Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Alchemy, Medicine

Show parallels  Show headlines
Use dependency labeler
Chapter id: 4253
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
kṣīrābdherutthitaṃ devaṃ pītavastraṃ caturbhujam / (1.1) Par.?
vande dhanvantariṃ nityaṃ nānāgadaniṣūdanam // (1.2) Par.?
yathā gurumukhaṃ śrutvā sānubhūtaṃ ca tadrasam / (2.1) Par.?
sa rasaḥ procyate hyatra vyādhināśanahetave // (2.2) Par.?
muktvaikaṃ rasavaidyaṃ ca lābhapūjāyaśasvinam / (3.1) Par.?
tṛṇakāṣṭhauṣadhair vaidyaḥ ko labheta varāṭikām // (3.2) Par.?
yasya rogasya yo yogo munibhiḥ parikīrtitaḥ / (4.1) Par.?
tattadyogasamāyuktaṃ bhiṣak sūtaṃ prayojayet // (4.2) Par.?
mātrādhikaṃ na seveta rasaṃ vā viṣam auṣadham / (5.1) Par.?
tryādhibaddhaṃ ca koṣṭhaṃ ca vīkṣya mātrāṃ prayojayet // (5.2) Par.?
ratnagarbhapaṭolī
rasaṃ vajraṃ hema tāraṃ nāgaṃ lohaṃ ca tāmrakam / (6.1) Par.?
tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam // (6.2) Par.?
śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ / (7.1) Par.?
mardayitvā vicūrṇyātha tenāpūrya varāṭikām // (7.2) Par.?
ṭaṅkaṇaṃ ravidugdhena piṣṭvā mūṣāṃ ca bandhayet / (8.1) Par.?
mṛdbhāṇḍe ca nirudhyātha samyaggajapuṭe pacet // (8.2) Par.?
svāṅgaśītaṃ samuddhṛtya sūkṣmacūrṇāni kārayet / (9.1) Par.?
ādāya cūrṇayetsarvaṃ nirguṇḍyāḥ saptabhāvanāḥ // (9.2) Par.?
ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ / (10.1) Par.?
dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam // (10.2) Par.?
kṣayarogaṃ nihantyāśu sādhyāsādhyaṃ na saṃśayaḥ / (11.1) Par.?
yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca // (11.2) Par.?
mahārogāṣṭake kāse jvare śvāse'tisārake / (12.1) Par.?
poṭalīratnagarbho'yaṃ yogavāheṣu yojayet // (12.2) Par.?
mṛgāṅkarasaḥ
syādrasena samaṃ hema mauktikaṃ dviguṇaṃ bhavet / (13.1) Par.?
gandhakaṃ ca samaṃ tena rasapādastu ṭaṃkaṇam // (13.2) Par.?
sarvaṃ tadgolakaṃ kṛtvā kāñjikenāvaśoṣayet / (14.1) Par.?
bhāṇḍe lavaṇapūrṇe ca pacedyāmacatuṣṭayam // (14.2) Par.?
mṛgāṅkasaṃjñako jñeyo rājayoganikṛntanaḥ / (15.1) Par.?
guñjācatuṣṭayaṃ cāsya maricairbhakṣayedbhiṣak // (15.2) Par.?
pippalīdaśakairvāpi madhunā lehayed budhaḥ / (16.1) Par.?
pathyaṃ sulaghumāṃsena prāyeṇāsya prayojayet // (16.2) Par.?
dadhyājyagavyaṃ takraṃ vā kṣīraṃ vājaṃ prayojayet / (17.1) Par.?
vyañjanair mṛtapakvaiśca nātikṣārair ahiṅgukaiḥ // (17.2) Par.?
elājambīramaricaiḥ saṃskṛtairavidāhibhiḥ / (18.1) Par.?
vṛntākatailabilvāni kāravellaṃ ca varjayet // (18.2) Par.?
striyaṃ parihared dūrāt kopaṃ cāpi parityajet / (19.1) Par.?
vallī tumbarikānāma tanmūlaṃ kvāthayetpalam // (19.2) Par.?
kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye / (20.1) Par.?
triśūlī yā samākhyātā tanmūlaṃ kvāthayed valam // (20.2) Par.?
īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā / (21.1) Par.?
bhakṣayetpathyabhojyaṃ ca sarvarogapraśāntaye // (21.2) Par.?
markaṭīpatracūrṇasya guṭikāṃ madhunā kṛtām / (22.1) Par.?
dhārayet satataṃ vaktre kāsaviṣṭambhanāśinīm // (22.2) Par.?
chāgamāṃsaṃ payaśchāgaṃ chāgaṃ sarpiḥ sanāgaram / (23.1) Par.?
chāgopasevāsahanaṃ chāgamadhye tu yakṣmanut // (23.2) Par.?
malāyattaṃ balaṃ puṃsāṃ śukrāyattaṃ ca jīvitam / (24.1) Par.?
ato viśeṣato rakṣedyakṣmiṇo malaretasī // (24.2) Par.?
lokanātharasaḥ
palaṃ kapardacūrṇasya palaṃ pāradagandhayoḥ / (25.1) Par.?
māṣo'pi ṭaṃkaṇasyaiko jambīreṇa vimardayet // (25.2) Par.?
puṭellokeśvaro nāma lokanātho'yamuttamaḥ / (26.1) Par.?
jayetkuṣṭhaṃ raktapittamanyarogaṃ kṣayaṃ nayet // (26.2) Par.?
puṣṭavīryapradātā ca kāntilāvaṇyadaḥ paraḥ / (27.1) Par.?
ko'sti lokeśvarād anyo nṛṇāṃ śambhumukhodgatāt // (27.2) Par.?
lokeśvarapaṭolīrasaḥ
rasasya bhasmanā hema pādāṃśena prakalpayet / (28.1) Par.?
dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā // (28.2) Par.?
varāṭakāṃśca sampūrya ṭaṅkaṇena nirudhya ca / (29.1) Par.?
bhāṇḍe cūrṇaṃ pratilikhetkṣiptvā rundhīta mṛnmaye // (29.2) Par.?
śoṣayitvā puṭedgarbhe vahniṃ dattvā parāhnike / (30.1) Par.?
svāṃgaśītaṃ samuddhṛtya cūrṇayitvātha vinyaset // (30.2) Par.?
eṣa lokeśvaro nāma vīryapuṣṭivivarddhanaḥ / (31.1) Par.?
guñjācatuṣṭayaṃ cāsya pippalīmadhusaṃyutam // (31.2) Par.?
khādayetparayā bhaktyā lokeśaḥ sarvasiddhidaḥ / (32.1) Par.?
aṅgakārśye'gnimāndye ca kāsapitte rasastvayam // (32.2) Par.?
maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam / (33.1) Par.?
lavaṇaṃ varjayettatra śayītottānapādataḥ // (33.2) Par.?
ekaviṃśaddinaṃ yāvanmaricaṃ saghṛtaṃ pibet / (34.1) Par.?
pathyaṃ mṛgāṅkavaddeyaṃ śayītottānapādataḥ // (34.2) Par.?
ye śuṣkā viṣamānilaiḥ kṣayarujā vyāptāśca ye kuṣṭhino ye pāṇḍutvahatāḥ kuvaidyavidhinā ye śoṣiṇo durbhagāḥ / (35.1) Par.?
ye taptā vividhair jvarair bhramamadonmādaiḥ pramādaṃ gatāste sarve vigatāmayā hatarujaḥ syuḥ poṭalīsevayā // (35.2) Par.?
rājamṛgāṅkarasaḥ
rasabhasma trayo bhāgā bhāgaikaṃ hemabhasmakam / (36.1) Par.?
mṛtatāmrasya bhāgaikaṃ śilāgandhakatālakam // (36.2) Par.?
pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet / (37.1) Par.?
varāṭīḥ pūrayettena hyajākṣīreṇa ṭaṃkaṇam // (37.2) Par.?
piṣṭvā tena mukhaṃ ruddhvā mṛdbhāṇḍe ca nirodhayet / (38.1) Par.?
śuṣkaṃ gajapuṭe pācyaṃ cūrṇayetsvāṅgaśītalam // (38.2) Par.?
raso rājamṛgāṅko'yaṃ caturguñjaḥ kaphāpahaḥ / (39.1) Par.?
daśabhiḥ pippalīkṣaudrairmaricaikonaviṃśatiḥ / (39.2) Par.?
saghṛtairdāpayetkvāthaṃ vātaśleṣmodbhave kṣaye // (39.3) Par.?
ratnagirirasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ mṛtaṃ svarṇābhratāmrakam / (40.1) Par.?
pratyekaṃ sūtatulyaṃ syātsūtārddhaṃ mṛtalohakam // (40.2) Par.?
lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ / (41.1) Par.?
parpaṭīrasavatpācyaṃ cūrṇitaṃ bhāvayetpṛthak // (41.2) Par.?
