Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4252
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hemādilohakiṭṭāntaṃ śodhanaṃ māraṇaṃ guṇam / (1.1) Par.?
vakṣye sapratyayaṃ yogaṃ yathāgurumukhoditam // (1.2) Par.?
metals:: śodhana
taile takre gavāṃ mūtre kvāthe kaulatthakāñjike / (2.1) Par.?
taptaṃ taptaṃ niṣecettu tattaddrāve tu saptadhā // (2.2) Par.?
svarṇādilohaparyantaṃ śuddhirbhavati niścitam / (3.1) Par.?
śodhanaṃ māraṇaṃ caiva kathyate ca mayādhunā // (3.2) Par.?
gold:: śodhana
mṛttikāmātuluṅgāmlaiḥ pañcavāsarabhāvitā / (4.1) Par.?
sabhasmalavaṇaṃ hema śodhayet puṭapākataḥ // (4.2) Par.?
gold:: māraṇa:: niruttha
śuddhasūtasamaṃ hema khalve kuryācca golakam / (5.1) Par.?
adhordhvaṃ gandhakaṃ dattvā sarvaṃ tulyaṃ nirudhya ca // (5.2) Par.?
triṃśadvanopalairdeyaṃ puṭānyevaṃ caturdaśa / (6.1) Par.?
nirutthaṃ jāyate bhasma gandho deyaḥ punaḥ punaḥ // (6.2) Par.?
gold:: māraṇa
kṛtvā kaṇṭakavedhyāni svarṇapatrāṇi lepayet / (7.1) Par.?
luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ // (7.2) Par.?
gold:: māraṇa:: niruttha
rasasya bhasmanā vātha rasairvā lepayeddalam / (8.1) Par.?
hiṅguhiṅgulasindūraiḥ śilāsāmyena lepayet // (8.2) Par.?
saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam / (9.1) Par.?
taṃ bhāṇḍasya tale dhṛtvā bhasmanā pūrayeddṛḍham // (9.2) Par.?
agniṃ prajvālayedgāḍhaṃ dviniśaṃ svāṅgaśītalam / (10.1) Par.?
uddhṛtya sāvaśeṣaṃ ca punardeyaṃ puṭatrayam // (10.2) Par.?
anena vidhinā svarṇaṃ nirutthaṃ jāyate'mitam / (11.1) Par.?
etadrasāyanaṃ balyaṃ vṛṣyaṃ śītaṃ kṣayādihṛt // (11.2) Par.?
gold:: māraṇa:: niruttha
galitasya suvarṇasya ṣoḍaśāṃśena sīsakam / (12.1) Par.?
yojayitvā samuddhṛtya nimbunīreṇa mardayet // (12.2) Par.?
tadgolakasamaṃ gandhaṃ cūrṇaṃ dadyādadhopari / (13.1) Par.?
śarāvasampuṭe dhṛtvā puṭedviṃśadvanopalaiḥ // (13.2) Par.?
evaṃ munipuṭairhema notthānaṃ labhate punaḥ / (14.1) Par.?
gold:: māraṇa
mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ // (14.2) Par.?
hemapatraṃ ca tenaiva mriyate kṣaṇamātrataḥ / (15.1) Par.?
gold:: med. properties
kaṣāyatiktamadhuraṃ suvarṇaṃ guru lekhanam // (15.2) Par.?
vṛṣyaṃ rasāyanaṃ balyaṃ cakṣuṣyaṃ kāntidaṃ śuci / (16.1) Par.?
