Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 4276
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
karpūraṃ ṭaṅkaṇaṃ sūtaṃ tulyaṃ munirasaṃ madhu / (1.1) Par.?
mardayitvā lipelliṅgaṃ sthitvā yāmaṃ tathaiva ca // (1.2) Par.?
tataḥ prakṣālayelliṅgaṃ ramedrāmāṃ yathocitām / (2.1) Par.?
vīryastambhakaraṃ puṃsāṃ samyaṅ nāgārjunoditam // (2.2) Par.?
kṛkalāsasya pucchāgraṃ mudrikā protatantubhiḥ / (3.1) Par.?
veṣṭyā kaniṣṭhikā dhāryā naro vīryaṃ na muñcati // (3.2) Par.?
madhunā padmabījāni piṣṭvā nābhiṃ pralepayet / (4.1) Par.?
yāvattiṣṭhatyasau lepastāvadvīryaṃ na muñcati // (4.2) Par.?
caṭakāṇḍaṃ tu saṃgrāhya navanītena peṣayet / (5.1) Par.?
tena pralepayet pādau śukrastambhaḥ prajāyate / (5.2) Par.?
yāvanna spṛśate bhūmiṃ tāvadvīryaṃ na muñcati // (5.3) Par.?
vanakroḍasya daṃṣṭrāgraṃ dakṣiṇaṃ ca samāharet / (6.1) Par.?
kaṭyāmupari yad baddhvā śukrastambhaḥ prajāyate // (6.2) Par.?
ḍuṇḍubho nāmataḥ sarpaḥ kṛṣṇavarṇastamāharet // (7) Par.?
tasyāsthi dhārayet kaṭyāṃ naro vīryaṃ na muñcati / (8.1) Par.?
vimuñcati vimuktena siddhayoga udāhṛtaḥ // (8.2) Par.?
raktāpāmārgamūlaṃ tu somavārābhimantritam / (9.1) Par.?
bhaume prātaḥ samuddhṛtya kaṭyāṃ baddhvā na vīryamuk // (9.2) Par.?
khasapalaṃ śuṇṭhīkvāthaḥ ṣoḍaśāṃśena guḍena niśi pītaḥ / (10.1) Par.?
kurute ratau na puṃso retaḥ patanaṃ vināmlena // (10.2) Par.?
sūraṇaṃ tulasīmūlaṃ tāmbūlena tu bhakṣayet / (11.1) Par.?
na muñcati naro vīryamekaikena na saṃśayaḥ // (11.2) Par.?
varāhavasayā liṅgaṃ madhunā saha lepayet / (12.1) Par.?
sthūlaṃ dṛḍhaṃ ca dīrghaṃ ca puṃso liṅgaṃ prajāyate // (12.2) Par.?
kṣaudreṇa ca samaṃ pṛṣṭaṃ puṇḍarīkasya keśaram / (13.1) Par.?
dhvastaṃ kuryāttato meḍhraṃ ratyanyatrāpyasaṃśayaḥ // (13.2) Par.?
anurādhāsunakṣatre lāṅgalīmūlikā dhruvam / (14.1) Par.?
nikhātā maithunasthāne puṃsattvakhaṇḍakāriṇī // (14.2) Par.?
niśā ṣaṭtinducūrṇena bhāvitenājavāriṇā / (15.1) Par.?
pānāśanaṃ prayuktena ṣaṇḍhatvaṃ jāyate nṛṇām // (15.2) Par.?
tilagokṣurayoścūrṇaṃ chāgīdugdhena pācitam / (16.1) Par.?
śītalaṃ madhunā yuktaṃ bhuktaṃ ṣaṇḍhatvanāśanam // (16.2) Par.?
ūrṇanābhistu yo jīvo madhunā saha lepayet / (17.1) Par.?
tena lepayato nābhiṃ baddhaṣaṇḍhyaṃ vimucyate // (17.2) Par.?
eka eva mahādrāvī mālatīsambhavo rasaḥ / (18.1) Par.?
kiṃ punaryadi yujyate madhukarpūrapāradaiḥ // (18.2) Par.?