śigruvāsakanirguṇḍīvacāsomāgnibhṛṅgajaiḥ / (42.1) Par.?
kṣudrāmṛtājayantībhir munibrāhmīsutiktakaiḥ // (42.2) Par.?
kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā / (43.1) Par.?
ruddhvā laghupuṭe pācyaṃ bhūdhare taṃ samuddharet // (43.2) Par.?
imaṃ navajvare dadyānmāṣamātraṃ rasasya tu // (44) Par.?
kṛṣṇādhānyakasammiśraṃ muhūrtādvijvaro bhavet / (45.1) Par.?
ayaṃ ratnagirirnāma raso yogasya vāhakaḥ // (45.2) Par.?
hiṅguleśvararasaḥ (?)
tulyāṃśaṃ cūrṇayet khalve pippalīṃ hiṅgulaṃ viṣam / (46.1) Par.?
dviguṃjaṃ madhunā deyaṃ vātajvaranivṛttaye // (46.2) Par.?
śītabhañjīrasaḥ
pāradaṃ rasakaṃ tālaṃ tutthaṃ ṭaṅkaṇagandhakam / (47.1) Par.?
sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam // (47.2) Par.?
mardayettena kalkena tāmrapātrodaraṃ lipet / (48.1) Par.?
aṅgulyardhapramāṇena pacettatsikatāhvaye // (48.2) Par.?
yantre yāvatsphuṭantyevaṃ vrīhayastasya pṛṣṭhataḥ / (49.1) Par.?
tataḥ suśītalaṃ grāhyaṃ tāmrapātrodarādbhiṣak // (49.2) Par.?
śītabhañjīraso nāma cūrṇayenmaricaiḥ samam / (50.1) Par.?
māṣaikaṃ parṇakhaṇḍena bhakṣayennāśayejjvaram / (50.2) Par.?
tridinair viṣamaṃ tīvramekadvitricaturthakam // (50.3) Par.?
śītabhañjīrasaḥ
rasahiṅgulagandhaṃ ca jaipālaṃ ca tribhiḥ samam / (51.1) Par.?
dantīkvāthena saṃmardya raso jvaraharaḥ smṛtaḥ // (51.2) Par.?
ārdrakasya rasenātha dāpayedraktikādvayam / (52.1) Par.?
navajvaraṃ mahāghoraṃ nāśayedyāmamātrataḥ // (52.2) Par.?
śarkarā dadhibhaktaṃ ca pathyaṃ deyaṃ prayatnataḥ / (53.1) Par.?
śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ / (53.2) Par.?
śītabhañjīraso nāma sarvajvaravināśakaḥ // (53.3) Par.?
śītārirasaḥ
sūtakaṃ ṭaṅkaṇaṃ gandhaṃ śulbacūrṇaṃ samaṃ samam / (54.1) Par.?
sūtāddviguṇitaṃ deyaṃ jaipālaṃ tuṣavarjitam // (54.2) Par.?
saindhavaṃ maricaṃ ciñcātvagbhasmāpi ca śarkarāḥ / (55.1) Par.?
pratyekaṃ sūtatulyaṃ syājjambīrair mardayed dinam // (55.2) Par.?
dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham / (56.1) Par.?
rasaḥ śītārināmāyaṃ śītajvaraharaḥ paraḥ // (56.2) Par.?
jvararājarasaḥ
bhāgaikaṃ rasarājasya bhāgasyārdhena mākṣikā // (57) Par.?
bhāgadvayaṃ śilāyāśca gandhakasya trayo matāḥ / (58.1) Par.?
tālakāṣṭādaśa bhāgāḥ śulbasya bhāgapañcakam // (58.2) Par.?
bhallātakatrayo bhāgāḥ sarvamekatra cūrṇayet / (59.1) Par.?
vajrīkṣīraplutaṃ kṛtvā dṛḍhe mṛnmayabhājane // (59.2) Par.?
vidhāya sudṛḍhaṃ mudrāṃ pacedyāmacatuṣṭayam / (60.1) Par.?
svāṅgaśītaṃ samuddhṛtya mardayetsudṛḍhaṃ punaḥ // (60.2) Par.?
guñjācatuṣṭayaṃ cāsya parṇakhaṇḍena dāpayet / (61.1) Par.?
jvararājaḥ prasiddho'yamaṣṭajvaravināśakaḥ // (61.2) Par.?
prātaḥkāle prabhujyainaṃ pathyaṃ takraudanaṃ hitam / (62.1) Par.?
bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam // (62.2) Par.?
mahājvarāṅkuśarasaḥ
sūtaṃ gandhaṃ viṣaṃ tulyaṃ dhūrtabījaṃ tribhiḥ samam / (63.1) Par.?
taccūrṇāddviguṇaṃ vyoṣacūrṇaṃ guñjādvayaṃ hitam // (63.2) Par.?
jambīrakasya majjābhirārdrakasya rasairyutaḥ / (64.1) Par.?
mahājvarāṅkuśo nāma jvarāṣṭakanikṛntanaḥ // (64.2) Par.?
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam / (65.1) Par.?
viṣamaṃ ca tridoṣotthaṃ hanti sarvaṃ na saṃśayaḥ // (65.2) Par.?
vyāyāmaṃ ca vyavāyaṃ ca snānaṃ caṅkramaṇaṃ tathā / (66.1) Par.?
jvaramukto na seveta yāvanno balavānbhavet // (66.2) Par.?
prāṇeśvararasaḥ
śuddhasūtaṃ tathā gandhaṃ mṛtābhraṃ viṣasaṃyutam // (67) Par.?
samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ / (68.1) Par.?
pūrayetkupikāṃ tena mudrayitvā viśoṣayet // (68.2) Par.?
saptabhirmṛttikāvastrairveṣṭayitvātha śoṣayet / (69.1) Par.?
puṭet kumbhapramāṇena svāṅgaśītaṃ samuddharet // (69.2) Par.?
gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ / (70.1) Par.?
ajājīcitrakaṃ hiṅgu svarjikā ṭaṅkaṇaṃ ca yat // (70.2) Par.?
gugguluḥ pañcalavaṇaṃ yavakṣāro yavānikā / (71.1) Par.?
maricaṃ pippalī caiva pratyekaṃ ca samānataḥ // (71.2) Par.?
eṣāṃ kaṣāyeṇa punarbhāvayetsaptadhātape / (72.1) Par.?
nāgavallīdalayutaḥ pañcaguñjo raseśvaraḥ // (72.2) Par.?
dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu / (73.1) Par.?
prāṇeśvaro raso nāma sannipātaprakopanut // (73.2) Par.?
śītajvare dāhapūrve gulme śūle tridoṣaje / (74.1) Par.?
vāñchitaṃ bhojanaṃ dadyāt kuryāccandanalepanam // (74.2) Par.?
tāpodrekasya śamanaṃ bālābhāṣaṇagāyanaiḥ / (75.1) Par.?
prabhavennātra sandehaḥ svāsthyaṃ ca labhate naraḥ // (75.2) Par.?
navajvarebhasiṃharasaḥ
śuddhaṃ sūtaṃ tathā gandhaṃ lohaṃ tāmraṃ ca sīsakam / (76.1) Par.?
maricaṃ pippalīṃ viśvaṃ samabhāgāni cūrṇayet // (76.2) Par.?
arddhabhāgaṃ viṣaṃ dattvā mardayedvāsaradvayam / (77.1) Par.?
śṛṅgaverānupānena dadyād guñjādvayaṃ bhiṣak // (77.2) Par.?
navajvare mahāghore vāte saṃgrahaṇīgade / (78.1) Par.?
navajvarebhasiṃho'yaṃ sarvarogeṣu yojayet // (78.2) Par.?
pañcānanajvarāṅkuśarasaḥ
śambhoḥ kaṇṭhavibhūṣaṇaṃ samaricaṃ mārāriraktaṃ raviḥ pakṣau sāgaralocanaṃ śaśiyutaṃ bhāgo'rkasaṃkhyānvitam / (79.1) Par.?
khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ // (79.2) Par.?
pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam / (80.1) Par.?
gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca // (80.2) Par.?
pañcānanarasaḥ
sūtaṃ gandhakacitrakaṃ trikaṭukaṃ mustā viṣaṃ traiphalam etebhyo dviguṇāṃ guḍena guṭikāṃ guṃjāpramāṇāṃ haret / (81.1) Par.?
kuṣṭhāṣṭādaśa vāyuśūlamudaraṃ śoṣapramehādikaṃ rogānīkakarīndradarpadalane khyāto hi pañcānanaḥ // (81.2) Par.?
mṛtasaṃjīvanīrasaḥ
mlecchasya bhāgāścatvāro jaipālasya trayo matāḥ / (82.1) Par.?
dvau bhāgau ṭaṅkaṇasyaiva bhāgaikamamṛtasya ca // (82.2) Par.?
tatsarvaṃ mardayet sūkṣmaṃ śuṣkaṃ yāmaṃ bhiṣagvaraḥ / (83.1) Par.?
śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ / (83.2) Par.?
guñjādvayamitastāpaṃ haratyeṣa viniścayaḥ // (83.3) Par.?
ghanasāreṇa yuktena candanena vilepayet // (84) Par.?
vidadhyātkāṃsyapātreṇa jīvayedrogiṇaṃ bhiṣak / (85.1) Par.?
śālyannaṃ takrasahitaṃ bhojayed bilvasaṃyutam // (85.2) Par.?
sannipāte mahāghore tridoṣe viṣamajvare / (86.1) Par.?
