Texts
Select a text:
Bibliography
Bibliography
Select a chapter:
(no revisions)
Show parallels Show headlines
Use dependency labeler
(no revisions)
Associated topic(s): Brideship and marriage, marriage, wedding
Show parallels Show headlines
Use dependency labeler
Chapter id: 7403
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
brahmacārī vedam adhītyopanyāhṛtya gurave 'nujñāto dārān kurvīta // (1.1) Par.?
āplavanaṃ ca // (2.1) Par.?
tayor āplavanaṃ pūrvam // (3.1) Par.?
mantrābhivādāt tu pāṇigrahaṇasya pūrvaṃ vyākhyātam // (4.1) Par.?
brāhmaṇaḥ sahodakumbhaḥ prāvṛto vāgyato 'greṇāgniṃ gatvodaṅmukhas tiṣṭhet // (5.1) Par.?
snātām ahatenācchādya yā akṛntann ity ānīyamānāyāṃ pāṇigrāho japet somo 'dadad iti // (6.1) Par.?
pāṇigrāhasya dakṣiṇata upaveśayet // (7.1) Par.?
anvārabdhāyāṃ sruveṇopaghātaṃ mahāvyāhṛtibhir ājyaṃ juhuyāt // (8.1) Par.?
samastābhiś caturthīm // (9.1) Par.?
evaṃ caulopanayanagodāneṣu // (10.1) Par.?
agnir etu prathama iti ṣaḍbhiś ca pāṇigrahaṇe // (11.1) Par.?
nājyabhāgau na sviṣṭakṛd ājyāhutiṣv anādeśe // (12.1) Par.?
sarvatropariṣṭān mahāvyāhṛtibhiḥ // (13.1) Par.?
prājāpatyayā ca // (14.1) Par.?
prāyaścittaṃ juhuyāt // (15.1) Par.?
hutvopottiṣṭhataḥ // (16.1) Par.?
anupṛṣṭhaṃ gatvā dakṣiṇato 'vasthāya vadhvañjaliṃ gṛhṇīyāt // (17.1) Par.?
pūrvā mātā śamīpalāśamiśrāṃl lājāñchūrpe kṛtvā // (18.1) Par.?
paścād agner dṛṣatputram ākramayed vadhūṃ dakṣiṇena prapadenemam aśmānam iti // (19.1) Par.?
sakṛd gṛhītam añjaliṃ lājānāṃ vadhvañjalāv āvaped bhrātā // (20.1) Par.?
suhṛd vā kaścit // (21.1) Par.?
taṃ sāgnau juhuyād avicchidyāñjaliṃ iyaṃ nārīti // (22.1) Par.?
aryamaṇaṃ pūṣaṇam ity uttarayoḥ // (23.1) Par.?
hute tenaiva gatvā pradakṣiṇam agniṃ pariṇayet kanyalā pitṛbhya iti // (24.1) Par.?
avasthānaprabhṛty evaṃ triḥ // (25.1) Par.?
śūrpeṇa śiṣṭān agnāv opya prāgudīcīm utkramayet ekam iṣa iti // (26.1) Par.?
īkṣakāvekṣaṇarathārohaṇadurgānumantraṇānyabhirūpābhiḥ // (27.1) Par.?
apareṇāgnim audako gatvā pāṇigrāhaṃ mūrdhany avasiñcet // (28.1) Par.?
vadhūṃ ca // (29.1) Par.?
samañjantv ity avasiktaḥ // (30.1) Par.?
dakṣiṇaṃ pāṇiṃ sāṅguṣṭhaṃ gṛhṇīyāt gṛbhṇāmi ta iti ṣaḍbhiḥ // (31.1) Par.?
Duration=0.10452890396118 secs.