ārdrakaṃ gandhakaṃ caiva rājikaṃ cātha ṭaṅkaṇam / (19.1) Par.?
sampiṣṭā samamātrāṇi kṣepayennimbuje jale // (19.2) Par.?
sthāpayedghaṭikāṃ tisro haste vā dhārayettataḥ / (20.1) Par.?
yāvantyo lalanāḥ pañca ājighranti dravanti vai // (20.2) Par.?
cūrṇite madhusaṃyukte mahāriṣṭaphalachadaiḥ / (21.1) Par.?
liṅgalepena surate dravo bhavati yoṣitām // (21.2) Par.?
madhusaindhavasaṃyuktaṃ pārāvatamalānvitam / (22.1) Par.?
etalliptendriyo rāmāṃ dāsīvat kurute ratau // (22.2) Par.?
kapīndriyaṃ śaśī sūtaṃ kuṅkumaṃ kanakaṃ madhu / (23.1) Par.?
etalliptendriyo rāmāṃ dāsīvat kurute ratau // (23.2) Par.?
vṛttamadhyasthitaṃ nāma tadbāhye hrīṃ catuṣṭayam / (24.1) Par.?
tadbahiḥ klīṃ catuṣkaṃ ca likhitvā śilayākhilam // (24.2) Par.?
śubhanakṣatrasaṃyoge sthāpitaṃ madhuni dhruvam / (25.1) Par.?
striyam ākarṣati kṣipraṃ yantrametanna saṃśayaḥ // (25.2) Par.?
candanaṃ tagaraṃ kuṣṭhaṃ priyaṅguṃ nāgakeśaram / (26.1) Par.?
kṛṣṇāṃ tintiḍikaṃ caiva samabhāgāni kārayet // (26.2) Par.?
dāpayeccaiva saptāhamātmapañcamalena tu / (27.1) Par.?
khāne pāne pradātavyaṃ striyaṃ vā puruṣaṃ tathā // (27.2) Par.?
śaṃkhapuṣpī madhupuṣpī tathā kuñcikipatrikā / (28.1) Par.?
śvetagirisamāyuktā samabhāgāni kārayet // (28.2) Par.?
saptāhaṃ dāpayedyuktā hyātmapañcamalena ca / (29.1) Par.?
khāne pāne pradātavyaṃ vaśīkaraṇamuttamam // (29.2) Par.?
pūrvoktamantreṇa saptabhiḥkṛtvā mantritadāpayet / (30.1) Par.?
gardabhasya rajo gṛhya lulitaṃ gātrasambhavam / (30.2) Par.?
mṛtakasya tathā bhasma nārīrajaḥsamanvitam // (30.3) Par.?
ekīkṛtya kṣipedrātrau śayyāyāmāsane'pi vā / (31.1) Par.?
nūnaṃ saṃjāyate dveṣaḥ kathito mālatīmate // (31.2) Par.?
anyad yogavaraṃ vakṣye vidveṣakaraṇaṃ param / (32.1) Par.?
yudhyamānāvubhau śvānau parasparavirodhinau // (32.2) Par.?
tayor dhūliṃ samādāya hanyate yoṣitāṃ ratiḥ / (33.1) Par.?
satyaṃ bhavati vidveṣaṃ nātra kāryā vicāraṇā // (33.2) Par.?
prakṣālane bhage nityaṃ kṛte cāmalavalkalaiḥ / (34.1) Par.?
vṛddhāpi kāminī kāmaṃ bāleva kurute ratim // (34.2) Par.?
sapadmabījaṃ sitayā bhakṣitaṃ padmavāriṇā / (35.1) Par.?
dṛḍhaṃ strīṇāṃ stanadvandvaṃ māsena kurute bhṛśam // (35.2) Par.?
muṇḍīcūrṇakaṣāyeṇa yutaṃ tailaṃ vipācitam / (36.1) Par.?
patitaṃ yauvanaṃ yasyāstasyāḥ stanonnatirbhavet // (36.2) Par.?
haritālacūrṇakalikā lepāt tenaiva vāriṇā sadyaḥ / (37.1) Par.?
nipatanti keśanicayāḥ kautukamidam adbhutaṃ kurute // (37.2) Par.?
palāśaciñcātilamāṣaśaṃkhaṃ dahedapāmārgasapippalo'pi / (38.1) Par.?
manaḥśilātālakacūrṇalepāt karoti nirlomaśiraḥ kṣaṇāt // (38.2) Par.?
taṇḍulīyakamūlāni piṣṭvā taṇḍulavāriṇā / (39.1) Par.?
ṛtvante tryahapītāni vandhyāṃ kurvanti yoṣitam // (39.2) Par.?
kāñjikena japāpuṣpaṃ piṣṭvā pibati yāṅganā / (40.1) Par.?
