Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4267
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
praṇamya nirbhayaṃ nāthaṃ khendradevaṃ jagatpatim / (1.1) Par.?
digambaraṃ trinetraṃ ca jarāmṛtyuvināśanam // (1.2) Par.?
amṛtaṃ ca viṣaṃ caiva śivenoktaṃ rasāyanam / (2.1) Par.?
amṛtaṃ vidhisaṃyuktaṃ vidhihīnaṃ tu tadviṣam // (2.2) Par.?
recanānte idaṃ sevyaṃ sarvadoṣāpanuttaye / (3.1) Par.?
mṛtābhraṃ bhakṣayedādau māsamekaṃ vicakṣaṇaḥ // (3.2) Par.?
paścāttu yojayed dehe kṣetrīkaraṇamicchataḥ / (4.1) Par.?
yatkṣetrīkaraṇe sūtastvamṛto'pi viṣaṃ bhavet // (4.2) Par.?
phalasiddhiḥ kutastasya subījasyoṣare yathā / (5.1) Par.?
na kṣetrakaraṇāddevi kiṃcit kuryādrasāyanam / (5.2) Par.?
kartavyaṃ kṣetrakaraṇaṃ sarvasmiṃśca rasāyane // (5.3) Par.?
bhasmasūtaṃ dvidhā gandhaṃ kṣaṇaṃ kanyāvimarditam / (6.1) Par.?
ruddhvā laghupuṭe pacyād uddhṛtya madhusarpiṣā // (6.2) Par.?
niṣkaṃ khādejjarāmṛtyuṃ hanti gandhāmṛto rasaḥ / (7.1) Par.?
samūlaṃ bhṛṅgarājaṃ tu chāyāśuṣkaṃ vicūrṇayet // (7.2) Par.?
tatsamaṃ triphalācūrṇaṃ sarvatulyā sitā bhavet / (8.1) Par.?
palaikaṃ bhakṣayeccānu tacca mṛtyurujāpaham // (8.2) Par.?
hemasundararasaḥ
mṛtasūtasya pādāṃśaṃ hemabhasma prakalpayet // (9) Par.?
kṣīrājyaṃ madhunā yuktaṃ māṣaikaṃ kāṃsyapātrake / (10.1) Par.?
lehayenmāsaṣaṭkaṃ tu jarāmṛtyuvināśanam // (10.2) Par.?
vākucīcūrṇakarṣaikaṃ dhātrīrasapariplutam / (11.1) Par.?
anupānaṃ lihennityaṃ syādraso hemasundaraḥ // (11.2) Par.?
mṛtasaṃjīvanī guṭīkā
śuddhasūtaṃ vajrabhasma sattvamabhrakatāpyayoḥ / (12.1) Par.?
kāntalohasamaṃ hema jambīre mardayed dṛḍham // (12.2) Par.?
saptāhaṃ sarvatulyāṃśaṃ golaṃ kṛtvā samuddharet / (13.1) Par.?
gojihvāvāyasīvandhyānirguṇḍīmadhusaindhavaiḥ // (13.2) Par.?
lepayedvajramūṣānte golakaṃ tatra nikṣipet / (14.1) Par.?
tatkalkaiśchāditaṃ kṛtvā pakṣaikaṃ bhūdhare pacet // (14.2) Par.?
yāmaṃ yāmaṃ samuddhṛtya liptvāmūṣāṃ punaḥ punaḥ / (15.1) Par.?
ruddhvātha pūrvavatpācyamenaṃ pakṣātsamuddharet // (15.2) Par.?
yavaciñcāpalāśākhyarājīkārpāsataṇḍulaiḥ / (16.1) Par.?
etaiḥ pralepayenmūṣāṃ guṭikāṃ tatra nikṣipet // (16.2) Par.?
ṭaṅkaṇaṃ śvetakācaṃ ca dattvā yāme dṛḍhaṃ dṛḍham / (17.1) Par.?
khadirāṅgārayogena druto 'yaṃ jāyate rasaḥ // (17.2) Par.?
mūṣāyāṃ biḍayogena samaṃ hema ca jārayet / (18.1) Par.?
tatastriyāmakairmardyaṃ sagomūtraṃ dinaikataḥ // (18.2) Par.?
andhamūṣāgato dhmāto baddho bhavati vajravat / (19.1) Par.?
mṛtasaṃjīvanī nāma guṭikā vakramadhyagā // (19.2) Par.?
karṣamātrā jarāṃ mṛtyuṃ hanti satyaṃ śivoditam / (20.1) Par.?
śastrastambhaṃ ca kurute brahmāyurbhavate naraḥ // (20.2) Par.?
vīryarodhinīguṭikā
nāgavallīdaladrāvaiḥ saptāhaṃ śuddhasūtakam / (21.1) Par.?
mardayet kṣālayed amlaiścaturniṣkapramāṇakam // (21.2) Par.?
viṣakandagataṃ kṛtvā viṣeṇaiva nirodhayet / (22.1) Par.?
tataḥ śūkaramāṃsasya garbhe kṛtvātha siñcayet // (22.2) Par.?
saṃdhyākāle baliṃ dattvā kukkuṭīvāruṇīyutam / (23.1) Par.?
tataścullyāṃ lohapātre taile dhattūrasaṃyute // (23.2) Par.?
kṣiptvā triṃśatpale pācyaṃ tadrasaṃ māṃsapiṇḍakam / (24.1) Par.?
saṃdhyām ārabhya mandāgnau yāvatsūryodayaṃ pacet // (24.2) Par.?
haṭhājjāgaraṇaṃ kuryādanyathā tannasiddhibhāk / (25.1) Par.?
prātaruddhṛtya guṭikāṃ kṣīrabhāṇḍe vinikṣipet // (25.2) Par.?
tatkṣīraṃ śuṣyati kṣiprametatpratyayakārakam / (26.1) Par.?
ratikāle mukhe dhāryā guṭikā vīryarodhinī // (26.2) Par.?
kṣīraṃ pītvā ramedrāmāṃ kāmākulakulānvitām / (27.1) Par.?
svamukhāddhārayeddhaste tadā vīryaṃ vimuñcati // (27.2) Par.?
Duration=0.092622995376587 secs.