āyurmedovayaḥsthairyavāgviśuddhismṛtipradam // (16.2) Par.?
kṣayonmādagadārtānāṃ śamanaṃ paramucyate / (17.1) Par.?
rajataśodhanam
bhāgena kṣārarājena drāvitaṃ śuddhimicchatā // (17.2) Par.?
rajatabhasma
tārapatraṃ caturbhāgaṃ bhāgaikaṃ śuddhatālakam / (18.1) Par.?
mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet // (18.2) Par.?
ruddhvā tribhiḥ puṭaiḥ pācyaṃ pañcaviṃśadvanopalaiḥ / (19.1) Par.?
mriyate nātra sandeho gandho deyaḥ punaḥ punaḥ // (19.2) Par.?
silver:: māraṇa
svarṇamākṣikagandhasya samaṃ bhāgaṃ tu kārayet / (20.1) Par.?
arkakṣīreṇa sampiṣṭaṃ tārapatraṃ pralipya ca // (20.2) Par.?
puṭena jārayettāraṃ mṛtaṃ bhavati niścitam / (21.1) Par.?
silver:: māraṇa
vidhāya piṣṭiṃ sūtena rajatasyātha melayet // (21.2) Par.?
tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ / (22.1) Par.?
dvitraiḥ puṭaiḥ bhavedbhasma yojyameva rasādiṣu // (22.2) Par.?
silver:: med. properties
śītaṃ kaṣāyaṃ madhuramamlaṃ vātaprakopajit / (23.1) Par.?
dīpanaṃ balakṛt snigdhaṃ gāḍhājīrṇavināśanam / (23.2) Par.?
āyuṣyaṃ dīrgharogaghnaṃ rajataṃ lekhanaṃ param // (23.3) Par.?
tāmra
na viṣaṃ viṣamityāhustāmraṃ tu viṣamucyate / (24.1) Par.?
copper:: 8 doṣas
eko doṣo viṣe tāmre tvaṣṭau doṣāḥ prakīrtitāḥ // (24.2) Par.?
bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ / (25.1) Par.?
aruciścittasantāpa ete doṣā viṣopamāḥ // (25.2) Par.?
tasmādviśuddhaṃ saṃgrāhyaṃ tāmraṃ rogapraśāntaye / (26.1) Par.?
copper:: śodhana
lavaṇair vajradugdhena tāmrapatraṃ vilepayet // (26.2) Par.?
agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā / (27.1) Par.?
snuhyarkasvarase'pyevaṃ śulbaśuddhirbhaviṣyati // (27.2) Par.?
copper:: śodhana
gomūtreṇa pacedyāmaṃ tāmrapatraṃ dṛḍhāgninā / (28.1) Par.?
śudhyate nātra sandeho māraṇaṃ vāpyathocyate // (28.2) Par.?
tāmrabhasma
sūtamekaṃ dvidhā gandhaṃ yāmaṃ kanyāṃ vimardayet / (29.1) Par.?
dvayostulyaṃ tāmrapatraṃ sthālyā garbhaṃ nirodhayet // (29.2) Par.?
samyaṅ mṛllavaṇaiḥ sārddhaṃ pārśve bhasma nidhāya ca / (30.1) Par.?
caturyāmaṃ paceccullyāṃ pātrapṛṣṭhe sagomaye // (30.2) Par.?
jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet / (31.1) Par.?
mriyate nātra sandehaḥ sarvayogeṣu yojayet // (31.2) Par.?
tāmrabhasma
caturthāṃśena sūtena tāmrapatrāṇi lepayet / (32.1) Par.?
amlapiṣṭaṃ dviguṇitamadhordhvaṃ dāpayed balim // (32.2) Par.?
cāṅgerīkalkagarbhe tadbhāṇḍe yāmaṃ paceddṛḍham / (33.1) Par.?
bhasmībhūtaṃ tāmrapatraṃ sarvayogeṣu yojayet // (33.2) Par.?
tāmrabhasma
jambīrarasasampiṣṭaṃ rasagandhakalepitam / (34.1) Par.?
