Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): śrāddha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7753
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
māsiśrāddhasyāparapakṣe yathopadeśaṃ kālāḥ // (1.1) Par.?
śucīn mantravato yonigotramantrāsambandhān ayugmāṃs tryavarān anarthāvekṣo bhojayet // (2.1) Par.?
annasyottarābhir juhoti // (3.1) Par.?
ājyāhutīr uttarāḥ // (4.1) Par.?
etad vā viparītam // (5.1) Par.?
sarvam uttarair abhimṛśet // (6.1) Par.?
kᄆptān vā pratipūruṣam // (7.1) Par.?
uttareṇa yajuṣopasparśayitvā // (8.1) Par.?
bhuktavato 'nuvrajya pradakṣiṇīkṛtya dvaidhaṃ dakṣiṇāgrān darbhān saṃstīrya teṣūttarair apo dattvottarair dakṣiṇāpavargān piṇḍān dattvā pūrvavad uttarair apo dattvottarair upasthāyottarayodapātreṇa triḥ prasavyaṃ pariṣicya nyubjya pātrāṇy uttaraṃ yajur anavānaṃ tryavarārdhyam āvartayitvā prokṣya pātrāṇi dvandvam abhy udāhṛtya sarvataḥ samavadāyottareṇa yajuṣāśeṣasya grāsāvarārdhyaṃ prāśnīyāt // (9) Par.?
yā māghyāḥ paurṇamāsyā upariṣṭād vyaṣṭakā tasyām aṣṭamī jyeṣṭhayā sampadyate tām ekāṣṭakety ācakṣate // (10.1) Par.?
tasyāḥ sāyam aupakāryam // (11.1) Par.?
apūpaṃ catuḥśarāvaṃ śrapayati // (12.1) Par.?
aṣṭākapāla ity eke // (13.1) Par.?
Duration=0.068655014038086 secs.