UD type:
UD sub-type:
Unclear, revisit later
Texts
Help
Select a text:
Bibliography Select a chapter:
(no revisions)
Show parallels
Show headlines
Use dependency labeler
Chapter id: 12532
- Click on a sentence to show its analysis
- Keep the mouse pointer over a lemma to show its meanings.
mārgaśīrṣyāṃ pratyavarohaṇaṃ caturdaśyām // (1.1)
Par.?
paurṇamāsyāṃ vā // (2.1)
Par.?
niveśanaṃ punarnavīkṛtya lepanastaraṇopastaraṇair astamite pāyasasya juhuyur apa śveta padā jahi pūrveṇa cāpareṇa ca / (3.1)
Par.?
sapta ca vāruṇīr imāḥ sarvāśca rājabāndhavīḥ svāhā / (3.2)
Par.?
na vai śvetaś cābhyāgāre 'hir jaghāna kiṃcana / (3.3)
Par.?
śvetāya vaidārvāya namaḥ svāheti // (3.4)
Par.?
nātra sauviṣṭakṛt // (4.1)
Par.?
abhayaṃ naḥ prājāpatyebhyo bhūyād ity agnim īkṣamāṇo japati // (5.1)
Par.?
śivo naḥ sumanā bhaveti hemantaṃ manasā dhyāyāt // (6.1)
Par.?
paścād agneḥ svastaraḥ svāstīrṇas tasminn upaviśya syonā pṛthivi bhaveti japitvā saṃviśet sāmātyaḥ prākśirā udaṅmukhaḥ // (7.1) Par.?
yathāvakāśam itare // (8.1)
Par.?
jyāyāñjyāyān vānantaraḥ // (9.1)
Par.?
mantravido mantrān japeyuḥ // (10.1)
Par.?
saṃhāyāto devā avantu na iti triḥ // (11.1)
Par.?
etāṃ dakṣiṇāmukhāḥ pratyaṅmukhā udaṅmukhāś caturtham // (12.1)
Par.?
saṃhāya sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayīta // (13.1)
Par.?
Duration=0.070758104324341 secs.