraṃ lipettu tat // (13.2) Par.?
tadvartirjvalitā vaṃśairdhṛtā dhāryā tvadhomukhī // (14) Par.?
tailaṃ patatyadho bhāṇḍe grāhyaṃ yogeṣu yojayet / (15.1) Par.?
agnisaṃdīpanaṃ śreṣṭhaṃ vīryavṛddhiṃ karoti ca // (15.2) Par.?
hīraka
śvetapītā raktakṛṣṇā dvijādyā vajrajātayaḥ / (16.1) Par.?
puṃstrīnapuṃsakaṃ ceti lakṣaṇena tu lakṣayet // (16.2) Par.?
vṛttāḥ phalakasampūrṇās tejovanto bṛhattarāḥ / (17.1) Par.?
puruṣāste samākhyātā rekhābinduvivarjitāḥ // (17.2) Par.?
rekhābindusamāyuktāḥ ṣaṭkoṇāstāḥ striyaḥ smṛtāḥ / (18.1) Par.?
trikoṇāḥ patravaddīrghā vijñeyāste napuṃsakāḥ // (18.2) Par.?
sarveṣāṃ puruṣāḥ śreṣṭhā vedhakā rasabandhakāḥ / (19.1) Par.?
strīvajraṃ dehasiddhyarthaṃ krāmaṇaṃ syānnapuṃsakam // (19.2) Par.?
vipro rasāyane proktaḥ kṣatriyo roganāśane / (20.1) Par.?
vādādau vaiśyajātīyo vayaḥstambhe turīyakaḥ // (20.2) Par.?
strī tu striye pradātavyā klībe klībaṃ tathaiva ca / (21.1) Par.?
sarveṣāṃ sarvadā yojyāḥ puruṣā balavattarāḥ // (21.2) Par.?
pāṇḍurogaṃ pārśvapīḍāṃ kilāsaṃ dāhasantatim / (22.1) Par.?
rogānīkaṃ gurutvaṃ ca dhatte vajram aśodhitam // (22.2) Par.?
vajraśodhanam (1)
vyāghrīkandagataṃ vajraṃ dolāyantre vipācitam / (23.1) Par.?
saptāhaṃ kodravakvāthe kaulatthe vimalaṃ bhavet // (23.2) Par.?
vajraśodhanam (2)
vyāghrīkandagataṃ vajraṃ mṛdā liptaṃ puṭe pacet / (24.1) Par.?
ahorātrātsamuddhṛtya hayamūtreṇa secayet / (24.2) Par.?
vajrīkṣīreṇa vā siñcet kuliśaṃ vimalaṃ bhavet // (24.3) Par.?
vajramāraṇaṃ (1)
trivarṣārūḍhakārpāsamūlam ādāya peṣayet / (25.1) Par.?
trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet // (25.2) Par.?
tadgolake kṣipedvajraṃ ruddhvā gajapuṭe pacet / (26.1) Par.?
evaṃ saptapuṭaṃ kṛtvā kuliśaṃ mriyate dhruvam // (26.2) Par.?
vajramāraṇa (2)
kāṃsyapātre tu bhekasya mūtre vajraṃ subhāvayet / (27.1) Par.?
triḥ saptakṛtvaḥ saṃtaptaṃ vajrameva mṛtaṃ bhavet // (27.2) Par.?
vajramāraṇa (3)
triḥ saptakṛtvaḥ saṃtaptaṃ kharamūtreṇa secayet / (28.1) Par.?
matkuṇaistālakaṃ piṣṭvā tadgole kuliśaṃ kṣipet // (28.2) Par.?
pradhmātaṃ vājimūtreṇa siktaṃ pūrvakrameṇa vai / (29.1) Par.?
bhasmībhavati tadbhuktaṃ vajravatkurute tanum // (29.2) Par.?
