Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4251
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
18 viṣāni
aṣṭādaśavidhaṃ jñeyaṃ kandajaṃ parikīrtitam / (1.1) Par.?
kālakūṭaṃ mayūrākhyaṃ bindukaṃ saktukaṃ tathā // (1.2) Par.?
vālukaṃ vatsanābhaṃ ca śaṅkhanābhaṃ sumaṅgalam / (2.1) Par.?
śṛṅgīṃ markaṭakaṃ mustaṃ kardamaṃ puṣkaraṃ śikhī // (2.2) Par.?
hāridraṃ haritaṃ cakraṃ viṣaṃ hālāhalāhvayam / (3.1) Par.?
Aussehen der Gifte
ghanaṃ rūkṣaṃ ca kaṭhinaṃ bhinnāñjanasamaprabham // (3.2) Par.?
kandākāraṃ samākhyātaṃ kālakūṭaṃ mahāviṣam / (4.1) Par.?
mayūrābhaṃ mayūrākhyaṃ binduvad bindukaḥ smṛtaḥ // (4.2) Par.?
citram utpalakandābhaṃ śaktukaṃ śaktuvad bhavet / (5.1) Par.?
vālukaṃ vālukākāraṃ vatsanābhaṃ tu pāṇḍuram // (5.2) Par.?
śaṃkhanābhaṃ śaṃkhavarṇaṃ śubhravarṇaṃ sumaṅgalam / (6.1) Par.?
ghanaṃ guruṃ ca niviḍaṃ śṛṅgākāraṃ tu śṛṅgikam // (6.2) Par.?
markaṭaṃ kapivarṇābhaṃ mustākāraṃ tu mustakam / (7.1) Par.?
kardamaṃ kardamākāraṃ sitaṃ pītaṃ ca kardamam // (7.2) Par.?
puṣkaraṃ puṣkarākāraṃ śikhi śikhiśikhāprabham / (8.1) Par.?
hāridrakaṃ haridrābhaṃ haritaṃ haritaṃ smṛtam // (8.2) Par.?
cakrākāraṃ bhaveccakraṃ nīlavarṇaṃ halāhalam / (9.1) Par.?
brāhmaṇaḥ pāṇḍurastatra kṣatriyo raktavarṇakaḥ // (9.2) Par.?
vaiśyaḥ pītaprabhaḥ śūdraḥ kṛṣṇābho ninditaḥ smṛtaḥ / (10.1) Par.?
brāhmaṇo dīyate roge kṣatriyo viṣabhakṣaṇe / (10.2) Par.?
vaiśyo vyādhiṣu sarveṣu sarpadaṣṭāya śūdrakam // (10.3) Par.?
viṣamāraṇa
samaṭaṅkaṇakaṃ piṣṭaṃ tadviṣaṃ mṛtamucyate / (11.1) Par.?
yojayet sarvarogeṣu na vikāraṃ karoti hi // (11.2) Par.?
viṣaśodhana (?)
viṣabhāgāṃśca kaṇavat sthūlān kṛtvā tu bhājane / (12.1) Par.?
tataḥ gomūtrakaṃ kṣiptvā pratyahaṃ nityanūtanam // (12.2) Par.?
śoṣayet tridinādūrdhvaṃ kṛtvā tīvrātape tataḥ / (13.1) Par.?
prayogeṣu prayuñjīta bhāgamānena tadviṣam // (13.2) Par.?
viṣasevana
viṣasya māraṇaṃ proktamatha sevāṃ pravacmyaham // (14) Par.?
śaradgrīṣmavasanteṣu varṣāsu ca pradāpayet / (15.1) Par.?
cāturmāsye hared rogān kuṣṭhalūtādikānapi // (15.2) Par.?
prathame sarṣapī mātrā dvitīye sarṣapadvayam / (16.1) Par.?
tṛtīye ca caturthe ca pañcame divase tathā // (16.2) Par.?