āmavāte vātaśūle gulme plīhni jalodare // (86.2) Par.?
śītapūrve dāhapūrve viṣame satatajvare / (87.1) Par.?
agnimāṃdye ca vāte ca prayojyo'yaṃ raseśvaraḥ // (87.2) Par.?
mṛtasaṃjīvanaṃ nāma khyāto'yaṃ rasasāgare // (88) Par.?
ravisundararasaḥ
dvibhāgatālena hataṃ ca tāmraṃ rasaṃ ca gandhaṃ ca viṣaṃ samaṃ syāt / (89.1) Par.?
jayapālabījaṃ dviguṇaṃ ca dadyāt trisaptavāreṇa divākarāṃśau // (89.2) Par.?
vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam / (90.1) Par.?
jvarāṅkuśo'yaṃ ravisundarākhyo jvarānnihantyaṣṭavidhān samagrān // (90.2) Par.?
sannipātabhairavarasaḥ
tāmragandharasaśvetaspandāmaricapūtanāḥ / (91.1) Par.?
samīnapittajaipālāstulyā ekatra marditāḥ // (91.2) Par.?
guñjācatuṣṭayaṃ cāsyā navajvaraharaḥ paraḥ / (92.1) Par.?
jvarāṅkuśaḥ saṃnipātabhairavo'yaṃ prakāśitaḥ // (92.2) Par.?
bhasmeśvararasaḥ
bhasmaṣoḍaśaniṣkaṃ syādāraṇyopalakodbhavam / (93.1) Par.?
niṣkatrayaṃ ca maricaṃ viṣaṃ niṣkaṃ ca cūrṇayet // (93.2) Par.?
ayaṃ bhasmeśvaro nāma sannipātanikṛntanaḥ / (94.1) Par.?
pañcaguñjāmito bhakṣedārdrakasya rasena ca // (94.2) Par.?
pratāpalaṅkeśvararasaḥ
apāmārgasya mūlasya cūrṇaṃ citrakamūlajaiḥ / (95.1) Par.?
valkalairmardayitvā ca rasaṃ vastreṇa gālayet // (95.2) Par.?
tena sūtasamaṃ gandhamabhrakaṃ daradaṃ viṣam / (96.1) Par.?
ṭaṅkaṇaṃ tālakaṃ caiva mardayed dinasaptakam // (96.2) Par.?
tridinaṃ muśalīkandairbhāvayed gharmarakṣitam / (97.1) Par.?
mūṣāṃ ca gostanākārāmāpūrya pariḍhakkayet // (97.2) Par.?
saptabhir mṛttikāvastrair veṣṭayitvā puṭellaghu / (98.1) Par.?
rasatulyaṃ lohavaṅgau rajataṃ tāmrakaṃ tathā // (98.2) Par.?
madhūkasārajaladau reṇukā gugguluḥ śilā / (99.1) Par.?
cavyakaṃ ca samāṃśaṃ syādbhāgārddhaṃ śodhitaṃ viṣam // (99.2) Par.?
tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ / (100.1) Par.?
ātape saptadhā tīvre mardayed ghaṭikādvayam // (100.2) Par.?
kaṭutrayakaṣāyeṇa kanakasya rasena ca / (101.1) Par.?
phalatrayakaṣāyeṇa munipuṣparasena ca // (101.2) Par.?
samudraphalanīreṇa vijayāvāriṇā tathā / (102.1) Par.?
citrakasya kaṣāyeṇa jvālāmukhyā rasena ca // (102.2) Par.?
pratyekaṃ saptadhā bhāvyaṃ tadvatpiṣṭaṃ ca bhāvayet / (103.1) Par.?
sarvasya samabhāgena viṣeṇa paridhūpayet // (103.2) Par.?
dinaṃ vimardayitvātha rakṣayetkūpikāntare / (104.1) Par.?
guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā // (104.2) Par.?
pradadyādrogiṇe tīvramohavismṛtiśāntaye / (105.1) Par.?
śastreṇa tālumāhatya mardayedārdranīrataḥ // (105.2) Par.?
nodghaṭante yadā dantāstadā kuryādamuṃ vidhim / (106.1) Par.?
secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ // (106.2) Par.?
bhojanecchā yadā tasya jāyate rogiṇastadā / (107.1) Par.?
dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam // (107.2) Par.?
pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet / (108.1) Par.?
evaṃ kṛte na śāntiḥ syāttāpasya rasajasya ca // (108.2) Par.?
sacandracandanarasollepanaṃ kuru śītalam / (109.1) Par.?
tūlikāmallikājātīpunnāgabakulāvṛtām // (109.2) Par.?
vidhāya śayyāṃ tatrasthaṃ lepayeccandanair muhuḥ / (110.1) Par.?
hāvabhāvavilāsoktikaṭākṣacañcalekṣaṇaiḥ // (110.2) Par.?
pīnottuṅgakucotpīḍaiḥ kāminīparirambhaṇaiḥ / (111.1) Par.?
ramyavīṇāninādādyair gāyanaiḥ śravaṇāmṛtaiḥ // (111.2) Par.?
puṇyaślokapurāṇānāṃ kathāsambhāṣaṇaiḥ śubhaiḥ / (112.1) Par.?
ebhiḥ prakāraistāpasya jāyate śamanaṃ param // (112.2) Par.?
varjayenmaithunaṃ tāvadyāvanno balavān bhavet / (113.1) Par.?
dadyādvātādirogeṣu sindhuguggulavahṇibhiḥ // (113.2) Par.?
dadyātkaṇāmākṣikābhyāṃ kāmalākṣayapāṇḍuṣu / (114.1) Par.?
tattadrogānupānena sarvarogeṣu yojayet // (114.2) Par.?
ayaṃ pratāpalaṅkeśaḥ sannipātanikṛntanaḥ // (115) Par.?
mahodadhirasaḥ
sūtakaṃ gandhakaṃ lohaṃ viṣaṃ cāpi varāṭakam / (116.1) Par.?
tāmrakaṃ vaṅgabhasmātha abhrakaṃ ca samāṃśakam // (116.2) Par.?
trikaṭu patramustaṃ ca viḍaṅgaṃ nāgakeśaram / (117.1) Par.?
reṇukāmalakaṃ caiva pippalīmūlameva ca // (117.2) Par.?
eṣāṃ ca dviguṇaṃ bhāgaṃ mardayitvā prayatnataḥ / (118.1) Par.?
bhāvanā tatra dātavyā gajapippalikāmbunā // (118.2) Par.?
mātrā caṇakamānā tu vaṭikeyaṃ prakīrtitā / (119.1) Par.?
śvāsaṃ hanti tathā kāsam arśāṃsi ca bhagandaram // (119.2) Par.?
hṛcchūlaṃ pārśvaśūlaṃ ca karṇarogaṃ kapālikam / (120.1) Par.?
haretsaṃgrahaṇīrogamaṣṭau ca jāṭharāṇi ca / (120.2) Par.?
pramehaviṃśatiṃ caiva aśmarīṃ ca caturvidhām // (120.3) Par.?
na cānnapāne parihāramasti na śītavātādhvani maithune ca / (121.1) Par.?
yatheṣṭaceṣṭābhirataḥ prayoge naro bhavetkāñcanarāśigauraḥ // (121.2) Par.?
madodadhivaṭī
ekaikaṃ viṣasūtaṃ ca jātī ṭaṅkaṃ dvikaṃ dvikam / (122.1) Par.?
kṛṣṇātrikaṃ viśvaṣaṭkaṃ dagdhaṃ kapardikādvikam // (122.2) Par.?
devapuṣpaṃ bāṇamitaṃ sarvaṃ saṃmardya yatnataḥ / (123.1) Par.?
mahodadhyākhyavaṭikā naṣṭasyāgneśca dīpanī // (123.2) Par.?
unmattarasaḥ
rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ / (124.1) Par.?
mardayed dinamekaṃ ca tulyaṃ trikaṭukaṃ kṣipet // (124.2) Par.?
unmattākhyaraso nāma sannipātanikṛntanaḥ / (125.1) Par.?
kastena na kṛto dharmaḥ kāṃ ca pūjāṃ na so'rhati / (125.2) Par.?
sannipātārṇave magnaṃ yo'bhyuddharati dehinam // (125.3) Par.?
saṃjñākaraṇarasaḥ
vacā rasonakaṭukaṃ saindhavaṃ bṛhatīphalam / (126.1) Par.?
rudrākṣaṃ madhusāraṃ ca phalaṃ sāmudrakāmṛtam // (126.2) Par.?
samabhāgāni caitāni hyarkakṣīreṇa bhāvayet / (127.1) Par.?
bhāvayenmatsyapittena trivāraṃ cūrṇayettataḥ // (127.2) Par.?
dhamanaṃ kathitaṃ śreṣṭhaṃ sannipāte sudāruṇe / (128.1) Par.?
kapholvaṇe'tivāte ca apasmāre halīmake // (128.2) Par.?