āyuṣyaṃ saukhyajanakaṃ baladaṃ rūpadaṃ tathā / (30.1) Par.?
rogaghnaṃ mṛtyuharaṇaṃ vajrabhasma bhavatyalam // (30.2) Par.?
vaikrānta
aṣṭāsraś cāṣṭaphalakaḥ ṣaṭkoṇo masṛṇo guruḥ / (31.1) Par.?
śuddhamiśritavarṇaiśca yukto vaikrānta ucyate // (31.2) Par.?
śveto raktaśca pītaśca nīlaḥ pārāvatacchaviḥ / (32.1) Par.?
śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ // (32.2) Par.?
vaikrāntaśodhanam
vaikrāntaṃ vajravacchuddhaṃ dhmātaṃ taṃ hayamūtrake / (33.1) Par.?
hitaṃ tadbhasma saṃyojyaṃ vajrasthāne vicakṣaṇaiḥ // (33.2) Par.?
āyuḥpradaḥ sakalabandhakaro 'tivṛṣyaḥ prajñāpradaḥ sakalarogasamūlahārī / (34.1) Par.?
dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī // (34.2) Par.?
vaikrāntasattvapātanam
vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā / (35.1) Par.?
māhiṣaṃ navanītaṃ ca sakṣaudraṃ piṇḍitaṃ tataḥ // (35.2) Par.?
śoṣayitvā dhamet sattvaṃ indragopasamaṃ bhavet / (36.1) Par.?
abhraka
pinākaṃ darduraṃ nāgaṃ vajramabhraṃ caturvidham / (36.2) Par.?
dhmātaṃ vahṇau dalacayaṃ pinākaṃ visṛjatyalam // (36.3) Par.?
phūtkāraṃ nāgavat kuryāt darduraṃ bhekaśabdavat / (37.1) Par.?
caturthaṃ ca varaṃ jñeyaṃ na cāgnau vikṛtiṃ vrajet // (37.2) Par.?
tasmādvajrābhrakaṃ grāhyaṃ vyādhivārdhakyamṛtyujit / (38.1) Par.?
aśuddhābhraṃ nihantyāyurvardhayenmārutaṃ kapham // (38.2) Par.?
ahataṃ chedayedgātraṃ mandāgnikṛmivardhanam / (39.1) Par.?
ataḥ śuddhābhrakaṃ grāhyaṃ mandāgnikṛmināśanam // (39.2) Par.?
dhānyābhraka
pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale / (40.1) Par.?
trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham // (40.2) Par.?
kambalādgalitaṃ ślakṣṇaṃ vālukārahitaṃ ca yat / (41.1) Par.?
taddhānyābhramiti proktaṃ sadbhirdehasya siddhaye // (41.2) Par.?
dhānyābhrakakaraṇa
dhamedvajrābhrakaṃ vahṇau tataḥ kṣīreṇa secayet / (42.1) Par.?
bhinnapatraṃ tu tatkṛtvā meghanādāmlayordravaiḥ / (42.2) Par.?
bhāvayedaṣṭayāmaṃ taddhānyābhraṃ kārayet sudhīḥ // (42.3) Par.?
dhānyābhra (3)
athavā badarīkvāthe dhmātamabhraṃ vinikṣipet / (43.1) Par.?
marditaṃ pāṇinā śuṣkaṃ dhānyābhrād atiricyate // (43.2) Par.?
abhrakabhasma
dhānyābhrakasya bhāgaikaṃ dvau bhāgau ṭaṃkaṇasya ca // (44) Par.?
piṣṭvā tadandhamūṣāyāṃ ruddhvā tīvrāgninā pacet / (45.1) Par.?
svabhāvaśītalaṃ cūrṇaṃ sarvarogeṣu yojayet // (45.2) Par.?
abhra:: māraṇa
dhānyābhrakaṃ dṛḍhaṃ mardyam arkakṣīre dināvadhi / (46.1) Par.?
veṣṭayed bhānupatraiśca cakrākāraṃ tu kārayet // (46.2) Par.?
kuñjarākhye puṭe pācyaṃ saptavāraṃ punaḥ punaḥ / (47.1) Par.?