ṣaṣṭhe ca saptame caiva kramavṛddhyā vivardhayet / (17.1) Par.?
saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet // (17.2) Par.?
kramahāniṃ tathā pakṣe dvitīyaṃ saptakaṃ viṣam / (18.1) Par.?
yavamātraṃ viṣaṃ deyaṃ tṛtīye saptake kramāt // (18.2) Par.?
vṛddhyāṃ hānyāṃ ca dātavyaṃ caturthasaptake tathā / (19.1) Par.?
yavamātraṃ graset svastho guñjāmātraṃ tu kuṣṭhavān // (19.2) Par.?
aśītiryasya varṣāṇi vasuvarṣāṇi yasya vā / (20.1) Par.?
viṣaṃ tasmai na dātavyaṃ dattaṃ ced doṣakārakam // (20.2) Par.?
dadedvai sarvarogeṣu mṛtāśini hitāśini / (21.1) Par.?
kṣīrāśanaṃ prayoktavyaṃ rasāyanarate nare // (21.2) Par.?
brahmacaryaṃ pradhānaṃ hi viṣakalpe tadācaret / (22.1) Par.?
pathye svasthamanā bhūtvātadā siddhirna saṃśayaḥ // (22.2) Par.?
mātrādhikaṃ yadā martyaḥ pramādādbhakṣayedviṣam / (23.1) Par.?
aṣṭau vegāstadā tasya jāyante nātra saṃśayaḥ // (23.2) Par.?
prathame vega udvego dvitīye vepathurbhavet / (24.1) Par.?
tṛtīye ghoradāhaḥ syāccaturthe patanaṃ bhuvi // (24.2) Par.?
phenaṃ tu pañcame vege ṣaṣṭhe vikalatā bhavet / (25.1) Par.?
jaḍatā saptame vege maraṇaṃ cāṣṭame bhavet // (25.2) Par.?
viṣavegāṃśca vijñāya mantratantrair vināśayet / (26.1) Par.?
sādhakānāṃ hitārthāya sadāśivamukhodgataḥ // (26.2) Par.?
sarvaviṣavināśārthaṃ procyate mantra uttamaḥ // (27) Par.?
oṃ namo bhagavate ghoṇeyan hara hara dara dara para para tara tara bara bara vadha vadha vaḥ vaḥ laḥ laḥ raṃ raṃ lāṃ lāṃ lāṃ haralāṃ hara hara bhava sara rāṃ rāṃ kṣīṃ kṣīṃ hīṃ hīṃ bhagavati śrīghoṇeyan saṃ saṃ saṃ vara vara rasaḥ dha vara vara khaṇḍa ca rūpa hrīṃ vara vihaṃgama mānuṣa yogakṣemaṃ vada śeṣāre śeṣāre ṣaṣaḥ svāhā // (28) Par.?
vidyaiṣā smṛtimātreṇa naśyante gutthakādayaḥ / (29.1) Par.?
sapta japtena toyena prokṣayet kālacoditam // (29.2) Par.?
uttiṣṭhati savegena śikhābandhena dhārayet / (30.1) Par.?
trimantritena śaṃkhena dundubhir vādayed yadi // (30.2) Par.?
deśāntare śarīre'pi nirviṣaṃ kurute kṣaṇāt / (31.1) Par.?
viṣaṃ dṛṣṭvā yadā mantrī mantramāvartayetsakṛt / (31.2) Par.?
dṛṣṭvā nirviṣatāṃ yāti api māraśatāni ca // (31.3) Par.?
goghṛtapānāddharate vividhaṃ garalaṃ ca vandhyakarkoṭī / (32.1) Par.?
sakalaviṣadoṣaśamanī triśūlikā surabhijihvā ca // (32.2) Par.?
viṣamāraṇa
tutthena ṭaṅkaṇenaiva mriyate peṣaṇādviṣam / (33.1) Par.?
atimātraṃ tadā bhuṅkte tadājyaṃ ṭaṅkaṇaṃ pibet // (33.2) Par.?
na dātavyaṃ na bhoktavyaṃ viṣaṃ vāde kadācana / (34.1) Par.?
ācāryeṇa tu bhoktavyaṃ śiṣyapratyayakāraṇam // (34.2) Par.?
Duration=0.39491701126099 secs.