śiroroge karṇaroge netraroge vidhānataḥ / (129.1) Par.?
dāpayedghrāṇachidrābhyāṃ saṃjñākaraṇam uttamam // (129.2) Par.?
candraśekhararasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ maricaṃ ṭaṅkaṇaṃ tathā // (130) Par.?
catustulyā sitā yojyā matsyapittena bhāvayet / (131.1) Par.?
tridinaṃ mardayettena raso'yaṃ candraśekharaḥ // (131.2) Par.?
dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ / (132.1) Par.?
takrabhaktaṃ ca vṛntākaṃ pathyaṃ tatra nidhāpayet // (132.2) Par.?
kanakasundararasaḥ
hiṅgulaṃ maricaṃ gandhaṃ pippalīṃ ṭaṅkaṇaṃ viṣam // (133) Par.?
kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ / (134.1) Par.?
mardayedyāmamātraṃ tu caṇamātrā vaṭī kṛtā // (134.2) Par.?
bhakṣaṇādgrahaṇīṃ hanyādrasaḥ kanakasundaraḥ / (135.1) Par.?
agnimāṃdyaṃ jvaraṃ tīvramatisāraṃ ca nāśayet // (135.2) Par.?
grahaṇīdoṣiṇāṃ takraṃ dīpanaṃ grāhilāghavam / (136.1) Par.?
pathyaṃ madhurapākitvānna ca pittaprakopanam // (136.2) Par.?
rāvavāṇarasaḥ
sūtakaṃ gandhakaṃ caiva śāṇaṃ śāṇaṃ ca gṛhyate // (137) Par.?
daradaṃ ṭaṅkaṇaṃ caiva maricaṃ ca viṣaṃ tathā / (138.1) Par.?
catvāra auṣadhayaḥ sarve dvidviṭaṅkaṃ ca kathyate // (138.2) Par.?
jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ / (139.1) Par.?
tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā // (139.2) Par.?
tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ / (140.1) Par.?
aikāhikaṃ dvyāhikaṃ ca tryāhikaṃ ca caturthakam // (140.2) Par.?
śītadāhyādikaṃ sarvaṃ nāśayati ca vegataḥ / (141.1) Par.?
pathyaṃ dugdhaudanaṃ deyaṃ dadhibhaktaṃ ca bhojanam // (141.2) Par.?
rāmavāṇaraso nāma sarvarogapraṇāśakaḥ // (142) Par.?
candraprabhāvaṭī
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ mṛtaṃ svarṇaṃ samaṃ samam / (143.1) Par.?
tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet // (143.2) Par.?
dravaiḥ śālmalimūlotthair mardayet praharadvayam / (144.1) Par.?
caṇamātrāṃ vaṭīṃ bhakṣenniṣkaikaṃ jīrakaiḥ saha / (144.2) Par.?
tridoṣotthamatīsāraṃ sajvaraṃ nāśayeddhruvam // (144.3) Par.?
citrāmbararasaḥ
śuddhasūtaṃ mṛtaṃ cābhraṃ gandhakaṃ mardayetsamam / (145.1) Par.?
lohapātre ghṛtābhyakte yāmaṃ mṛdvagninā pacet // (145.2) Par.?
cālayellohadaṇḍena hyavatārya vibhāvayet / (146.1) Par.?
tridinaṃ jīrakaiḥ kvāthair māsaikaṃ bhakṣayennaraḥ // (146.2) Par.?
rasaś citrāmbaro nāma grahaṇīṃ raktasaṃyutām / (147.1) Par.?
śamayedanupānena āmaśūlaṃ pravāhikām // (147.2) Par.?
grahaṇīkapāṭarasaḥ
tāramauktikahemāyaḥ sāraś caikaikabhāgikāḥ / (148.1) Par.?
dvibhāgo gandhakaḥ sūtastribhāgo mardayeddinam // (148.2) Par.?
kapitthasvarasairgāḍhaṃ mṛgaśṛṅge tataḥ kṣipet / (149.1) Par.?
puṭenmadhyapuṭenaiva tata uddhṛtya mardayet // (149.2) Par.?
balārasaiḥ saptadhaivam apāmārgarasais tridhā / (150.1) Par.?
lodhraprativiṣāmustādhātakīndrayavāmṛtāḥ // (150.2) Par.?
pratyekameṣāṃ svarasairbhāvanā syāttridhā tridhā / (151.1) Par.?
māṣamātraraso deyo madhunā maricaiḥ saha // (151.2) Par.?
hanyātsarvānatīsārāngrahaṇīṃ pañcadhāpi ca / (152.1) Par.?
kapāṭo grahaṇīnāma raso'yaṃ cāgnidīpanaḥ // (152.2) Par.?
grahaṇīkapāṭarasaḥ
muktāsuvarṇaṃ rasagandhaṭaṅkaṇaṃ ghanaṃ kapardo'mṛtatulyabhāgam / (153.1) Par.?
sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa // (153.2) Par.?
golaṃ ca kṛtvā mṛtkarpaṭasthaṃ saṃrudhya bhāṇḍe hi paced dinārdham / (154.1) Par.?
susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca // (154.2) Par.?
lohasya pātre paripācitaśca siddho bhavet saṃgrahaṇīkapāṭaḥ / (155.1) Par.?
vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ // (155.2) Par.?
śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām // (156) Par.?
kṣaye jvare'pyarśasi viḍvikāre sāmātisāre'rucipīnase ca / (157.1) Par.?
mohe ca kṛcchre gatadhātuvṛddhau guñjādvayaṃ cāpi mahāmayaghnam // (157.2) Par.?
vajrakapāṭarasaḥ
mṛtasūtābhrakaṃ gandhaṃ yavakṣāraṃ saṭaṅkaṇam // (158) Par.?
agnimanthaṃ vacāṃ kuryāt sūtatulyām imāṃ sudhīḥ / (159.1) Par.?
tato jayantījambīrabhṛṅgadrāvair vimardayet // (159.2) Par.?
trivāsaraṃ tato golaṃ kṛtvā saṃśoṣya dhārayet / (160.1) Par.?
lohapātre ca lavaṇaṃ athopari nidhāpayet // (160.2) Par.?
adhovahniṃ śanaiḥ kuryād yāmārdhaṃ ca tad uddharet / (161.1) Par.?
rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā // (161.2) Par.?
kapitthavijayādrāvairbhāvayet saptadhā bhiṣak / (162.1) Par.?
dhātakīndrayavamustālodhrabilvaguḍūcikāḥ // (162.2) Par.?
etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet / (163.1) Par.?
rasavajraṃ kapāṭākhyaṃ māṣaikaṃ madhunā lihet // (163.2) Par.?
vahniḥ śuṇṭhī viḍaṅgāpi bilvaṃ ca lavaṇaṃ samam / (164.1) Par.?
pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet // (164.2) Par.?
vijayabhairavarasaḥ
sūtakaṃ gandhakaṃ lohaṃ viṣaṃ citrakamabhrakam / (165.1) Par.?
viḍaṅgaṃ reṇukā mustā elā keśarapatrakam / (165.2) Par.?
phalatrayaṃ trikaṭukaṃ śulbabhasma tathaiva ca // (165.3) Par.?
etāni samabhāgāni dviguṇo dīyate guḍaḥ / (166.1) Par.?
kāse śvāse kṣaye gulme pramehe viṣamajvare // (166.2) Par.?
sūtāyāṃ grahaṇīmāṃdye śūle pāṇḍvāmaye tathā / (167.1) Par.?
hastapādādirogeṣu guṭikeyaṃ praśasyate // (167.2) Par.?
ānandabhairavarasaḥ
daradaṃ vatsanābhaṃ ca maricaṃ ṭaṅkaṇaṃ kaṇā // (168) Par.?
cūrṇayetsamabhāgena raso hyānandabhairavaḥ / (169.1) Par.?
guñjaikaṃ tu dviguñjaṃ vā balaṃ jñātvā prayojayet // (169.2) Par.?
madhunā lehayeccānu kuṭajasya phalatvacam / (170.1) Par.?
cūrṇitaṃ karṣamātraṃ tu tridoṣasyātisārajit // (170.2) Par.?
dadhyannaṃ dāpayetpathyaṃ gavyājaṃ takrameva ca / (171.1) Par.?
pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi // (171.2) Par.?
meghaḍambararasaḥ
taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam / (172.1) Par.?
andhamūṣāgataṃ paktvā bhūdhare bhasmatāṃ nayet // (172.2) Par.?
daśamūlakaṣāyeṇa bhāvayetpraharadvayam / (173.1) Par.?
guñjādvayaṃ haratyāśu hikkāṃ kāsaṃ jvaraṃ tathā / (173.2) Par.?
anupānena dātavyo raso'yaṃ meghaḍambaraḥ // (173.3) Par.?
triguṇākhyarasaḥ
gandhakād dviguṇaṃ sūtaṃ śuddhaṃ mṛdvagninā kṣaṇam // (174) Par.?
paktvāvatārya saṃcūrṇya cūrṇatulyābhayāyutam / (175.1) Par.?
saptaguñjāmitaṃ khādedvardhayecca dine dine // (175.2) Par.?
guñjaikaṃ ca krameṇaiva yāvatsyād ekaviṃśatiḥ / (176.1) Par.?
kṣīrājyaśarkarāmiśraṃ śālyannaṃ pathyamācaret // (176.2) Par.?