tato vaṭajaṭākvāthaistadvaddeyaṃ puṭatrayam // (47.2) Par.?
mriyate nāma sandehaḥ sarvarogeṣu yojayet / (48.1) Par.?
abhra:: māraṇa
dhānyābhrakaṃ samādāya mustakvāthaiḥ puṭatraye // (48.2) Par.?
tadvatpunarnavānīraiḥ kāsamardarasais tathā / (49.1) Par.?
nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak // (49.2) Par.?
dine dine mardayitvā kvāthairvaṭajaṭodbhavaiḥ / (50.1) Par.?
dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ // (50.2) Par.?
trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ / (51.1) Par.?
mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ // (51.2) Par.?
rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ / (52.1) Par.?
dadhnā ghṛtena madhunā svacchayā sitayā tathā // (52.2) Par.?
ekamekaṃ puṭaṃ dadyād abhrasyaivaṃ mṛtirbhavet / (53.1) Par.?
sarvarogaharaṃ vyoma jāyate yogavāhakam // (53.2) Par.?
kāminīmadadarpaghnaṃ śastaṃ puṃstvopavāhinām / (54.1) Par.?
vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam // (54.2) Par.?
abhra:: māraṇa
dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam / (55.1) Par.?
vaṭāṅkuram ajāraktam ebhirabhraṃ sumarditam // (55.2) Par.?
śatadhā puṭitaṃ bhasma jāyate padmarāgavat / (56.1) Par.?
niścandrakaṃ bhaved vyoma śuddhadeho rasāyanam // (56.2) Par.?
niścandramāritaṃ vyoma rūpaṃ vīryaṃ dṛḍhāṃ tanum / (57.1) Par.?
kurute nāśayenmṛtyuṃ jarārogakadambakam // (57.2) Par.?
abhra:: sattva:: pātana
bhāvitaṃ cūrṇitaṃ tvabhraṃ dinaikaṃ kāñjikena ca / (58.1) Par.?
rambhāsūraṇajair nīrair mūlakotthaiśca melayet // (58.2) Par.?
turyāṃśaṃ ṭaṃkaṇenedaṃ kṣudramatsyaiḥ samaṃ punaḥ / (59.1) Par.?
mahiṣīmalasammiśraṃ vidhāyāsyātha golakam // (59.2) Par.?
kharāgninā dhamedgāḍhaṃ sattvaṃ muñcanti kāntimat / (60.1) Par.?
sattvasevī vayaḥstambhaṃ kṛtaśuddhirlabhetsudhīḥ // (60.2) Par.?
abhrakadrāvaṇa
agastipuṣpaniryāsamarditaṃ sūraṇodare / (61.1) Par.?
goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham // (61.2) Par.?
sattvapātana (allgem.)
guḍapurastathā lākṣā piṇyākaṃ ṭaṃkaṇaṃ tathā / (62.1) Par.?
ūrṇā sarjarasaṃ caiva kṣudramīnasamanvitam // (62.2) Par.?
etat sarvaṃ tu saṃcūrṇaṃ chāgīdugdhena piṇḍikām / (63.1) Par.?
kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet // (63.2) Par.?
pāṣāṇamṛttikādīni sarvalohagatāni ca / (64.1) Par.?
anyāni yānyasādhyāni vyomasattvasya kā kathā // (64.2) Par.?
yadoparasabhāvo'sti rase tatsattvayojanam / (65.1) Par.?
kartavyaṃ tadguṇādhikyaṃ rasajñatvaṃ yadīcchasi // (65.2) Par.?
bhūnāgasattvapātana
sadyo bhūnāgamādāya cārayecchikhinaṃ budhaḥ / (66.1) Par.?
athavā kukkuṭaṃ vīraṃ kṛtvā mandiramāśritam // (66.2) Par.?
malaṃ mūtraṃ gṛhītvā ca saṃtyajya prathamāṃśakam / (67.1) Par.?