ṛtau tryahaṃ nipītāni vandhyāṃ kurvanti yoṣitam // (40.2) Par.?
dhūpite yonirandhre tu nimbakāṣṭhena yuktitaḥ / (41.1) Par.?
ṛtvante ramate sā strī garbhaduḥkhavivarjitā // (41.2) Par.?
dhattūraṃ mallikāpuṣpaṃ gṛhītvā kaṭisaṃsthitam / (42.1) Par.?
garbhaṃ nivārayatyeva raṇḍāveśyādiyoṣitām // (42.2) Par.?
nāgakeśarapuṣpāṇāṃ cūrṇaṃ gosarpiṣā saha / (43.1) Par.?
sevanāllabhate putramṛtau dugdhānnabhojinī // (43.2) Par.?
bījāni mātuluṅgasya dugdhasvinnā sasarpiṣā / (44.1) Par.?
sagarbhāmiti kurvanti pānādvandhyāmapi striyam // (44.2) Par.?
mātuluṅgasya bījāni kumāryā saha peṣayet / (45.1) Par.?
kṣīreṇa saha dātavyaṃ garbhamāpnotyasaṃśayam // (45.2) Par.?
pippalī śṛṅgaveraṃ ca maricaṃ keśaraṃ tathā / (46.1) Par.?
ghṛtena saha pātavyaṃ vandhyāgarbhapradaṃ param // (46.2) Par.?
puṣyoddhṛtaṃ lakṣmaṇāyā mūlaṃ piṣṭaṃ ca kanyakā / (47.1) Par.?
ṛtvante ghṛtadugdhābhyāṃ pītvā garbhamavāpnuyāt // (47.2) Par.?
anyad yogavaraṃ vakṣye yena sā saphalā bhavet / (48.1) Par.?
uśīramadhuyaṣṭī ca lodhramindrayavānapi // (48.2) Par.?
ghṛtaṃ sarjarasaṃ caiva mākṣikaṃ trāyamāṇakam / (49.1) Par.?
śobhāñjanakamūlāni samabhāgāni kārayet // (49.2) Par.?
peṣayitvā tato dravyamajākṣīreṇa pācayet / (50.1) Par.?
saptarātraṃ pibennārī yāvattiṣṭhati śoṇitam // (50.2) Par.?
tato yonau viśuddhāyāṃ paścāddadyānmahauṣadham / (51.1) Par.?
kumārīkṣīrasaṃyuktaṃ nasye pāne pradāpayet // (51.2) Par.?
tena sā labhate putraṃ satyaṃ caiva surārcitam / (52.1) Par.?
laśunaṃ kṣīrasaṃyuktaṃ nasye pāne pradāpayet // (52.2) Par.?
aśvagandhākṛtaṃ cūrṇamajākṣīreṇa dāpayet / (53.1) Par.?
yavakṣāraṃ viḍaṅgaṃ ca guḍūcī ca hareṇukā // (53.2) Par.?
sarvāṇi samabhāgāni kṛtvā ca varacūrṇitān / (54.1) Par.?
etatpītvā labhet putraṃ sā nārī nātra saṃśayaḥ // (54.2) Par.?
hiṅguṃ ca śatavīryā ca dāḍimaṃ saindhavaṃ tathā / (55.1) Par.?
trikaṭuḥ śatapuṣpā ca nāgapuṣpaṃ śatāvarī // (55.2) Par.?
madhukaṃ sumanā caiva kārṣakāṇi pradāpayet / (56.1) Par.?
kṣīreṇa saha dātavyā nāryāśca puruṣasya ca // (56.2) Par.?
dinatrayaṃ tu bhuñjīta śālitaṇḍuladugdhakam / (57.1) Par.?
bhuktaṃ tu labhate garbhaṃ nārīṇāṃ nātra saṃśayaḥ // (57.2) Par.?
arkamūlaṃ priyaṅguṃ ca kusumbhaṃ nāgakeśaram / (58.1) Par.?
balā cātibalā chāgīkṣīraṃ pītaṃ dinatrayam // (58.2) Par.?
viśodhayanti yoniṃ ca tato dadyānmahauṣadham / (59.1) Par.?
utpalaṃ tagaraṃ kuṣṭhaṃ yaṣṭīmadhu sacandanam // (59.2) Par.?
ajākṣīreṇa piṣṭāni dāpayet pañcavāsaram / (60.1) Par.?
lakṣmaṇāgopayoyuktā tasyai pāne pradāpayet // (60.2) Par.?
tena sā labhate putraṃ lakṣaṇāḍhyaṃ supaṇḍitam / (61.1) Par.?
gate rakte bhage śuddhe sakṣīrā lakṣmaṇā tathā // (61.2) Par.?
nasye pāne pradātavyā labhate sutamaṅganā / (62.1) Par.?