kampavātapraśāntyarthaṃ nirvāte nivasetsadā / (177.1) Par.?
triguṇākhyo raso nāma tripakṣātkampavātanut // (177.2) Par.?
vātaripurasaḥ
sūtahāṭakavajrāṇi tāraṃ lohaṃ ca mākṣikam / (178.1) Par.?
tālaṃ nīlāñjanaṃ tutthamabdhiphenaṃ samāṃśakam // (178.2) Par.?
pañcānāṃ lavaṇānāṃ ca bhāgamekaṃ vimardayet / (179.1) Par.?
vajrakṣīrair dinaikaṃ tu ruddhvā taṃ bhūdhare puṭet // (179.2) Par.?
māṣaikamārdrakadrāvair lehayed vātanāśanam / (180.1) Par.?
pippalīmūlajaṃ kvāthaṃ sakṛṣṇamanupāyayet // (180.2) Par.?
sarvavātavikārāṃstu nihantyākṣepakādikān / (181.1) Par.?
rasaḥ sarvatra vikhyāto nāma vātaripuḥ smṛtaḥ // (181.2) Par.?
vātagajāṅkuśarasaḥ
mṛtaṃ lohaṃ sūtagandhaṃ tāmratālakamākṣikam / (182.1) Par.?
pathyāṃ śṛṅgīviṣaṃ tryūṣam agnimanthaṃ ca ṭaṅkaṇam // (182.2) Par.?
tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ / (183.1) Par.?
dviguñjāṃ vaṭikāṃ khādetsarvavātapraśāntaye / (183.2) Par.?
sādhyāsādhyaṃ nihantyāśu raso vātagajāṅkuśaḥ // (183.3) Par.?
amlapittāntakarasaḥ
mṛtasūtābhralohānāṃ tulyāṃ pathyāṃ vicūrṇayet / (184.1) Par.?
māṣatrayaṃ lihetkṣaudrairamlapittapraśāntaye // (184.2) Par.?
agnikumārarasaḥ
sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā / (185.1) Par.?
dinaṃ gharme vimardyātha golikāṃ tasya yojayet // (185.2) Par.?
kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham / (186.1) Par.?
mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye // (186.2) Par.?
sārdhaṃ dinaṃ krameṇāgniṃ jvālayet tadadhastataḥ / (187.1) Par.?
svāṃgaśītaṃ samuddhṛtya ṣaḍaṃśenāmṛtaṃ kṣipet // (187.2) Par.?
maricānyarddhabhāgena samaṃ vāsyātha mardayet / (188.1) Par.?
ayamagnikumārākhyo raso mātrāsya raktikā // (188.2) Par.?
tāmbūlīrasasaṃyukto hanti rogānamūn ayam / (189.1) Par.?
vātarogān kṣayaṃ śvāsaṃ kāsaṃ pāṇḍukapholbaṇam // (189.2) Par.?
agnimāṃdyaṃ sannipātaṃ pathyaṃ śālyādikaṃ laghu / (190.1) Par.?
jalayogaprayogo'pi śastastāpapraśāntaye // (190.2) Par.?
agnikumārarasaḥ
ṭaṅkaṇaṃ rasagandhau ca samabhāgaṃ trayo viṣam / (191.1) Par.?
kapardisarjikākṣāramāgadhīviśvabheṣajam // (191.2) Par.?
pṛthakpṛthak karṣamātraṃ tvaṣṭabhāgaṃ marīcakam / (192.1) Par.?
jambīrāmlairdinaṃ piṣṭaṃ bhavedagnikumārakaḥ / (192.2) Par.?
viṣūciśūlavātādivahṇimāṃdyapraśāntaye // (192.3) Par.?
līlāvilāsarasaḥ
raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya / (193.1) Par.?
tadalpaghṛṣṭaṃ mṛdumārkaveṇa saṃmardayed asya ca vallayugmam // (193.2) Par.?
hantyamlapittaṃ madhunāvalīḍhaṃ līlāvilāso rasarāja eṣaḥ / (194.1) Par.?
dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā // (194.2) Par.?
manthānabhairavarasaḥ
mṛtaṃ sūtaṃ mṛtaṃ tāmraṃ hiṅgupuṣkaramūlakam / (195.1) Par.?
saindhavaṃ gandhakaṃ tālaṃ ṭaṅkaṇaṃ cūrṇayetsamam // (195.2) Par.?
punarnavādevadārunirguṇḍītaṇḍulīyakaiḥ / (196.1) Par.?
tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham // (196.2) Par.?
māṣamātraṃ lihetkṣaudrai raso manthānabhairavaḥ / (197.1) Par.?
kapharogapraśāntyarthaṃ nimbakvāthaṃ pibedanu // (197.2) Par.?
kravyādarasaḥ
palaṃ rasasya dvipalaṃ baleḥ syācchulvāyasī cārdhapalapramāṇe / (198.1) Par.?
saṃcūrṇya sarvaṃ drutam agniyogād eraṇḍapatreṣu niveśanīyam // (198.2) Par.?
piṣṭvātha tāṃ parpaṭikāṃ nidadhyāllohasya pātre varapūtam asmin / (199.1) Par.?
jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram // (199.2) Par.?
jīrṇe rase bhāvitametadetaiḥ sapañcakolodbhavavāripūraiḥ / (200.1) Par.?
savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam // (200.2) Par.?
viḍaṃ dadardhaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri / (201.1) Par.?
kravyādanāmā bhavati prasiddho rasaḥ sumanthānakabhairavoktaḥ / (201.2) Par.?
māṣadvayaṃ saindhavatakrapītam etasudhanyaṃ khalu bhojanānte // (201.3) Par.?
gurūṇi māṃsāni payāṃsi piṣṭīghṛtāni khādyāni phalāni vegāt / (202.1) Par.?
mātrātiriktānyapi sevitāni yāmadvayājjārayati prasiddhaḥ // (202.2) Par.?
agnituṇḍīvaṭī
śuddhaṃ sūtaṃ viṣaṃ gandhamajamodāphalatrayam / (203.1) Par.?
sarjikṣāraṃ yavakṣāraṃ vahṇisaindhavajīrakam // (203.2) Par.?
sauvarcalaṃ viḍaṅgāni sāmudraṃ ṭaṅkaṇaṃ samam / (204.1) Par.?
viṣamuṣṭiṃ sarvatulyaṃ jambīrāmlena mardayet // (204.2) Par.?
maricābhāṃ vaṭīṃ khādedvahṇimāṃdyapraśāntaye // (205) Par.?
ānandodayarasaḥ
pāradaṃ gandhakaṃ lohamabhrakaṃ viṣameva ca / (206.1) Par.?
samāṃśaṃ maricaṃ cāṣṭau ṭaṅkaṇaṃ ca caturguṇam // (206.2) Par.?
bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ / (207.1) Par.?
guñjādvayaṃ parṇakhaṇḍairhanti sāyaṃ tu bhakṣitaḥ // (207.2) Par.?
vātaśleṣmodbhavānrogānmandāgnigrahaṇījvarān / (208.1) Par.?
aruciṃ pāṇḍutāṃ caiva jayedacirasevanāt // (208.2) Par.?
cintāmaṇirasaḥ
rasaṃ gandhaṃ mṛtaṃ śulbaṃ mṛtamabhraṃ phalatrikam / (209.1) Par.?
tryūṣaṇaṃ bījajaipālaṃ samaṃ khalve vimardayet // (209.2) Par.?
droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam / (210.1) Par.?
cintāmaṇiraso'pyeṣa ajīrṇānāṃ praśasyate // (210.2) Par.?
jvaram aṣṭavidhaṃ hanti sarvaśūleṣu śasyate / (211.1) Par.?
guñjaiko vā dviguṃjo vā āmarogaharaḥ paraḥ // (211.2) Par.?
rājavallabharasaḥ
rasaniṣkaikagandhaikaṃ niṣkamātraḥ pradīpanaḥ // (212) Par.?
sārdhaṃ palaṃ pradātavyaṃ cūlikālavaṇaṃ bhiṣak / (213.1) Par.?
khalve saṃmardayettattu śuṣkavastreṇa gālayet // (213.2) Par.?
māṣamātraṃ pradātavyo muktamāṃsādijārakaḥ / (214.1) Par.?
ajīrṇeṣu tridoṣeṣu deyo'yaṃ rājavallabhaḥ // (214.2) Par.?
trinetrākhyarasaḥ
ṭaṅkaṇaṃ hāriṇaṃ śṛṅgaṃ svarṇaṃ śulbaṃ mṛtaṃ rasam / (215.1) Par.?
dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet // (215.2) Par.?
trinetrākhyo raso nāmnā māṣaikaṃ madhusarpiṣā / (216.1) Par.?
saindhavaṃ jīrakaṃ hiṅgumadhvājyābhyāṃ lihedanu / (216.2) Par.?
paktiśūlaharaṃ khyātaṃ yāmamātrānna saṃśayaḥ // (216.3) Par.?
mehavajrarasaḥ
bhasma sūtaṃ mṛtaṃ kāntaṃ śulbabhasma śilājatu / (217.1) Par.?
