UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12478
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
ardhamāsavratī paurṇamāsyāṃ rātrau śaṅkuśataṃ juhuyād ekākṣaryayāyasānvayakāmaḥ // (1)
Par.?
khādirānāyuṣkāmo 'thāparam // (2)
Par.?
prāṅvodaṅvā grāmānniṣkramya sthaṇḍilaṃ samūhya parvate vāraṇyair gomayais tāpayitvāṅgārān apohyāsyena juhuyāt // (3)
Par.?
dvādaśa grāmā jvalite // (4)
Par.?
tryavarā dhūme // (5)
Par.?
kambūkān sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate // (6)
Par.?
idamahamimamiti paṇyahomaṃ juhuyāt // (7)
Par.?
pūrṇahomaṃ yajanīye juhuyāt // (8)
Par.?
indrāmavadād iti sahāyakāmaḥ // (9)
Par.?
aṣṭarātropoṣitaḥ prāṅvodaṅvā grāmāccatuṣpathe samidhyāgnim audumbara idhmaḥ syāt sruvacamasau ca juhuyād annaṃ vā iti śrīrvā iti // (10)
Par.?
grāme tṛtīyām annasyeti // (11)
Par.?
ādhipatyaṃ prāpnoti // (12)
Par.?
upatāpinīṣu goṣṭhe pāyasaṃ juhuyāt // (13)
Par.?
akṣeme pathi vastradaśānāṃ granthīnkuryāt sahāyināṃ ca svastyayanāni // (14)
Par.?
kṣudhe svāhety etābhyām āhutisahasraṃ juhuyādācitasahasrakāmaḥ // (15)
Par.?
vatsamithunayoḥ purīṣeṇa paśukāmo 'vimithunayoḥ kṣudrapaśukāmaḥ // (16) Par.?
haritagomayena sāyaṃ prātar juhuyān nāsya vṛttiḥ kṣīyate // (17)
Par.?
Duration=0.13879418373108 secs.