UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12473
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
kāmyeṣu ṣaḍbhaktāni trīṇi vā nāśnīyāt // (1)
Par.?
nityaprayuktānām āditaḥ // (2)
Par.?
upariṣṭātsānnipātike // (3)
Par.?
evaṃ yajanīyaprayogeṣu // (4)
Par.?
ardhamāsavratī // (5)
Par.?
aśaktau peyamekaṃ kālam // (6)
Par.?
araṇye prapadaṃ japedāsīnaḥ prāgagreṣu // (7)
Par.?
evaṃ brahmavarcasakāmaḥ // (8)
Par.?
yathoktaṃ paśukāmaḥ // (9)
Par.?
sahasrabāhuriti paśusvastyayanakāmo vrīhiyavau juhuyāt // (10) Par.?
yenecchetsahakāraṃ kautomatenāsya mahāvṛkṣaphalāni parijapya dadyāt // (11)
Par.?
ardhamāsavratī paurṇamāsyāṃ rātrau nābhimātraṃ pragāhyāvidāsini hrade 'kṣatataṇḍulānāsyena juhuyād udake vṛkṣa iveti pañcabhiḥ pārthivaṃ karma // (12)
Par.?
prathamayādityam upatiṣṭhedbhogakāmo 'rthapatau prekṣamāṇe // (13)
Par.?
dvitīyayākṣatataṇḍulānāditye pariviṣyamāṇe bṛhatpattrasvastyayanakāmaḥ // (14)
Par.?
tṛtīyayā candramasi tilataṇḍulān kṣudrapaśusvastyayanakāmaḥ // (15)
Par.?
caturthyādityam upasthāya gurumartham abhyuttiṣṭhet // (16)
Par.?
pañcamyādityam upasthāya gṛhāneyāt // (17)
Par.?
anakāmamāraṃ nityaṃ japet bhūriti // (18)
Par.?
yajanīye juhuyān mūrdhno 'dhi ma iti ṣaḍbhir vāmadevyargbhir mahāvyāhṛtibhiḥ prājāpatyayā ca // (19)
Par.?
alakṣmīnirṇodaḥ // (20)
Par.?
akṣeme pathyapehīti japet parāhṇeṣu // (21)
Par.?
yaśo 'ham ityādityam upatiṣṭhed yaśaskāmaḥ pūrvāhnamadhyandināparāhṇeṣu // (22)
Par.?
prātarahṇasyeti yathārtham ūhet // (23)
Par.?
āditya nāvam iti sandhyopasthānaṃ svastyayanam // (24)
Par.?
udyantaṃ tveti pūrvāṃ pratitiṣṭhantaṃ tveti paścimām // (25)
Par.?
Duration=0.18017601966858 secs.