śuddhatāpyaṃ śilā vyoṣaṃ triphalāṅkolabījakam // (217.2) Par.?
kapittharajanīcūrṇaṃ bhṛṅgarājena bhāvayet / (218.1) Par.?
viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā // (218.2) Par.?
niṣkamātraṃ lihenmehī mehavajro mahārasaḥ / (219.1) Par.?
mahānimbasya bījāni piṣṭvā karṣamitāni ca // (219.2) Par.?
palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca / (220.1) Par.?
ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam // (220.2) Par.?
indravaṭīrasaḥ
mṛtaṃ sūtaṃ mṛtaṃ vaṃgamarjunasya tvacānvitam / (221.1) Par.?
tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ // (221.2) Par.?
dinānte vaṭikā kāryā māṣamātrā pramehahā / (222.1) Par.?
eṣā indravaṭī nāmnā madhumehapraśāntaye // (222.2) Par.?
rasendramaṅgalarasaḥ
tālasattvaṃ mṛtaṃ tāmraṃ mṛtaṃ lohaṃ mṛtaṃ rasam / (223.1) Par.?
hatamabhraṃ hataṃ tāraṃ gandhaṃ tutthaṃ manaḥśilā // (223.2) Par.?
sauvīrāñjanakāsīsaṃ nīlībhallātakāni ca / (224.1) Par.?
śilājatvarkamūlaṃ tu kadalīkandacitrakam // (224.2) Par.?
tvacam aṅkolajāṃ kṛṣṇāṃ kṛṣṇadhattūramūlakam / (225.1) Par.?
avalgujāni bījāni gaurīmādhvīphalāni ca // (225.2) Par.?
hemāhvāṃ phenajātyāṃ ca phalinīṃ viṣatindukam / (226.1) Par.?
tailinyo lohakiṭṭaṃ ca purāṇamamṛtaṃ ca tat // (226.2) Par.?
tvacā ca mīnakākṣasya punaruktaṃ palaṃ pṛthak / (227.1) Par.?
tailinyo vaṭakāstāsu sarvamekatra cūrṇayet // (227.2) Par.?
khalve nidhāya dātavyā punareṣāṃ ca bhāvanā / (228.1) Par.?
brahmadaṇḍī śikhāpuṅkhā devadālī ca nīlikā // (228.2) Par.?
vāṇaśonā nṛpataru nimbasāro vibhītakaḥ / (229.1) Par.?
karañjo bhṛṅgarājaśca gāyatrī tintaḍīphalam // (229.2) Par.?
malayūmūlameteṣāṃ tisrastisrastu bhāvanāḥ / (230.1) Par.?
dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape // (230.2) Par.?
bhāṇḍe taddhārayedbhāṇḍaṃ mudritaṃ cātha kārayet / (231.1) Par.?
yāmaṃ mandāgninā pacyāt puṭamadhye hyasau rasaḥ // (231.2) Par.?
puṇḍarīkaṃ nihantyeva nātra kāryā vicāraṇā / (232.1) Par.?
dvimāsābhyantare puṃsāmapathyaṃ na tu bhojayet // (232.2) Par.?
rogāḥ sarve vilīyante kuṣṭhāni sakalāni ca / (233.1) Par.?
bhānubhaktipravṛttānāṃ gurubhaktikṛtāṃ sadā // (233.2) Par.?
rasendramaṃgalo nāmnā raso'yaṃ prakaṭīkṛtaḥ / (234.1) Par.?
anugrahāya bhaktānāṃ śivena karuṇātmanā // (234.2) Par.?
sarveśvararasaḥ
mṛtatāmrābhralohānāṃ hiṅgulaṃ ca palaṃ palam / (235.1) Par.?
jambīronmattabhārgībhiḥ snuhyarkaviṣamuṣṭibhiḥ // (235.2) Par.?
mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam / (236.1) Par.?
evaṃ saptadinaṃ mardyaṃ tadgolaṃ vastraveṣṭitam // (236.2) Par.?
vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā / (237.1) Par.?
ādāya cūrṇayet sarvaṃ palaikaṃ yojayedviṣam // (237.2) Par.?
dvipalaṃ pippalīcūrṇamiśraṃ sarveśvaraṃ rasam / (238.1) Par.?
dviguñjaṃ lehayet kṣaudrair munimaṇḍalakuṣṭhanut // (238.2) Par.?
vākucī caiva dārū ca karṣamātraṃ vicūrṇitam / (239.1) Par.?
lihed eraṇḍatailena hyanupānaṃ sukhāvaham // (239.2) Par.?
raktādhikye sirāmokṣaḥ pāde bāhau lalāṭake / (240.1) Par.?
kartavyo dṛṣṭirogeṣu kuṣṭhināṃ ca viśeṣataḥ // (240.2) Par.?
balino bahudoṣasya vayaḥsthasya śarīriṇaḥ / (241.1) Par.?
etatpramāṇamicchanti prasthaṃ śoṇitamokṣaṇe // (241.2) Par.?
vyabhre varṣāsu vidyāttu grīṣmakāle tu śītale / (242.1) Par.?
hemantakāle madhyāhne śastrakālāstrayaḥ smṛtāḥ // (242.2) Par.?
taleśvararasaḥ (1)
karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte / (243.1) Par.?
svedayed dolikāyantre yāvattoyaṃ na vidyate // (243.2) Par.?
paścāttaṃ śoṣayetkhalve sūtaṃ karṣadvayaṃ kṣipet / (244.1) Par.?
gharṣayed bahudhā tattu yāvatkajjalikā bhavet // (244.2) Par.?
snuhīkṣīraṃ ravikṣīraṃ chāgī gokṣuravākucī / (245.1) Par.?
pātālagaruḍāṅkolacakramardakahijjalāḥ // (245.2) Par.?
kumāryunmattabhallātatriphalāmbupunarnavāḥ / (246.1) Par.?
nimbatvag ebhir bhaiṣajyaiḥ puṭanācca trayaṃ trayam // (246.2) Par.?
ṣaṭkarṣaṃ kalikācūrṇaṃ haṇḍikāyāṃ tu dhārayet / (247.1) Par.?
caturthāṃśamadhaḥ sthāpyaṃ madhye sthāpyaṃ tu tālakam // (247.2) Par.?
paścāduparicūrṇaṃ tu sarvaṃ sthāpyaṃ prayatnataḥ / (248.1) Par.?
haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ // (248.2) Par.?
pūrayecca tato mudrāṃ dṛḍhāṃ kuryātprayatnataḥ / (249.1) Par.?
tasyopari śilāṃ dattvā dṛḍhā na ca caledyathā // (249.2) Par.?
dīpāgnā caturyāmaṃ viṃśadyāmaṃ haṭhāgninā / (250.1) Par.?
svāṅgaśītalamuddhṛtya kuṣṭhe tāleśvaro rasaḥ // (250.2) Par.?
kuṣṭhanāśaḥ paraḥ khyāto bhairavānandayoginā / (251.1) Par.?
pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet // (251.2) Par.?
tāleśvararasaḥ (2)
sūto dvau valgujā trīṇi kaṇā viśvā trikaṃ trikam // (252) Par.?
sārdhaikaṃ brahmaputrasya maricasya catuṣṭayam / (253.1) Par.?
ekaikaṃ nimbadhattūrabījato gandhakatrayam // (253.2) Par.?
jātīṭaṅkaṇatālāyā bhāgā daśa daśa smṛtāḥ / (254.1) Par.?
yuktyā sarvaṃ vimardyāthāmṛtāsvarasabhāvitāḥ // (254.2) Par.?
saptadhā śoṣayitvātha dhattūrasyaiva dāpayet / (255.1) Par.?
saṃmardya golakaṃ sārdraṃ dhattūrair veṣṭayeddalaiḥ // (255.2) Par.?
gomaye veṣṭayettacca kukkuṭākhyapuṭe pacet / (256.1) Par.?
rasaḥ kuṣṭhaharaḥ sevyaḥ sarvadā bhojanapriyaiḥ // (256.2) Par.?
svarṇakṣīrīrasaḥ
hemāhvāṃ pañcapalikāṃ kṣiptvā takraghaṭe pacet / (257.1) Par.?
takre jīrṇe samuddhṛtya punaḥ kṣīraghaṭe pacet // (257.2) Par.?
kṣīre jīrṇe samuddhṛtya kṣālayitvā viśoṣayet / (258.1) Par.?
cūrṇitaṃ tatpañcapalaṃ maricānāṃ paladvayam // (258.2) Par.?
palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet / (259.1) Par.?
niṣkaikaṃ suptikuṣṭhārtaḥ svarṇakṣīrīraso hyayam // (259.2) Par.?
śūlagajakesarīrasaḥ
śuddhasūtaṃ dvidhā gandhaṃ yāmaikaṃ mardayed dṛḍham / (260.1) Par.?
tāmrabhasma dvayostulyaṃ sampuṭe taṃ nirodhayet // (260.2) Par.?