śulbapatraṃ śarāvasthaṃ tripuṭairyāti pañcatām // (34.2) Par.?
tāmrabhasmaguṇāḥ
tāmraṃ tiktāmlamadhuraṃ kaṣāyaṃ śītalaṃ param // (35) Par.?
kaphapittakṣayaṃ dhātukuṣṭhaghnaṃ ca rasāyanam / (36.1) Par.?
nāśayecchūlam arśāṃsi vṛkṣamindrāśaniryathā // (36.2) Par.?
rājarīti-, ghoṣaśodhana, -māraṇa
rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak / (37.1) Par.?
tāmravacchodhanaṃ teṣāṃ tāmravad guṇakārakam // (37.2) Par.?
nāgavaṅgaśodhanam
nāgavaṅgau ca galitau ravidugdhena secayet / (38.1) Par.?
trivāraṃ śuddhimāyāti sacchidre haṇḍikāntare // (38.2) Par.?
lead:: māraṇa (1)
tribhiḥ kumbhapuṭairnāgo vāsāsvarasamarditaḥ / (39.1) Par.?
sā śilā bhasmatāmeti tadrajaḥ sarvamehahṛt // (39.2) Par.?
nāgabhasma
bhūbhujaṅgam agastiṃ ca piṣṭvā pātraṃ vilepayet / (40.1) Par.?
tadrasaṃ vidrute nāge vāsāpāmārgasambhavam // (40.2) Par.?
kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ / (41.1) Par.?
praharaṃ pācayeccullyāṃ vāsādarvyā ca ghaṭṭitā // (41.2) Par.?
tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet / (42.1) Par.?
puṭet punaḥ samuddhṛtya tenaiva parimardayet // (42.2) Par.?
evaṃ sapta puṭaṃ nāgaṃ sindūraṃ jāyate dhruvam / (43.1) Par.?
nāgabhasmaguṇāḥ
tārastho rañjano nāgo vātapittakaphāpahaḥ // (43.2) Par.?
grahaṇīkuṣṭhamehārśaḥprāṇaśoṣaviṣāpahaḥ / (44.1) Par.?
tin:: māraṇa (1)
ābhīraṃ śodhayedādau drāvayeddhaṇḍikāntare // (44.2) Par.?
apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ / (45.1) Par.?
sthūlāgrayā lohadarvyā śanaistad avacālayet // (45.2) Par.?
yāvadbhasmatvamāyāti tāvanmardyaṃ ca pūrvavat / (46.1) Par.?
tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam // (46.2) Par.?
nūtanena śarāveṇa rodhayedantare bhiṣak / (47.1) Par.?
paścāttīvrāgninā pakvaṃ vaṅgabhasma bhaveddhruvam // (47.2) Par.?
tin:: māraṇa
vaṅgaṃ satālamarkasya piṣṭvā dugdhena taṃ puṭet / (48.1) Par.?
śuṣkāśvatthabhavairvalkaiḥ saptadhā bhasmatāṃ vrajet // (48.2) Par.?
vaṅgabhasmaguṇāḥ
vaṅgaṃ tiktoṣṇakaṃ rūkṣamīṣadvātaprakopanam / (49.1) Par.?
mehaśleṣmāmayaghnaṃ ca kṛmighnaṃ mohanāśanam // (49.2) Par.?
iron:: śodhana:: adri
triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam / (50.1) Par.?
tatkvāthe pādaśeṣe tu lohasya palapañcakam // (50.2) Par.?
kṛtvā patrāṇi taptāni saptavāraṃ niṣecayet / (51.1) Par.?
evaṃ pralīyate doṣo girijo lohasambhavaḥ // (51.2) Par.?
iron:: māraṇa:: vāritara
śuddhasya sūtarājasya bhāgo bhāgadvayaṃ baleḥ / (52.1) Par.?
dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā // (52.2) Par.?
yāmadvayaṃ tato golaṃ sthāpayettāmrabhājane / (53.1) Par.?