āloḍya kṣīramadhvājyaṃ dhametsattvārthamādarāt // (67.2) Par.?
muñcanti tāmravat sattvaṃ tanmudrājalapānajaḥ / (68.1) Par.?
naśyanti jaṅgamaviṣāṇyaśeṣāṇi na saṃśayaḥ // (68.2) Par.?
aśuddhaharitāladoṣāḥ
aśuddhaṃ tālamāyurghnaṃ kaphamārutamehakṛt / (69.1) Par.?
vāntisphoṭāṅgasaṃkocaṃ kurute tena śodhayet // (69.2) Par.?
haritāla
śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ / (70.1) Par.?
cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt // (70.2) Par.?
tālako harate rogānkuṣṭhaṃ mṛtyurujādikān / (71.1) Par.?
saṃśuddhaḥ kāntivīryaṃ ca kurute hyāyurvardhanam // (71.2) Par.?
haritālamāraṇaṃ
palamekaṃ śuddhatālaṃ kaumārīrasamarditam / (72.1) Par.?
śarāvasampuṭe kṣiptvā yāmāndvādaśakaṃ pacet // (72.2) Par.?
svāṅgaśītaṃ samādāya tālakaṃ tu mṛtaṃ bhavet / (73.1) Par.?
galatkuṣṭhaṃ hareccaiva tālakaṃ ca na saṃśayaḥ // (73.2) Par.?
manaḥśilāśodhana
agastipatratoyena bhāvitā saptavārakam / (74.1) Par.?
śṛṅgaverarasair vāpi viśudhyati manaḥśilā // (74.2) Par.?
manaḥśilāguṇāḥ
kaṭuḥ snigdhā śilā tiktā kaphaghnī lekhanī parā / (75.1) Par.?
bhūtāveśāmayaṃ hanti kāsaśvāsaharā śubhā // (75.2) Par.?
rasakaśodhanam
nṛmūtraiḥ kharamūtraiśca saptāhaṃ rasakaṃ pacet / (76.1) Par.?
dolāyantrena saṃśodhya tataḥ kāryeṣu yojayet // (76.2) Par.?
tutthaśodhana
otorviṣṭhāsamaṃ tutthaṃ sakṣaudraṃ ṭaṃkaṇādbhiṣak / (77.1) Par.?
trividhaṃ puṭitaṃ śuddhaṃ vāntibhrāntivivarjitam // (77.2) Par.?
tutthaguṇāḥ
tutthakaṃ kaṭu sakṣāraṃ kaṣāyaṃ viśadaṃ laghu / (78.1) Par.?
lekhanaṃ bhedī cakṣuṣyaṃ kaṇḍūkṛmiviṣāpaham // (78.2) Par.?
vimala
jambīrasya rase svinnā meṣaśṛṅgīrase'thavā / (79.1) Par.?
rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye // (79.2) Par.?
mākṣikaśodhana (?)
sindhūdbhavasya bhāgaikaṃ tribhāgaṃ mākṣikasya ca / (80.1) Par.?
kṛtvā tadāyase pātre lohadarvyātha cālayet // (80.2) Par.?
sindūrābhaṃ bhaved yāvat tāvanmṛdvagninā pacet / (81.1) Par.?
subhadraṃ mākṣikaṃ vidyāt sarvayogeṣu yojayet // (81.2) Par.?
mākṣikamāraṇam
mākṣikasya caturthāṃśaṃ dattvā gandhaṃ vimardayet / (82.1) Par.?
ūrubūkasya tailena tataḥ kāryā sucakrikā // (82.2) Par.?
