UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 7736
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
maghābhir gāvo gṛhyante // (1.1)
Par.?
phalgunībhyāṃ vyūhyate // (2.1)
Par.?
yāṃ kāmayeta duhitaraṃ priyā syād iti tāṃ niṣṭyāyāṃ dadyāt priyaiva bhavati neva tu punar āgacchatīti brāhmaṇāvekṣo vidhiḥ // (3.1)
Par.?
invakāśabdo mṛgaśirasi // (4.1)
Par.?
niṣṭyāśabdaḥ svātau // (5.1)
Par.?
vivāhe gauḥ // (6.1)
Par.?
gṛheṣu gauḥ // (7.1)
Par.?
tayā varam atithivad arhayet // (8.1)
Par.?
yo 'syāpacitaḥ tam itarayā // (9.1)
Par.?
etāvad gorālambhasthānam atithiḥ pitaro vivāhaś ca // (10.1)
Par.?
suptāṃ rudantīṃ niṣkrāntāṃ varaṇe parivarjayet // (11.1)
Par.?
dattāṃ guptāṃ dyotām ṛṣabhāṃ śarabhāṃ vinatāṃ vikaṭāṃ muṇḍāṃ maṇḍūṣikāṃ sāṅkārikāṃ rātāṃ pālīṃ mitrāṃ svanujāṃ varṣakārīṃ ca varjayet // (12.1)
Par.?
nakṣatranāmā nadīnāmā vṛkṣanāmā ca garhitāḥ // (13.1)
Par.?
sarvāś ca rephalakāropāntā varaṇe parivarjayet // (14.1)
Par.?
śaktiviṣaye dravyāṇi praticchannāny upanidhāya brūyād upaspṛśeti // (15.1)
Par.?
nānābījāni saṃsṛṣṭāni vedyāḥ pāṃsūn kṣetrāl loṣṭaṃ śakṛcchmaśānaloṣṭam iti // (16.1)
Par.?
pūrveṣām upasparśane yathāliṅgam ṛddhiḥ // (17.1)
Par.?
uttamaṃ paricakṣate // (18.1)
Par.?
bandhuśīlalakṣaṇasampannām arogām upayaccheta // (19.1)
Par.?
bandhuśīlalakṣaṇasampannaḥ śrutavān aroga iti varasampat // (20.1) Par.?
yasyāṃ manaścakṣuṣor nibandhas tasyām ṛddhir netarad ādriyetety eke // (21.1)
Par.?
Duration=0.042781114578247 secs.