ūrdhvādholavaṇaṃ dattvā mṛdbhāṇḍe dhārayedbhiṣak / (261.1) Par.?
tato gajapuṭe paktvā svāṅgaśītaṃ samuddharet // (261.2) Par.?
sampuṭaṃ cūrṇayet sūkṣmaṃ parṇakhaṇḍe dviguñjake / (262.1) Par.?
bhakṣayecchūlapīḍārthe hiṅguśuṇṭhīsajīrakam // (262.2) Par.?
vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet / (263.1) Par.?
asādhyaṃ sādhayecchūlaṃ rasaḥ syācchūlakesarī // (263.2) Par.?
vyāyāmaṃ maithunaṃ madyaṃ lavaṇaṃ kaṭukāni ca / (264.1) Par.?
vegarodhaṃ śukrarodhaṃ varjayecchūlavānnaraḥ // (264.2) Par.?
brahmarasaḥ
bhāgaikaṃ mūrchitaṃ sūtaṃ gandhāvalgujacitrakān / (265.1) Par.?
cūrṇaṃ tu brahmabījānāṃ pratidvādaśabhāgikam // (265.2) Par.?
bhāgāṃstriṃśadguḍasyāpi kṣaudreṇa guṭikā kṛtā / (266.1) Par.?
ayaṃ brahmaraso nāmnā brahmahatyāvināśanaḥ // (266.2) Par.?
dviniṣkabhakṣaṇāddhanti prasuptiṃ kuṣṭhamaṇḍalam / (267.1) Par.?
pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu // (267.2) Par.?
indudhararasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ tutthaṃ ca mṛtatāmrakam / (268.1) Par.?
marditaṃ vākucīkvāthairdinaikaṃ vaṭakīkṛtam // (268.2) Par.?
niṣkamātraṃ sadā khādecchvetaghnendudharo rasaḥ / (269.1) Par.?
vākucītailakarṣaikaṃ sakṣaudramanupāyayet // (269.2) Par.?
pāribhadrarasaḥ
mūrchitaṃ sūtakaṃ dhātrīphalaṃ nimbasya cāharet / (270.1) Par.?
tulyāṃśaṃ khādirakvāthairdinaṃ mardyaṃ ca bhakṣayet / (270.2) Par.?
niṣkaikaṃ dadrukuṣṭhaghnaḥ pāribhadrāhvayo rasaḥ // (270.3) Par.?
śvetārirasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ triphalābhraṃ ca vākucī / (271.1) Par.?
bhallātaṃ ca śilā kṛṣṇā nimbabījaṃ samaṃ samam // (271.2) Par.?
mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ / (272.1) Par.?
itthaṃ kuryāt trisaptāhaṃ rasaṃ śvetāriko bhavet // (272.2) Par.?
madhvājyaiḥ khādayenniṣkaṃ śvetakuṣṭhaṃ vināśayet // (273) Par.?
kālāgnirudrarasaḥ
sūtābhraṃ tāmratīkṣṇānāṃ bhasma mākṣikagandhakam / (274.1) Par.?
vandhyākarkoṭakīdrāvai raso mardyo dināvadhi // (274.2) Par.?
vandhyākarkoṭakīkande kṣiptvā liptvā mṛdā bahiḥ / (275.1) Par.?
bhūdharākhye puṭe pācyaṃ dinaikaṃ tu vicūrṇayet // (275.2) Par.?
daśamāṃśaṃ viṣaṃ yojyaṃ māṣamātraṃ ca bhakṣayet / (276.1) Par.?
rasaḥ kālāgnirudro'yaṃ daśāhena visarpanut // (276.2) Par.?
pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet / (277.1) Par.?
makaradhvajarasaḥ
svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam // (277.2) Par.?
raktakārpāsakusumaiḥ kumāryāstridinaṃ tataḥ / (278.1) Par.?
śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt // (278.2) Par.?
bhasma kuryādrasendrasya navārkakiraṇopamam / (279.1) Par.?
bhāgo'sya bhāgāścatvāraḥ karpūrasya suśobhanāḥ // (279.2) Par.?
lavaṅgaṃ maricaṃ jātīphalaṃ karpūramātrayā / (280.1) Par.?
melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ // (280.2) Par.?
ślakṣṇapiṣṭo rasaḥ śrīmāñjāyate makaradhvajaḥ / (281.1) Par.?
vallaṃ valladvayaṃ vāsya tāmbūladalasaṃyutam // (281.2) Par.?
bhakṣayenmadhuraṃ snigdhaṃ laghumāṃsamavātulam / (282.1) Par.?
śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam // (282.2) Par.?
māṣāśca piṣṭamaparaṃ madyāni vividhāni ca / (283.1) Par.?
karotyagnibalaṃ puṃsāṃ valīpalitanāśanaḥ // (283.2) Par.?
medhāyuḥkāntijanakaḥ kāmoddīpanakṛnmahān / (284.1) Par.?
abhyāsāt sādhakaḥ strīṇāṃ śataṃ jayati nityaśaḥ // (284.2) Par.?
ratikāle ratānte vā punaḥ sevyo rasottamaḥ / (285.1) Par.?
madahāniṃ karotyeṣa pramadānāṃ suniścitam // (285.2) Par.?
kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam / (286.1) Par.?
na vikārāya bhavati sādhakānāṃ ca vatsarāt // (286.2) Par.?
mṛtyuñjayo yathābhyāsānmṛtyuṃ jayati dehinām / (287.1) Par.?
tathāyaṃ sādhakendrasya jarāmaraṇanāśanaḥ // (287.2) Par.?
madanakāmadevarasaḥ
tāraṃ vajraṃ suvarṇaṃ ca tāmraṃ ca sūtagandhakam / (288.1) Par.?
lohaṃ ca kramavṛddhāni kuryādetāni mātrayā // (288.2) Par.?
vimardya kanyakādrāvairnyasetkācamaye ghaṭe / (289.1) Par.?
mudritaṃ piṭharīmadhye dhārayetsaindhavairbhṛte // (289.2) Par.?
piṭharīṃ mudrayetsamyak tataś cullyāṃ niveśayet / (290.1) Par.?
vahniṃ śanaiḥ śanaiḥ kuryāddinaikaṃ tata uddharet // (290.2) Par.?
svāṅgaśītaṃ ca saṃcūrṇya bhāvayedarkadugdhakaiḥ / (291.1) Par.?
aśvagandhā ca kaṅkolī vānarī muśalīkṣuraḥ // (291.2) Par.?
trivāraṃ svarasaṃ bhāvyaṃ śatāvaryā vibhāvayet / (292.1) Par.?
padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā // (292.2) Par.?
kastūrīvyoṣakapūraiḥ kaṅkolailālavaṃgakam / (293.1) Par.?
pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet // (293.2) Par.?
sarvaiḥ samāṃ śarkarāṃ ca dattvā śāṇonmitaṃ dadet / (294.1) Par.?
godugdhadvipalenaiva madhurāhārasevinaḥ // (294.2) Par.?
asya prabhāvāt saundaryyaṃ balaṃ tejo vivardhate / (295.1) Par.?
taruṇī ramate bahvīrvīryahānirna jāyate // (295.2) Par.?
pūrṇendurasaḥ
śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam / (296.1) Par.?
yāmadvayaṃ pacedājye vastre baddhvātha mardayet // (296.2) Par.?
dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām / (297.1) Par.?
veṣṭayennāgavallyā ca niḥkṣipet kācabhājane // (297.2) Par.?
bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet / (298.1) Par.?
vālukāyaṃtramadhye tu drave jīrṇe samuddharet // (298.2) Par.?
dviguñjaṃ bhakṣayetprātarnāgavallīdalāntare / (299.1) Par.?
muśalīṃ sasitāṃ kṣīraiḥ palaikaṃ pāyayedanu // (299.2) Par.?
rasaḥ pūrṇendunāmāyaṃ samyag vīryakaro bhavet / (300.1) Par.?
kāminīnāṃ sahasraikaṃ naraḥ kāmayate dhruvam // (300.2) Par.?
kāminīmadabhañjanarasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ / (301.1) Par.?
marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet // (301.2) Par.?
raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam / (302.1) Par.?
yatheṣṭaṃ bhakṣayeccānu kāmayetkāminīśatam // (302.2) Par.?
madanodayarasa
śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ / (303.1) Par.?
yāmaṃ mardyaṃ punargandhaṃ pūrvād ardhaṃ viniṣkṣipet // (303.2) Par.?
dinaikaṃ mardayettattu punargandhaṃ ca mardayet / (304.1) Par.?
pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca // (304.2) Par.?
dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet / (305.1) Par.?
pañcaguñjā sitā sārddhaṃ raso'yaṃ madanodayaḥ // (305.2) Par.?
samūlaṃ vānarībījaṃ muśalī śarkarāsamam / (306.1) Par.?
gavāṃ kṣīreṇa tatpeyaṃ palārddhamanupānakam // (306.2) Par.?
anaṅgasundararasaḥ
paladvayaṃ dvayaṃ śuddhaṃ pāradaṃ gandhakaṃ tathā / (307.1) Par.?
mṛtahemnastu karṣaikaṃ palaikaṃ mṛtatāmrakam // (307.2) Par.?
mṛtatāraṃ caturniṣkaṃ mardyaṃ pañcāmṛtairdinam / (308.1) Par.?
ruddhvā tu vai puṭe paścāddinaikaṃ tu samuddharet // (308.2) Par.?
piṣṭvā pañcāmṛtaiḥ kuryādvaṭikāṃ badarākṛtim / (309.1) Par.?
anaṅgasundaro nāma paraṃ puṣṭipradāyakaḥ // (309.2) Par.?
kāmeśvararasaḥ
samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam / (310.1) Par.?
rambhākandaśatāvarī hyajamudā māṣāstilā dhānyakaṃ yaṣṭī nāgabalā kacūramadanaṃ jātīphalaṃ saindhavam // (310.2) Par.?
bhārṅgī karkaṭaśṛṅgikā trikaṭukaṃ jīradvayaṃ citrakaṃ cāturjātapunarnavā gajakaṇā drākṣā śaṭī vāsakam / (311.1) Par.?