śarāvasampuṭe kṛtvā puṭed gajapuṭena ca / (83.1) Par.?
sindūrābhaṃ bhaved bhasma mākṣikasya na saṃśayaḥ // (83.2) Par.?
mākṣikaguṇāḥ
mākṣikaṃ tiktamadhuraṃ mehārśaḥkṣayakuṣṭhanut / (84.1) Par.?
kaphapittaharaṃ balyaṃ yogavāhi rasāyanam // (84.2) Par.?
kāsīsaśodhanam
sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet // (85) Par.?
kāsīsaguṇāḥ
kāsīsaṃ śītalaṃ snigdhaṃ svinnaṃ netrarujāpaham / (86.1) Par.?
pittāpasmāraśamanaṃ rasavad guṇakārakam // (86.2) Par.?
kāntapāṣāṇa
lavaṇāni tathā kṣārau śobhāñjanarase kṣipet / (87.1) Par.?
amlavargayute cādau dinam ardhaṃ vibhāvayet // (87.2) Par.?
taddravair dolakāyantre divasaṃ pācayet sudhīḥ / (88.1) Par.?
kāntapāṣāṇaśuddhau tu rasakarma samācaret // (88.2) Par.?
varāṭikāḥ
pītābhā granthilāḥ pṛṣṭhe dīrghavṛttā varāṭikāḥ / (89.1) Par.?
sārdhaniṣkabharāḥ śreṣṭhā niṣkabhārāśca madhyamāḥ // (89.2) Par.?
pādonaniṣkabhārāśca kaniṣṭhāḥ parikīrtitāḥ / (90.1) Par.?
rasavaidyavinirdiṣṭās tāś carācarasaṃjñakāḥ // (90.2) Par.?
varāṭāśodhanam
varāṭā kāñjike svinnā yāmācchuddhim avāpnuyāt / (91.1) Par.?
varāṭaguṇāḥ
pariṇāmādiśūlaghnī grahaṇīkṣayanāśinī // (91.2) Par.?
kaṭūṣṇā dīpanī vṛṣyā netryā vātakaphāpahā / (92.1) Par.?
rasendrajāraṇe proktā viḍadravyeṣu śasyate // (92.2) Par.?
hiṅgulaśodhana
meṣīkṣīreṇa daradamamlavargaiśca bhāvitam / (93.1) Par.?
saptavāraṃ prayatnena śuddhimāyāti niścitam // (93.2) Par.?
hiṅgulaguṇāḥ
tiktoṣṇaṃ hiṅgulaṃ divyaṃ rasagandhakasambhavam / (94.1) Par.?
mehakuṣṭhaharaṃ rucyaṃ balyaṃ medhāgnidīpanam // (94.2) Par.?
śilājatu:: śodhana
godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu / (95.1) Par.?
dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ // (95.2) Par.?
śilājatuguṇāḥ
śilājatu bhavettiktaṃ kaṭūṣṇaṃ ca rasāyanam / (96.1) Par.?
kṣayaśoṣodarārśāṃsi hanti bastirujo jayet // (96.2) Par.?
sauvīraṃ ṭaṃkaṇaṃ śaṃkhaṃ kaṅkuṣṭhaṃ gairikaṃ tathā / (97.1) Par.?
ete varāṭavacchodhyā bhaveyurdoṣavarjitāḥ // (97.2) Par.?
ratnaśodhanam
śudhyatyamlena māṇikyaṃ jayantyā mauktikaṃ tathā / (98.1) Par.?
vidrumaṃ kṣāravargeṇa tārkṣyaṃ godugdhakaistathā // (98.2) Par.?
puṣparāgaṃ ca sandhānaiḥ kulatthakvāthasaṃyutaiḥ / (99.1) Par.?
taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca // (99.2) Par.?
rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ / (100.1) Par.?
jewel:: māraṇa
lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ / (100.2) Par.?
vajraṃ vinānyaratnāni mriyante 'ṣṭapuṭaiḥ khalu // (100.3) Par.?
maṇiguṇāḥ
muktāvidrumavajrendravaidūryasphaṭikādikam // (101) Par.?
maṇiratnaṃ kharaṃ śītaṃ kaṣāyaṃ svādu lekhanam / (102.1) Par.?
cakṣuṣyaṃ dhāraṇāttaṃ tu pāpālakṣmīviṣāpaham // (102.2) Par.?
Duration=0.30590415000916 secs.