śvetārkakṣudraṇīśvetā śvetā ca girikarṇikā // (62.2) Par.?
lakṣmaṇā vandhyakarkoṭī deyaṃ gokṣīrasaṃyutam / (63.1) Par.?
nasye pāne kṛte garbhaṃ labhate ratisaṃgamāt // (63.2) Par.?
patantaṃ stambhayed garbhaṃ kulālakaramṛttikā / (64.1) Par.?
madhucchāgīpayaḥ pītvā kiṃvā śvetādrikarṇikā // (64.2) Par.?
lalanā śarkarā pāṭhā kandaśca madhunānvitaḥ / (65.1) Par.?
bhakṣito vārayatyeva patantaṃ garbhasaṃsthitam // (65.2) Par.?
samabhāgaṃ sitāyuktaṃ śālitaṇḍulacūrṇakam / (66.1) Par.?
udumbaraśiphākvāthe pītaṃ garbhaṃ surakṣati // (66.2) Par.?
mātuluṅgasya mūlāni madhukaṃ madhusaṃyutam / (67.1) Par.?
ghṛtena saha pātavyaṃ sukhaṃ nārī prasūyate // (67.2) Par.?
tuṣāmbuparighṛṣṭena kandena parilepayet / (68.1) Par.?
lāṅgalyāścaraṇau sūtiṃ kṣipramāpnoti garbhiṇī // (68.2) Par.?
yāsāṃ puṣpāgamo nāsti ṛtukāle ca yoṣitām / (69.1) Par.?
tāsāṃ kuryāccikitseyaṃ punaḥ puṣpāgamo bhavet // (69.2) Par.?
pippalīṃ ca yavakṣāraṃ viḍaṅgaṃ manmathaphalam / (70.1) Par.?
tiktaṃ tu tumbinībījaṃ guṭikāṃ kārayedbhiṣak // (70.2) Par.?
muṇḍī ca kṣīrasaṃyuktā yonidvāre'ṅganā śubhā / (71.1) Par.?
tripañcasaptarātreṇa puṣpaṃ bhavati nānyathā // (71.2) Par.?
bālatantraṃ pravakṣyāmi samāsād rāvaṇoditam / (72.1) Par.?
pūjādravyaṃ diśo bhāgaṃ mantraṃ tadgrāhyalakṣaṇam // (72.2) Par.?
prathame divase māse varṣe gṛhṇāti bālakam / (73.1) Par.?
mandānāmnī samākhyātā yogiṇī tasya lakṣaṇam // (73.2) Par.?
dvitīye divase māse varṣe gṛhṇāti bālakam / (74.1) Par.?
sunandā yoginī nāma prathamaṃ jāyate jvaraḥ // (74.2) Par.?
saṃkoco hastapādānāmakṣirogo'tichardanam / (75.1) Par.?
sabhayatvaṃ kṛśatvaṃ ca tadgrasta iti lakṣaṇam // (75.2) Par.?
tṛtīye divase māse varṣe gṛhṇāti bālakam / (76.1) Par.?
pūtanā yoginī nāma gātrabhaṅgo jvaro'ruciḥ // (76.2) Par.?
pralāpaṃ kandharāśothacchardirityādilakṣaṇam / (77.1) Par.?
aparāhne ca vāruṇyāṃ pañcarātraṃ baliṃ kṣipet // (77.2) Par.?
caturthe divase māse varṣe gṛhṇāti bālakam / (78.1) Par.?
biḍālī nāma tadgraste cakṣuḥśūlaṃ jvaro'ruciḥ // (78.2) Par.?
gātramāṭenam ityādi vivarṇena baliṃ kṣipet / (79.1) Par.?
pañcame divase māse varṣe gṛhṇāti bālakam // (79.2) Par.?
nartakīti samākhyātā yoginī tasya lakṣaṇam / (80.1) Par.?
atha ṣaṣṭhadine māse varṣe gṛhṇāti bālakam // (80.2) Par.?
yoginī śakunī nāma kāsaśvāso'rucirjvaraḥ / (81.1) Par.?
hastapādādisaṃkocaś cakṣuḥpīḍeti lakṣaṇam // (81.2) Par.?