ācchādyairaṇḍajaiḥ patrairuṣṇo yāmadvayaṃ bhavet // (53.2) Par.?
tridinaṃ dhānyarāśisthaṃ taṃ tato mardayed dṛḍham / (54.1) Par.?
rajastadvastragalitaṃ nīre tarati haṃsavat // (54.2) Par.?
tīkṣṇaṃ muṇḍaṃ kāntalohaṃ nirutthaṃ jāyate mṛtam / (55.1) Par.?
triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam // (55.2) Par.?
iron:: māraṇa
dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet / (56.1) Par.?
kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet / (56.2) Par.?
puṭedevaṃ lohacūrṇaṃ saptadhā maraṇaṃ vrajet // (56.3) Par.?
iron:: māraṇa:: vāritara
kākodumbarikānīre lohapatrāṇi secayet / (57.1) Par.?
taptataptāni ṣaḍvāraṃ kuṭṭayettad udūkhale // (57.2) Par.?
tatpañcamāṃśaṃ daradaṃ kṣiptvā sarvaṃ vimardayet / (58.1) Par.?
kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā // (58.2) Par.?
trivāraṃ triphalākvāthaistatsaṃkhyākairatandritaḥ / (59.1) Par.?
evaṃ caturdaśapuṭairlohaṃ vāritaraṃ bhavet // (59.2) Par.?
iron:: māraṇa
tindūphalasya majjāyāṃ khaḍgaṃ liptvātape khare / (60.1) Par.?
dhārayet kāṃsyapātreṇa dinaikena puṭatyalam // (60.2) Par.?
lepaṃ punaḥ punaḥ kuryād dinānte tatprapeṣayet / (61.1) Par.?
triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet // (61.2) Par.?
iron:: māraṇa
lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale / (62.1) Par.?
matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam // (62.2) Par.?
iron:: checking the vāritara state
sarvametanmṛtaṃ lohaṃ dhmātavyaṃ mṛtapañcake / (63.1) Par.?
yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet // (63.2) Par.?
iron:: māraṇa:: niruttha
gandhakaṃ tutthakaṃ lohaṃ tulyaṃ khalve vimardayet / (64.1) Par.?
dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet / (64.2) Par.?
ityevaṃ sarvalohānāṃ kartavyetthaṃ nirutthitiḥ // (64.3) Par.?
lohabhasmaguṇāḥ
kṛṣṇāyaso'tha śūlārśaḥkuṣṭhapāṇḍutvamehanut / (65.1) Par.?
vayaḥsthaṃ guru cakṣuṣyaṃ saraṃ medogadāpaham // (65.2) Par.?
āyuḥpradātā balavīryakartā rogasya hartā madanasya kartā / (66.1) Par.?
ayaḥsamānaṃ nahi kiṃcid anyad rasāyanaṃ śreṣṭhatamaṃ hi janto // (66.2) Par.?
kūṣmāṇḍaṃ tilatailaṃ ca māṣānnaṃ rājakaṃ tathā / (67.1) Par.?
madyamamlarasaṃ caiva tyajellohasya sevakaḥ // (67.2) Par.?
muṇḍa
ye guṇā mārite muṇḍe te guṇā muṇḍakiṭṭake / (68.1) Par.?
tasmāt sarvatra maṇḍūraṃ rogaśāntyai niyojayet // (68.2) Par.?
śatotthamuttamaṃ kiṭṭaṃ madhyamāśītivārṣikam / (69.1) Par.?
adhamaṃ ṣaṣṭivarṣīyaṃ tato hīnaṃ viṣopamam // (69.2) Par.?
dagdhākṣakāṣṭhair malam āyasaṃ tu gomūtranirvāpitamaṣṭavārān / (70.1) Par.?
vicūrṇya līḍhaṃ madhunācireṇa nṛṇāṃ kṣayaṃ pāṇḍugadaṃ nihanti // (70.2) Par.?
kiṭṭāddaśaguṇaṃ muṇḍaṃ muṇḍāttīkṣṇaṃ śatādhikam / (71.1) Par.?
tīkṣṇāllakṣaguṇaṃ kāntaṃ bhakṣaṇāt kurute guṇam // (71.2) Par.?
Duration=0.26324510574341 secs.