śālmalyandhriphalatrikaṃ kapibhavaṃ bījaṃ samaṃ cūrṇayeccūrṇāṃśā vijayā sitā dviguṇitā madhvājyayoḥ piṇḍitam // (311.2) Par.?
karṣārddhā guṭikāvaleham athavā sevyaṃ sadā sarvathā peyaṃ kṣīrasitā tu vīryakaraṇaṃ stambho'pyayaṃ kāminī / (312.1) Par.?
rāmāvaśyakaraṃ sukhātisukhadaṃ prauḍhāṅganādrāvakam kṣīṇe puṣṭikaraṃ kṣaye kṣayaharaṃ sarvāmayadhvaṃsanam // (312.2) Par.?
kāsaśvāsamahātisāraśamanaṃ mandāgnisaṃdīpanaṃ dhātorvṛddhikaraṃ rasāyanavaraṃ nāstyanyadasmātparam / (313.1) Par.?
arśāṃsi grahaṇīpramehanicayaśleṣmātiraktapraṇun nityānandakaraṃ viśeṣaviduṣāṃ vācāṃ vilāsodbhavam // (313.2) Par.?
abhyāsena nihanti mṛtyupalitaṃ kāmeśvaro vatsarāt sarveṣāṃ hitakārako nigaditaḥ śrīvaidyanāthena yaḥ / (314.1) Par.?
vṛddhānāṃ madanodayodayakaraḥ prauḍhāṅganāsaṅgame siṃho'yaṃ samadṛṣṭiḥ pratyayakaro bhūpaiḥ sadā sevyatām // (314.2) Par.?
ajīrṇakaṇṭakarasaḥ
śuddhaṃ sūtaṃ viṣaṃ gandhaṃ samacūrṇaṃ vicūrṇayet / (315.1) Par.?
maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ // (315.2) Par.?
mardayedbhāvayetsarvānekaviṃśativārakān / (316.1) Par.?
vaṭīṃ guñjātrayāṃ khādetsarvājīrṇapraśāntaye // (316.2) Par.?
udayabhāskararasaḥ
gandhakena mṛtaṃ tāmraṃ daśabhāgaṃ samuddharet / (317.1) Par.?
ūṣaṇaṃ pañcabhāgaṃ syādamṛtaṃ ca dvibhāgakam // (317.2) Par.?
ślakṣṇacūrṇīkṛtaṃ sarvaṃ raktikaikapramāṇataḥ / (318.1) Par.?
dātavyaṃ kuṣṭhine samyaganupānasya yogataḥ // (318.2) Par.?
galite sphuṭite caiva viṣūcyāṃ maṇḍale tathā / (319.1) Par.?
vicarcikādadrupāmākuṣṭhāṣṭakapraśāntaye // (319.2) Par.?
raudrarasaḥ
śuddhaṃ sūtaṃ samaṃ gandhaṃ mardyaṃ yāmacatuṣṭayam / (320.1) Par.?
nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ // (320.2) Par.?
gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu / (321.1) Par.?
lihetkṣaudre raso raudro guñjāmātro'rbudaṃ jayet // (321.2) Par.?
nityoditarasaḥ
mṛtasūtārkalohābhraviṣagandhaṃ samaṃ samam / (322.1) Par.?
sarvatulyāṃśabhallātaphalamekatra cūrṇayet // (322.2) Par.?
dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam / (323.1) Par.?
māṣamātraṃ lihedājye rasaścārśāṃsi nāśayet // (323.2) Par.?
raso nityodito nāmnā gudodbhavakulāntakaḥ / (324.1) Par.?
haste pāde mukhe nābhyāṃ gudavṛṣaṇayostathā // (324.2) Par.?
śotho hṛtpārśvaśūlaṃ ca yasyāsādhyārśasāṃ hitaḥ / (325.1) Par.?
asādhyasyāpi kartavyā cikitsā śaṅkaroditā // (325.2) Par.?
arśakuṭhārarasaḥ
śuddhasūtaṃ palaikaṃ tu dvipalaṃ śuddhagandhakam / (326.1) Par.?
mṛtaṃ tāmraṃ mṛtaṃ lohaṃ pratyekaṃ tu palatrayam // (326.2) Par.?
tryūṣaṇaṃ lāṅgalī dantī pīlukaṃ citrakaṃ tathā / (327.1) Par.?
pratyekaṃ dvipalaṃ yojyaṃ yavakṣāraṃ ca ṭaṅkaṇam // (327.2) Par.?
ubhau pañcapalau yojyau saindhavaṃ palapañcakam / (328.1) Par.?
dvāviṃśatpalagomūtraṃ snuhīkṣīraṃ ca tatsamam // (328.2) Par.?
mṛdvagninā pacetsarvaṃ sthālyāṃ yāvatsupiṇḍitam / (329.1) Par.?
māṣadvayaṃ sadā khādedraso'pyarśaḥkuṭhārakaḥ // (329.2) Par.?
vidyādhararasaḥ
gandhakaṃ tālakaṃ tāpyaṃ mṛtaṃ tāmraṃ manaḥśilā / (330.1) Par.?
śuddhaṃ sūtaṃ ca tulyāṃśaṃ mardayedbhāvayeddinam // (330.2) Par.?
pippalyāśca kaṣāyeṇa vajrīkṣīreṇa bhāvayet / (331.1) Par.?
vallaṃ ca bhakṣayet kṣaudraiḥ plīhagulmādikaṃ jayet // (331.2) Par.?
raso vidyādharo nāma godugdhaṃ ca pibedanu / (332.1) Par.?
vaṅgeśvararasaḥ
bhasmasūtaṃ bhasmavaṅgaṃ bhāgaikaikaṃ prakalpayet // (332.2) Par.?
gandhakaṃ mṛtatāmraṃ ca pratyekaṃ ca caturguṇam / (333.1) Par.?
arkakṣīrairdinaṃ mardyaṃ sarvaṃ tadgolakīkṛtam // (333.2) Par.?
ruddhvā tadbhūdhare pācyaṃ puṭaikena samuddharet / (334.1) Par.?
evaṃ vaṅgeśvaro nāmnā plīhagulmodaraṃ jayet // (334.2) Par.?
ghṛtair guñjādvayaṃ lihyānniṣkaṃ śvetapunarnavām / (335.1) Par.?
gavāṃ mūtraiḥ pibeccānu rajanī vā gavāṃ jalaiḥ // (335.2) Par.?
udarārirasaḥ
pāradaṃ śikhitutthaṃ ca jaipālaṃ pippalīsamam / (336.1) Par.?
āragvadhaphalānmajjā vajrīdugdhena mardayet // (336.2) Par.?
māṣamātrāṃ vaṭīṃ khādeddharetstrīṇāṃ jalodaram / (337.1) Par.?
ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam / (337.2) Par.?
jalodaraharaṃ caiva tīvreṇa recanena tu // (337.3) Par.?
jalodarārirasaḥ
pippalīmaricaṃ tāmraṃ kāñcanīcūrṇasaṃyutam // (338) Par.?
snuhīkṣīrairdinaṃ mardyaṃ tutthaṃ jaipālabījakam / (339.1) Par.?
niṣkaṃ khāded virekaṃ syāt sadyo hanti jalodaram // (339.2) Par.?
recanānāṃ ca sarveṣāṃ dadhyannaṃ stambhanaṃ hitam / (340.1) Par.?
dinānte ca pradātavyamannaṃ vā mudgayūṣakam // (340.2) Par.?
nārācarasaḥ
sūtaṭaṅkaṇatulyāṃśaṃ maricaṃ sūtatulyakam / (341.1) Par.?
gandhakaṃ pippalī śuṇṭhī dvau dvau bhāgau vicūrṇayet // (341.2) Par.?
sarvatulyaṃ kṣipeddantībījāni nistuṣāṇi ca / (342.1) Par.?
dviguñjaṃ recane siddhaṃ nārāco'yaṃ mahārasaḥ / (342.2) Par.?
gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā // (342.3) Par.?
icchābhedīrasaḥ
śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam / (343.1) Par.?
jaipālastriguṇaḥ proktaḥ sarvamekatra cūrṇayet // (343.2) Par.?
icchābhedī dviguñjaḥ syātsitayā saha dāpayet / (344.1) Par.?
pibecca cullikān yāvat tāvadvārānvirecayet // (344.2) Par.?
takraudanaṃ pradātavyamicchābhedī yathecchayā / (345.1) Par.?
doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ // (345.2) Par.?
Duration=1.7824518680573 secs.