pañcarātraṃ baliṃ tasyai vāruṇyāṃ diśi nikṣipet / (82.1) Par.?
saptame divase māse varṣe śuṣkāśivā śiśum // (82.2) Par.?
gṛhṇāti rodanaṃ kampo jvaraśoṣādilakṣaṇam / (83.1) Par.?
paścimāyāṃ diśi pañca balau datte śiśuḥ sukhī // (83.2) Par.?
aṣṭame divase māse varṣe gṛhṇāti jṛmbhakā / (84.1) Par.?
tayā gṛhītamātrasya prathamaṃ jāyate jvaraḥ // (84.2) Par.?
śiraḥpīḍākṣirogaśca cakṣurutpāṭaceṣṭitam / (85.1) Par.?
dakṣiṇāṃ diśim āśritya baliṃ tasyai pradāpayet // (85.2) Par.?
navame divase māse varṣe gṛhṇāti bālakam / (86.1) Par.?
acintā yoginī nāma gātrabhaṅgaḥ śiro'kṣiruk // (86.2) Par.?
chardiḥ pralāpa ityādi tadgṛhītasya lakṣaṇam / (87.1) Par.?
uttarāṃ diśim āśritya baliṃ tasyai pradāpayet // (87.2) Par.?
daśame divase māse varṣe gṛhṇāti bālakam / (88.1) Par.?
nāmnā kāpālikā khyātā yoginī tasya lakṣaṇam // (88.2) Par.?
rodanaṃ kampanaṃ chardirjvaro durbalatākṣiruk / (89.1) Par.?
pūrvāṃ diśaṃ samāśritya pañcarātraṃ baliṃ kṣipet // (89.2) Par.?
ekādaśe dine māse varṣe gṛhṇāti lipsitā / (90.1) Par.?
gātrakampo jvarastīvrastadgṛhītasya lakṣaṇam // (90.2) Par.?
bhānusaṃkhye dine māse varṣe gṛhṇāti bālakam / (91.1) Par.?
pītalī yoginī nāma rodanaṃ vedanā jvaraḥ // (91.2) Par.?
nidrā kṣīṇasvaraḥ pīto vamanāhāraśūnyatā / (92.1) Par.?
uttarāṃ diśimāśritya saptarātraṃ baliṃ kṣipet // (92.2) Par.?
kāmasaṃkhye dine māse varṣe gṛhṇati bālakam / (93.1) Par.?
bhadrakālī jvaro nāma vāmahastasya kampam // (93.2) Par.?
vedanāruciniḥśvāsāḥ kāyaḥ pīto viceṣṭitam / (94.1) Par.?
pūrvāṃ diśaḥ samāśritya baliṃ tasyai pradāpayet // (94.2) Par.?
purandaradine māse varṣe gṛhṇāti bālakam / (95.1) Par.?
tārā hi yoginī nāma jvaraḥ śoṣo'rucirbhṛśam // (95.2) Par.?
cakṣuḥpīḍeṅgitaṃ tasyai paścime balimāharet / (96.1) Par.?
pakṣe ca divase māse varṣe gṛhṇāti bālakam // (96.2) Par.?
yoginī śarvarī nāma śvāsaḥ kāso'rucirjvaraḥ / (97.1) Par.?
tadgraste cihnam ityādi dakṣiṇasyāṃ baliṃ kṣipet // (97.2) Par.?
vikāradivase māse varṣe gṛhṇati yoginī / (98.1) Par.?
kumārī nayanodvego jvaraśoṣādiceṣṭitam // (98.2) Par.?
nairṛtīṃ diśimāśritya saptarātraṃ baliṃ kṣipet / (99.1) Par.?
bālaṃ ca snapayetpaścācchāntitoyena mantravit // (99.2) Par.?
nadītīradvayākṛṣṭamṛdā devīsvarūpakam / (100.1) Par.?
kṛtvā pūjā ca kartavyā bhūpapuṣpākṣatādibhiḥ // (100.2) Par.?
vaṭakā laḍḍukāpūpā agrabhaktaṃ guḍaṃ dadhi / (101.1) Par.?
cāturvarṇyapatākāśca pradīptāḥ puṣpacandanam // (101.2) Par.?
pūjayetsarvarogāṇāmaparāhne yathābali / (102.1) Par.?
sarvatra nāmabhedena balidānaṃ prajāyate // (102.2) Par.?
Duration=0.53304600715637 secs.